Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 18.1 virahānalasaṃtaptahṛdayasparśena nūnam uṣṇīkṛtaḥ svalpībhavati malayānilaḥ /
DKCar, 1, 5, 22.2 rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 2, 106.1 yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt //
DKCar, 2, 2, 340.1 dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham //
DKCar, 2, 3, 62.1 śarīraṃ hṛdayaṃ jīvitamiti sarvamidamalpamanarhaṃ ca //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 6, 38.1 atiṣṭhacca sā sadya eva mama hṛdaye //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 127.1 kṛtaśca dhanyakaḥ prasādabhūmiḥ tadbravīmi strīhṛdayaṃ krūram iti //
DKCar, 2, 6, 140.1 āsajati ca me hṛdayamasyāmeva //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 31.0 tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṃkriyatāṃ hṛdayam //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //