Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 48.1 adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam /
Āsapt, 1, 51.1 masṛṇapadagītigatayaḥ sajjanahṛdayābhisārikāḥ surasāḥ /
Āsapt, 2, 56.2 upadarśayanti hṛdayaṃ darpaṇabimbeṣu vadanam iva //
Āsapt, 2, 72.2 nijagopīvinayavyayakhedena vidīrṇahṛdaya iva //
Āsapt, 2, 135.1 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
Āsapt, 2, 145.1 ekaḥ sa eva jīvati svahṛdayaśūnyo 'pi sahṛdayo rāhuḥ /
Āsapt, 2, 148.1 ekaṃ vadati mano mama yāmi na yāmīti hṛdayam aparaṃ me /
Āsapt, 2, 148.2 hṛdayadvayam ucitaṃ tava sundari hṛtakāntacittāyāḥ //
Āsapt, 2, 186.1 kāmenāpi na bhettuṃ kimu hṛdayam apāri bālavanitānām /
Āsapt, 2, 209.2 mama naukādvitayārpitaguṇa iva hṛdayaṃ dvidhā bhavati //
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 220.2 prātaḥ prasthitapānthastrīhṛdayaṃ sphuṭati kamalaṃ ca //
Āsapt, 2, 230.2 hṛdayadviradālānastambhaṃ tasyās tadūruyugam //
Āsapt, 2, 234.2 tudati mama hṛdayanipuṇā rādhācakraṃ kirīṭīva //
Āsapt, 2, 245.1 tvayi saṃsaktaṃ tasyāḥ kaṭhoratara hṛdayam asamaśarataralam /
Āsapt, 2, 260.1 te sutanu śūnyahṛdayā ye śaṅkhaṃ śūnyahṛdayam abhidadhati /
Āsapt, 2, 260.1 te sutanu śūnyahṛdayā ye śaṅkhaṃ śūnyahṛdayam abhidadhati /
Āsapt, 2, 276.1 dūrasthāpitahṛdayo gūḍharahasyo nikāmam āśaṅkaḥ /
Āsapt, 2, 280.2 hṛdayaṃ kareṇa tāḍitam atha mithyā vyañjitatrapayā //
Āsapt, 2, 316.2 hṛdayavidāraṇaniḥsṛtakusumāsraśareva harasi manaḥ //
Āsapt, 2, 322.2 premasvabhāvasulabhaṃ bhayam udayati mama tu hṛdayasya //
Āsapt, 2, 327.1 na prāpyase karābhyāṃ hṛdayān nāpaiṣi vitanuṣe bādhām /
Āsapt, 2, 331.1 nihitārdhalocanāyās tvaṃ tasyā harasi hṛdayaparyantam /
Āsapt, 2, 347.2 viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ na niḥsarati //
Āsapt, 2, 369.1 priyadurnayena hṛdaya sphuṭasi yadi sphuṭanam api tava ślāghyam /
Āsapt, 2, 374.1 praviśantyāḥ priyahṛdayaṃ bālāyāḥ prabalayauvatavyāptam /
Āsapt, 2, 396.2 sindūritasīmantacchalena hṛdayaṃ vidīrṇam iva //
Āsapt, 2, 423.1 mūlāni ca niculānāṃ hṛdayāni ca kūlavasatikulaṭānām /
Āsapt, 2, 429.2 satyam amūlyāḥ sadyaḥ prayānti mama hṛdayahāratvam //
Āsapt, 2, 430.2 śaṅke stanaguṭikādvayam arpitam etena tava hṛdaye //
Āsapt, 2, 432.1 mahatoḥ suvṛttayoḥ sakhi hṛdayagrahayogyayoḥ samucchritayoḥ /
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āsapt, 2, 511.1 vicalasi mugdhe vidhṛtā yathā tathā viśasi hṛdayamadaye me /
Āsapt, 2, 521.2 harati yuvahṛdayapañjaramadhyasthā manmatheṣur iva //
Āsapt, 2, 526.2 taṭatarum iva mama hṛdayaṃ samūlam api vegato harati //
Āsapt, 2, 546.2 dadhad iva hṛdayasyāntaḥ smarāmi tasyā muhur jaghanam //
Āsapt, 2, 549.2 kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ //
Āsapt, 2, 557.1 śuka suratasamaranārada hṛdayarahasyaikasāra sarvajña /
Āsapt, 2, 581.2 apasarasi sundari yathā yathā tathā spṛśasi mama hṛdayam //
Āsapt, 2, 634.1 surabhavane taruṇābhyāṃ parasparākṛṣṭadṛṣṭihṛdayābhyām /
Āsapt, 2, 657.2 ayam ekahṛdaya eva druhiṇa iva priyatamas tad api //
Āsapt, 2, 663.1 hṛdayajñayā gavākṣe visadṛkṣaṃ kimapi kūjitaṃ sakhyā /
Āsapt, 2, 664.1 harati hṛdayaṃ śalākānihito 'ñjanatantur eṣa sakhi mugdhe /
Āsapt, 2, 665.2 nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi //
Āsapt, 2, 667.1 hṛdayaṃ mama pratikṣaṇavihitāvṛttiḥ sakhe priyāśokaḥ /