Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 37.2 hṛtkaṇṭhendriyasaṃśuddhirlaghutvaṃ śirasaḥ śamaḥ //
Ca, Sū., 7, 10.1 meḍhre vṛṣaṇayoḥ śūlamaṅgamardo hṛdi vyathā /
Ca, Sū., 7, 21.1 kaṇṭhāsyaśoṣo bādhiryaṃ śramaḥ sādo hṛdi vyathā /
Ca, Sū., 7, 22.1 pratiśyāyo'kṣirogaśca hṛdrogaścārucirbhramaḥ /
Ca, Sū., 7, 24.1 gulmahṛdrogasaṃmohāḥ śramaniḥśvāsadhāraṇāt /
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 15, 13.2 tatrātiyogāyoganimittān imān upadravān vidyāt ādhmānaṃ parikartikā parisrāvo hṛdayogasaraṇamaṅgagraho jīvādānaṃ vibhraṃśaḥ stambhaḥ klamaścetyupadravāḥ //
Ca, Sū., 16, 5.2 hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam //
Ca, Sū., 17, 3.1 kiyantaḥ śirasi proktā rogā hṛdi ca dehinām /
Ca, Sū., 17, 31.2 hṛdi vātāture rūpaṃ jīrṇe cātyarthavedanā //
Ca, Sū., 17, 32.2 madyakrodhātapaiścāśu hṛdi pittaṃ prakupyati //
Ca, Sū., 17, 33.2 tṛṣṇā mūrcchā bhramaḥ svedaḥ pittahṛdrogakāraṇam //
Ca, Sū., 17, 34.2 nidrāsukhaṃ cābhyadhikaṃ kaphahṛdrogakāraṇam //
Ca, Sū., 17, 35.1 hṛdayaṃ kaphahṛdroge suptaṃ stimitabhārikam /
Ca, Sū., 17, 36.2 tridoṣaje tu hṛdroge yo durātmā niṣevate //
Ca, Sū., 17, 40.1 hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam /
Ca, Sū., 17, 52.1 nidrāṃ tandrām pralāpaṃ ca hṛdrogaṃ gātragauravam /
Ca, Sū., 17, 74.1 hṛdi tiṣṭhati yacchuddhaṃ raktamīṣatsapītakam /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 17, 120.2 śirorogāḥ sahṛdrogā rogā mānavikalpajāḥ /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 22, 20.2 vamyatīsārahṛdrogavisūcyalasakajvarāḥ //
Ca, Sū., 22, 37.1 manasaḥ saṃbhramo 'bhīkṣṇamūrdhvavātastamo hṛdi /
Ca, Sū., 22, 40.2 hṛdvarconigrahaśca syādatistambhitalakṣaṇam //
Ca, Sū., 23, 23.2 hṛdrogo rājayakṣmā ca kāsaḥ śvāso galagrahaḥ //
Ca, Sū., 26, 87.2 viruddhaṃ tacca na hitaṃ hṛtsampadvidhibhiśca yat //
Ca, Sū., 26, 100.1 amanorucitaṃ yacca hṛdviruddhaṃ taducyate /
Ca, Sū., 27, 86.2 kṣīṇaretaḥsu kāseṣu hṛdrogeṣu kṣateṣu ca //
Ca, Sū., 30, 4.2 ātmā ca saguṇaścetaścintyaṃ ca hṛdi saṃśritam //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Indr., 5, 13.1 latā kaṇṭakinī yasya dāruṇā hṛdi jāyate /
Ca, Indr., 6, 6.2 jāyate hṛdi śūlaṃ ca taṃ bhiṣak parivarjayet //
Ca, Indr., 10, 4.1 vātāṣṭhīlā susaṃvṛddhā tiṣṭhantī dāruṇā hṛdi /
Ca, Cik., 1, 32.1 hṛdrogaṃ saśirorogam atīsāram arocakam /
Ca, Cik., 1, 71.1 svarakṣayam urorogaṃ hṛdrogaṃ vātaśoṇitam /
Ca, Cik., 3, 26.1 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā /
Ca, Cik., 3, 106.2 śiraso loṭhanaṃ tṛṣṇā nidrānāśo hṛdi vyathā //
Ca, Cik., 3, 148.1 hṛdrogaṃ śvāsamānāhaṃ mohaṃ ca janayedbhṛśam /
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 8.1 bastau ca nābhyāṃ hṛdi pārśvayorvā sthānāni gulmasya bhavanti pañca /
Ca, Cik., 5, 10.2 śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca //
Ca, Cik., 5, 45.2 hṛtkroḍaśūnatāntaḥsthe pārśvanirgatiḥ //
Ca, Cik., 5, 73.2 bastihṛtpārśvaśūlaṃ ca ghṛtametadvyapohati //
Ca, Cik., 5, 82.1 pārśvahṛdbastiśūleṣu gulme vātakaphātmake /
Ca, Cik., 5, 89.2 hikkāṃ hṛdrogamarśāṃsi vividhāṃ śiraso rujam //
Ca, Cik., 5, 90.2 pārśvahṛdbastiśūlaṃ ca guṭikaiṣā vyapohati //
Ca, Cik., 5, 95.2 hṛdrogaṃ vidradhiṃ śothaṃ sādhayatyāśu tatpayaḥ //
Ca, Cik., 5, 121.2 hṛdrogaṃ kāmalāṃ kuṣṭhaṃ hanyādetadghṛtottamam //
Ca, Cik., 5, 127.2 raktapittajvaraśvāsakāsahṛdroganāśanam //
Ca, Cik., 5, 159.2 hṛdrogaṃ grahaṇīdoṣaṃ kāmalāṃ viṣamajvaram //
Ca, Cik., 5, 171.2 hṛnnābhihastapādeṣu śophaḥ karṣati gulminam //
Ca, Si., 12, 52.1 yasya dvādaśasāhasrī hṛdi tiṣṭhati saṃhitā /