Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Taittirīyopaniṣad
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 10.1 prasannahṛdayo vipraḥ prayogād asya karmaṇaḥ /
Chāndogyopaniṣad
ChU, 8, 8, 4.3 sa ha śāntahṛdaya eva virocano 'surāñ jagāma /
ChU, 8, 9, 2.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti /
ChU, 8, 10, 1.3 sa ha śāntahṛdayaḥ pravavrāja /
ChU, 8, 10, 3.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 1.3 sa ha śāntahṛdayaḥ pravavrāja /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
Taittirīyopaniṣad
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
Carakasaṃhitā
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Mahābhārata
MBh, 1, 11, 5.3 bhṛśam udvignahṛdayastam avocaṃ vanaukasam //
MBh, 1, 12, 3.3 saṃbhramāviṣṭahṛdaya ṛṣir mene tad adbhutam /
MBh, 1, 48, 20.2 sa ghūrṇamānahṛdayo bhaginīm idam abravīt //
MBh, 3, 59, 18.1 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām /
MBh, 3, 126, 8.2 pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ //
MBh, 3, 137, 19.2 tāḍayāmāsa śūlena sa bhinnahṛdayo 'patat //
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 191, 18.1 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt /
MBh, 3, 213, 49.1 kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ /
MBh, 3, 255, 14.1 sa bhinnahṛdayo vīro vaktrācchoṇitam udvaman /
MBh, 3, 271, 13.1 tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram /
MBh, 3, 297, 18.1 yenāsmyudvignahṛdayaḥ samutpannaśirojvaraḥ /
MBh, 6, 61, 25.1 śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ /
MBh, 7, 28, 41.1 sa bhinnahṛdayo rājā bhagadattaḥ kirīṭinā /
MBh, 7, 46, 22.2 hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat //
MBh, 7, 50, 10.2 bībhatsur abravīt kṛṣṇam asvasthahṛdayastataḥ //
MBh, 7, 52, 2.1 śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam /
MBh, 7, 82, 17.2 nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm //
MBh, 7, 101, 21.2 rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat //
MBh, 7, 101, 62.2 sa bhinnahṛdayo vāhād apatanmedinītale //
MBh, 8, 20, 30.2 bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca //
MBh, 9, 28, 28.2 duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam //
MBh, 10, 8, 52.2 punar abhyahanat pārśve sa bhinnahṛdayo 'patat //
MBh, 12, 6, 11.2 smarann udvignahṛdayo babhūvāsvasthacetanaḥ //
MBh, 12, 30, 40.2 tavaivābhedyahṛdayo mā te bhūd atra saṃśayaḥ //
MBh, 12, 113, 9.2 cacārāśrāntahṛdayo vātaścāgāt tato mahān //
MBh, 13, 14, 113.2 punar udvignahṛdayaḥ kim etad iti cintayam //
Rāmāyaṇa
Rām, Bā, 9, 23.2 asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate //
Rām, Bā, 56, 1.1 tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ /
Rām, Ay, 12, 9.1 udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat /
Rām, Ay, 65, 23.1 sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam /
Rām, Ār, 60, 23.2 saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam //
Rām, Ki, 2, 2.1 udvignahṛdayaḥ sarvā diśaḥ samavalokayan /
Rām, Su, 3, 8.1 vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ /
Rām, Su, 61, 1.2 dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha //
Rām, Yu, 20, 3.1 kiṃcid āvignahṛdayo jātakrodhaśca rāvaṇaḥ /
Rām, Yu, 33, 41.2 niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha //
Rām, Yu, 47, 80.2 saṃbhramāviṣṭahṛdayo na kiṃcit pratyapadyata //
Rām, Yu, 71, 17.1 iha tvaṃ svasthahṛdayastiṣṭha sattvasamucchritaḥ /
Rām, Yu, 88, 35.2 śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ //
Rām, Yu, 88, 36.2 bhrātṛsnehānmahātejā viṣaṇṇahṛdayo 'bhavat //
Rām, Yu, 92, 27.2 hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat //
Saundarānanda
SaundĀ, 14, 51.1 yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvandvo viharati kṛtī śāntahṛdayaḥ /
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
Amaruśataka
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.2 cinteṣubhinnahṛdayaḥ praviveśa niveśanam //
BKŚS, 3, 6.2 dolāyamānahṛdayo dolām eva vyacintayat //
BKŚS, 3, 16.2 citrīyamāṇahṛdayaś cintayāmāsa cetasā //
BKŚS, 5, 174.2 praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīm iti //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 2, 2, 340.1 dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
Divyāvadāna
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 11, 100.1 kathamatra pratipattavyamiti ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ //
Harṣacarita
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Kirātārjunīya
Kir, 2, 58.1 avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām /
Kūrmapurāṇa
KūPur, 2, 34, 55.2 dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 12, 6.1 pratītahṛdayaḥ sarva idamāha pitāmaham /
LiPur, 1, 62, 10.1 saṃtaptahṛdayo bhūtvā mama śokaṃ kariṣyasi /
Matsyapurāṇa
MPur, 140, 36.1 tayā bhinnatanutrāṇo vibhinnahṛdayastvapi /
MPur, 153, 127.4 mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ //
MPur, 154, 500.1 suraktahṛdayo devyā makarāṅkapuraḥsaraḥ /
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Ka., 1, 85.2 chardayedguptahṛdayo bhakṣitaṃ yadi vai viṣam //
Su, Utt., 39, 40.1 sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ /
Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 201.1 tac chrutvā paramodvignahṛdayaḥ siṃho 'bravīt //
TAkhy, 1, 437.1 atha devaṃ dṛṣṭvā sutarām āvignahṛdayo 'bravīt //
TAkhy, 1, 517.1 atha duṣṭabuddhir antaḥkaṭhinahṛdayaḥ svārthasiddhaye tam āha //
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
TAkhy, 1, 621.1 atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāḥ śaṅkitahṛdayaś ca tam apṛcchat //
TAkhy, 2, 239.1 ity ākarṇya pratibuddho 'sau yāvat dīnāraśataṃ nāpaśyat viṣaṇṇahṛdayaś cācintayat //
TAkhy, 2, 344.1 āvignahṛdayaś ca kva te gatā iti vilokitavān //
TAkhy, 2, 361.1 saṃtāpitahṛdayaḥ samantād avalokayan mām apaśyat //
Viṣṇupurāṇa
ViPur, 1, 9, 20.2 nāhaṃ kṛpāluhṛdayo na ca māṃ bhajate kṣamā /
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 4, 2, 76.1 anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat //
ViPur, 4, 13, 44.1 tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma //
ViPur, 5, 18, 30.1 akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān /
Viṣṇusmṛti
ViSmṛ, 1, 8.1 dakṣiṇāhṛdayo yogamahāmantramayo mahān /
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 2.2 vikṣepaikāgrahṛdaya evam evāhaṃ āsthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 27.1 nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau /
BhāgPur, 1, 14, 24.1 vilokyodvignahṛdayo vicchāyam anujaṃ nṛpaḥ /
BhāgPur, 3, 28, 34.1 evaṃ harau bhagavati pratilabdhabhāvo bhaktyā dravaddhṛdaya utpulakaḥ pramodāt /
BhāgPur, 3, 30, 6.2 nirūḍhamūlahṛdaya ātmānaṃ bahu manyate //
BhāgPur, 3, 30, 19.2 sa dṛṣṭvā trastahṛdayaḥ śakṛnmūtraṃ vimuñcati //
BhāgPur, 3, 30, 21.1 tayor nirbhinnahṛdayas tarjanair jātavepathuḥ /
BhāgPur, 4, 4, 30.1 so 'yaṃ durmarṣahṛdayo brahmadhruk ca loke 'pakīrtiṃ mahatīm avāpsyati /
BhāgPur, 4, 12, 18.2 viklidyamānahṛdayaḥ pulakācitāṅgo nātmānamasmaradasāviti muktaliṅgaḥ //
BhāgPur, 4, 24, 32.2 ityanukrośahṛdayo bhagavānāha tāñchivaḥ /
BhāgPur, 11, 9, 28.2 tais tair atuṣṭahṛdayaḥ puruṣaṃ vidhāya brahmāvalokadhiṣaṇaṃ mudam āpa devaḥ //
BhāgPur, 11, 17, 58.1 evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam /
Bhāratamañjarī
BhāMañj, 1, 458.2 ambikāmbālikākelirasārdrahṛdayo 'bhavat //
BhāMañj, 6, 209.1 sa tayā bhinnahṛdayaḥ papāta galitāyudhaḥ /
BhāMañj, 6, 353.1 sa tena bhinnahṛdayaḥ papāta kṣatajokṣitaḥ /
BhāMañj, 7, 683.2 patannirbhinnahṛdayaḥ pipeṣa kuruvāhinīm //
BhāMañj, 9, 40.1 sa tayā bhinnahṛdayaḥ papāta kṣmābhṛtāṃ varaḥ /
BhāMañj, 13, 386.2 na catuṣpatidānena viraktahṛdayo janaḥ //
Hitopadeśa
Hitop, 2, 164.1 ayaṃ tāvat svāmī vāci madhuro viṣahṛdayo jñātaḥ /
Kathāsaritsāgara
KSS, 1, 5, 105.1 tato viraktahṛdayastyaktvā sarvaṃ nibandhanam /
KSS, 2, 2, 91.2 śrīdattaḥ śūnyahṛdayo diśo 'pi na dadarśa saḥ //
KSS, 2, 3, 83.2 sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt //
KSS, 2, 6, 80.1 tato viṣaṇṇahṛdayaḥ śuśrāvemāṃ giraṃ divi /
KSS, 3, 1, 61.2 pramādaśaṅkihṛdayo rumaṇvān punar abravīt //
KSS, 4, 2, 65.1 sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'pyabhavan mayi /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 2.0 śivo bodho yasmād bhagavatas tasmādaghorahṛdayaḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
Tantrāloka
TĀ, 4, 199.1 yastu sampūrṇahṛdayo na phalaṃ nāma vāñchati /
Ānandakanda
ĀK, 1, 7, 66.2 seveta śuddhahṛdayo divyaṃ hemarasāyanam //
ĀK, 1, 20, 19.2 padmapatram ivāmbhobhir nirliptahṛdayo bhavet //
Āryāsaptaśatī
Āsapt, 2, 72.2 nijagopīvinayavyayakhedena vidīrṇahṛdaya iva //
Āsapt, 2, 276.1 dūrasthāpitahṛdayo gūḍharahasyo nikāmam āśaṅkaḥ /
Āsapt, 2, 657.2 ayam ekahṛdaya eva druhiṇa iva priyatamas tad api //
Śyainikaśāstra
Śyainikaśāstra, 6, 31.1 tadrasākṣiptahṛdayastāneva yadi ceśvaraḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 71.2 sampūrṇahṛdayaḥ śūnya ārambhe yogavān bhavet //
Kokilasaṃdeśa
KokSam, 1, 20.2 tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām //
KokSam, 1, 67.1 yatra jñātvā kṛtanilayanāmindirāmātmakanyāṃ manye snehākulitahṛdayo vāhinīnāṃ vivoḍhā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 10.1 tataḥ saṃtuṣṭahṛdayaḥ parāśaramahāmuniḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 23.1 vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām /