Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 122, 9.2 svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā //
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 53, 5.1 pari tṛndhi paṇīnām ārayā hṛdayā kave /
ṚV, 6, 53, 7.1 ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave /
ṚV, 6, 53, 8.2 tayā samasya hṛdayam ā rikha kikirā kṛṇu //
ṚV, 7, 33, 9.1 ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśam abhi saṃ caranti /
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 34, 9.2 divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti //
ṚV, 10, 84, 7.2 bhiyaṃ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām //
ṚV, 10, 85, 47.1 sam añjantu viśve devāḥ sam āpo hṛdayāni nau /
ṚV, 10, 87, 4.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām //
ṚV, 10, 87, 13.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
ṚV, 10, 95, 15.2 na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā //
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 163, 3.1 āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi /
ṚV, 10, 191, 4.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /