Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 2, 64.2 hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ //
SaundĀ, 4, 43.2 śrutvā tato nūpuranisvanaṃ sa punarlalambe hṛdaye gṛhītaḥ //
SaundĀ, 5, 33.2 dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe //
SaundĀ, 6, 15.1 ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam /
SaundĀ, 6, 49.1 iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā /
SaundĀ, 7, 10.2 tasyānyacittasya śugātmakasya ghrāṇaṃ na jahurhṛdayaṃ pratepuḥ //
SaundĀ, 8, 2.1 kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ /
SaundĀ, 8, 35.2 madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣam //
SaundĀ, 8, 43.2 calacittatayā sahasraśo ramayante hṛdayaṃ svameva tāḥ //
SaundĀ, 8, 46.2 kathamarhati tāsu paṇḍito hṛdayaṃ sañjayituṃ calātmasu //
SaundĀ, 8, 47.1 atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
SaundĀ, 10, 49.1 athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ /
SaundĀ, 14, 33.2 prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ //
SaundĀ, 14, 51.1 yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvandvo viharati kṛtī śāntahṛdayaḥ /
SaundĀ, 14, 51.1 yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvandvo viharati kṛtī śāntahṛdayaḥ /
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
SaundĀ, 18, 4.2 dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ //
SaundĀ, 18, 7.1 yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ /
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //