Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 62.1 dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī //
TAkhy, 1, 201.1 tac chrutvā paramodvignahṛdayaḥ siṃho 'bravīt //
TAkhy, 1, 424.1 atha ṭīṭibhī śūnyam apatyasthānaṃ dṛṣṭvā paramāvignahṛdayā bhartāram āha //
TAkhy, 1, 437.1 atha devaṃ dṛṣṭvā sutarām āvignahṛdayo 'bravīt //
TAkhy, 1, 517.1 atha duṣṭabuddhir antaḥkaṭhinahṛdayaḥ svārthasiddhaye tam āha //
TAkhy, 1, 531.1 kva tad brahmahṛdayam dharmabuddhe //
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
TAkhy, 1, 621.1 atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāḥ śaṅkitahṛdayaś ca tam apṛcchat //
TAkhy, 2, 108.1 idaṃ tasya tad brahmahṛdayam yasyāsau sāmarthyād aśakyam api sthānam utpatati //
TAkhy, 2, 239.1 ity ākarṇya pratibuddho 'sau yāvat dīnāraśataṃ nāpaśyat viṣaṇṇahṛdayaś cācintayat //
TAkhy, 2, 344.1 āvignahṛdayaś ca kva te gatā iti vilokitavān //
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
TAkhy, 2, 361.1 saṃtāpitahṛdayaḥ samantād avalokayan mām apaśyat //