Occurrences

Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyopaniṣad
AU, 1, 2, 4.6 candramā mano bhūtvā hṛdayaṃ prāviśat /
Atharvaveda (Paippalāda)
AVP, 1, 13, 3.1 śivā asya hṛdayaṃ tarpayantv anamīvo modamānaś careha /
AVP, 1, 30, 4.1 kāmena mā kāma āgan hṛdayād dhṛdayaṃ pari /
AVP, 4, 11, 6.1 dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ /
AVP, 12, 18, 5.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛndhi pra dataḥ śṛṇīhi /
AVP, 12, 21, 4.1 bhinddhi darbha sapatnānāṃ hṛdayaṃ dviṣatāṃ maṇe /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 6.1 śivābhiṣ ṭe hṛdayaṃ tarpayāmy anamīvo modiṣīṣṭhāḥ suvarcāḥ /
AVŚ, 5, 20, 3.2 śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ //
AVŚ, 5, 29, 4.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi /
AVŚ, 6, 139, 1.3 tayā sahasraparṇyā hṛdayaṃ śoṣayāmi te //
AVŚ, 6, 139, 3.2 amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi //
AVŚ, 9, 8, 14.1 yā hṛdayam uparṣanty anutanvanti kīkasāḥ /
AVŚ, 10, 4, 25.1 aṅgādaṅgāt pra cyāvaya hṛdayam pari varjaya /
AVŚ, 11, 5, 24.2 prāṇāpānau janayann ād vyānaṃ vācaṃ mano hṛdayaṃ brahma medhām //
AVŚ, 12, 1, 35.2 mā te marma vimṛgvari mā te hṛdayam arpipam //
AVŚ, 18, 1, 15.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 23.2 gatābhir hṛdayaṃ vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 11.1 tūṣṇīṃ vapām utkhidya hṛdayam uddharati //
BaudhGS, 2, 11, 12.1 tūṣṇīṃ vapām utkhidya hṛdayam uddharati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 8, 37.0 atha plakṣaśākhāyāṃ hṛdayaṃ nidhāya svadhitinā tasyāgre 'vadyann āha //
BaudhŚS, 4, 9, 12.0 atha hṛdayaṃ jihvāṃ vakṣas tanima matasnau vaniṣṭhum iti pātryāṃ samavadhāya yūṣṇopasiñcati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.12 tāsāṃ tvaṃ kṛṣṇavartmane klomānaṃ hṛdayaṃ yakṛt /
BhārGS, 1, 25, 3.2 veda te bhūmi hṛdayaṃ divi candramasi śritam /
BhārGS, 2, 16, 5.1 saṃjñaptāyā adbhiḥ prāṇānāpyāyya tūṣṇīmeva vapām uddhṛtya hṛdayam uddharati prajñāte ca matasne /
Bhāradvājaśrautasūtra
BhārŚS, 7, 17, 8.1 śūlena hṛdayaṃ nihatya yajurutpūtābhir adbhiḥ puroḍāśaṃ śrapayati //
BhārŚS, 7, 18, 3.1 triḥ pracyute hṛdayam uttamaṃ karoti //
BhārŚS, 7, 18, 4.1 uttarataḥ parītya pṛṣadājyena hṛdayam abhighārayati /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 1.3 sa etās tejomātrāḥ samabhyādadāno hṛdayam evānvavakrāmati /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.29 tāsāṃ tvaṃ kṛṣṇavartmane klomānaṃ hṛdayaṃ yakṛt /
HirGS, 2, 3, 8.4 veda te bhūmi hṛdayaṃ divi candramasi śritam /
HirGS, 2, 15, 5.1 saṃjñaptāyai tūṣṇīm adbhiḥ prāṇānāpyāyya tūṣṇīṃ vapāṃ hṛdayaṃ matasne uddharati //
Jaiminīyabrāhmaṇa
JB, 1, 49, 6.0 hastayor matasnī hṛdaye hṛdayaṃ bāhvor bāhū //
JB, 1, 64, 4.0 yadi tv asya hṛdayaṃ vilikhed agnaye vivicaya iṣṭiṃ nirvapet //
Kauśikasūtra
KauśS, 2, 2, 16.0 jihvāyā utsādyam akṣyoḥ paristaraṇaṃ mastṛhaṇaṃ hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 11, 2, 24.0 hṛdaye hṛdayam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 6.0 hṛdayaṃ jihvāṃ kroḍaṃ savyasakthipūrvanaḍakaṃ pārśve yakṛdvṛkkau gudamadhyaṃ dakṣiṇā śroṇir iti jauhavāni //
KātyŚS, 6, 7, 14.0 śūle hṛdayaṃ pratṛdya śāmitre śrapayati //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 2.0 triḥpracyute hṛdayaṃ pravṛhyottamaṃ karoti //
KātyŚS, 6, 8, 6.0 saṃ te mana iti hṛdayam abhighārya sarvam //
Kāṭhakagṛhyasūtra
KāṭhGS, 29, 1.5 sinomi satyagranthinā hṛdayaṃ ca manaś ca te /
KāṭhGS, 41, 9.1 mama vrate hṛdayaṃ te dadāmi mama cittam anu cittaṃ te astu /
Kāṭhakasaṃhitā
KS, 8, 2, 67.0 tasya marutas stanayitnunā hṛdayam ācchindan //
KS, 21, 5, 66.0 hṛdayam apikakṣe //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 2.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 7.3 manomayaḥ prāṇaśarīranetā pratiṣṭhito 'nne hṛdayaṃ saṃnidhāya /
Mānavagṛhyasūtra
MānGS, 1, 10, 13.2 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 22, 10.4 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 11, 9.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 1, 16, 17.1 sa yasmin deśe jāto bhavati tam abhimantrayate veda te bhūmi hṛdayaṃ divi candramasi śritam /
PārGS, 2, 2, 16.1 athāsya dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 2, 2, 16.2 mama vrate te hṛdayaṃ dadhāmi /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.10 tasya tāntasya hṛdayam āchindan /
TB, 1, 2, 1, 7.6 yat te tāntasya hṛdayam ācchindañ jātavedaḥ /
Taittirīyasaṃhitā
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 4, 1, 39.0 paśor vā ālabdhasya hṛdayaṃ śug ṛcchati //
Taittirīyāraṇyaka
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 8.0 hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgam apaś ca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśati //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 2, 16, 2.0 sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati //
VaikhGS, 3, 4, 5.0 mama hṛdaya iti tasyā hṛdayamabhimṛśati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 8.0 yā te prāṇān iti hṛdayam abhimṛśati //
VaikhŚS, 10, 17, 11.0 śūle hṛdayam upatṛdya pratapati //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 39.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
Vārāhagṛhyasūtra
VārGS, 2, 6.1 yatra śete tadabhimṛśet veda te bhūmi hṛdayaṃ divi candramasi śritam /
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 16.1 ukhāyāṃ paśuṃ śrapayati śūle hṛdayam //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 2, 2, 3, 13.5 prajāpater hṛdayam anṛcam apipakṣe //
Āpastambaśrautasūtra
ĀpŚS, 7, 22, 9.0 udakpavitre kumbhyāṃ paśum avadhāya śūle praṇīkṣya hṛdayaṃ śāmitre śrapayati //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 19, 14, 20.2 hṛdayaṃ grahaṃ catvāri padāni saṃbhārāṇāṃ dve patnīnām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 12.0 ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt //
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
ĀśvGS, 4, 3, 22.0 hṛdaye hṛdayam //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 3.2 triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutāditi trivṛddhi yajñaḥ //
ŚBM, 3, 8, 3, 8.1 sa hṛdayam evāgre 'bhighārayati /
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 10, 1.1 atha saṃvekṣyan jāyāyai hṛdayam abhimṛśet /
Ṛgveda
ṚV, 6, 53, 8.2 tayā samasya hṛdayam ā rikha kikirā kṛṇu //
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 34, 9.2 divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti //
Ṛgvedakhilāni
ṚVKh, 3, 15, 1.1 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu /
ṚVKh, 3, 15, 5.1 hṛdayena hṛdayaṃ prāṇena prāṇam agṛbham2 /
ṚVKh, 3, 15, 7.2 badhnāmi satyagranthinā hṛdayaṃ ca manaś ca te //
ṚVKh, 3, 15, 19.2 ādīpayāmi te hṛdayam agnā me 'vapradīpayāmasi //
ṚVKh, 4, 11, 11.1 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti /
Arthaśāstra
ArthaŚ, 4, 7, 12.1 hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā //
Buddhacarita
BCar, 1, 79.1 ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra /
BCar, 8, 39.2 gataḥ kaśāpātabhayātkathaṃ nvayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam //
Carakasaṃhitā
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 14, 10.1 vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva vā /
Ca, Sū., 14, 12.2 jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet //
Ca, Sū., 17, 30.2 vāyurāviśya hṛdayaṃ janayatyuttamāṃ rujam //
Ca, Sū., 17, 39.1 tudyamānaṃ sa hṛdayaṃ sūcībhiriva manyate /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 30, 10.2 saṃvartamānaṃ hṛdayaṃ samāviśati yat purā //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Indr., 10, 10.1 hṛdayaṃ ca gudaṃ cobhe gṛhītvā māruto balī /
Ca, Cik., 5, 140.2 mṛdnīyād gulmamevaikaṃ na tvantrahṛdayaṃ spṛśet //
Ca, Cik., 2, 1, 10.1 praviśatyāśu hṛdayaṃ daivād vā karmaṇo 'pi vā /
Mahābhārata
MBh, 1, 5, 21.1 manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati /
MBh, 1, 60, 40.1 brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ /
MBh, 1, 68, 25.1 atra te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 74, 12.6 mama mathnāti hṛdayam agnikāma ivāraṇim /
MBh, 1, 151, 25.7 arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā /
MBh, 1, 185, 17.2 prahlādayadhvaṃ hṛdayaṃ mamedaṃ pāñcālarājasya sahānugasya //
MBh, 2, 51, 3.2 akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram //
MBh, 2, 57, 2.2 jihvā manaste hṛdayaṃ nirvyanakti jyāyo nirāha manasaḥ prātikūlyam //
MBh, 3, 18, 17.2 bibheda hṛdayaṃ pattrī sa papāta mumoha ca //
MBh, 3, 34, 55.1 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ /
MBh, 3, 70, 24.2 matto 'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha //
MBh, 3, 70, 26.1 yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param /
MBh, 3, 76, 18.1 tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 78, 15.1 vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama /
MBh, 3, 78, 16.3 bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ //
MBh, 3, 78, 17.1 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane /
MBh, 3, 79, 17.2 tan me prīṇāti hṛdayam amṛtaprāśanopamam //
MBh, 3, 253, 13.3 na budhyate nāthavatīm ihādya bahiścaraṃ hṛdayaṃ pāṇḍavānām //
MBh, 3, 280, 33.2 dvidheva hṛdayaṃ kṛtvā taṃ ca kālam avekṣatī //
MBh, 4, 19, 27.2 hṛdayaṃ bhīmasenasya ghaṭṭayantīdam abravīt //
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 30, 46.2 yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām //
MBh, 5, 36, 7.1 marmāṇyasthīni hṛdayaṃ tathāsūn ghorā vāco nirdahantīha puṃsām /
MBh, 5, 45, 21.1 nāsyātivādā hṛdayaṃ tāpayanti nānadhītaṃ nāhutam agnihotram /
MBh, 5, 88, 7.2 ahārṣuśca vanaṃ yāntaḥ samūlaṃ hṛdayaṃ mama //
MBh, 5, 131, 32.2 āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam //
MBh, 5, 132, 36.1 ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam /
MBh, 5, 141, 43.3 tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava //
MBh, 6, 41, 13.3 bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu //
MBh, 6, 61, 3.1 dhruvaṃ viduravākyāni dhakṣyanti hṛdayaṃ mama /
MBh, 6, 78, 21.1 sa tasya hṛdayaṃ bhittvā pītvā śoṇitam āhave /
MBh, 7, 28, 40.2 bibheda hṛdayaṃ rājño bhagadattasya pāṇḍavaḥ //
MBh, 7, 47, 25.2 kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ //
MBh, 7, 101, 36.1 sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ /
MBh, 7, 131, 131.1 sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ /
MBh, 7, 141, 35.1 sa bhittvā hṛdayaṃ tasya rākṣasasya śarottamaḥ /
MBh, 7, 154, 57.1 sā tāṃ māyāṃ bhasma kṛtvā jvalantī bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya /
MBh, 8, 5, 24.2 vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam //
MBh, 8, 10, 29.1 sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca /
MBh, 8, 22, 54.1 yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā /
MBh, 8, 23, 50.1 yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ /
MBh, 9, 9, 39.1 sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa /
MBh, 9, 13, 39.1 sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ /
MBh, 9, 26, 43.2 suśarmāṇaṃ samāsādya bibheda hṛdayaṃ raṇe //
MBh, 10, 4, 23.2 hṛdayaṃ nirdahanme 'dya rātryahāni na śāmyati //
MBh, 10, 4, 27.2 sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet //
MBh, 10, 4, 32.2 pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me //
MBh, 12, 82, 6.1 araṇīm agnikāmo vā mathnāti hṛdayaṃ mama /
MBh, 12, 82, 22.2 girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca //
MBh, 12, 269, 15.2 etān vegān vinayed vai tapasvī nindā cāsya hṛdayaṃ nopahanyāt //
MBh, 12, 308, 58.2 kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama //
MBh, 13, 148, 28.1 pāpam ācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām /
MBh, 14, 17, 25.2 āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai /
MBh, 14, 19, 35.2 hṛdayaṃ cintayeccāpi tathā hṛdayabandhanam //
Rāmāyaṇa
Rām, Bā, 76, 16.2 antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā //
Rām, Ay, 10, 18.1 bhadre hṛdayam apy etad anumṛśyoddharasva me /
Rām, Ay, 16, 32.1 alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me /
Rām, Ay, 17, 28.1 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate /
Rām, Ār, 41, 14.2 mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me //
Rām, Su, 11, 8.2 manye patitam āryāyā hṛdayaṃ prekṣya sāgaram //
Rām, Su, 22, 32.1 utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili /
Rām, Su, 22, 35.1 yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam /
Rām, Su, 56, 41.2 tasyā hṛdayam ādāya prapatāmi nabhastalam //
Rām, Yu, 86, 21.1 rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati /
Rām, Yu, 88, 29.1 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā /
Rām, Yu, 97, 17.2 bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ //
Rām, Utt, 45, 12.2 hṛdayaṃ caiva saumitre asvastham iva lakṣaye //
Rām, Utt, 61, 7.2 pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ //
Saundarānanda
SaundĀ, 7, 10.2 tasyānyacittasya śugātmakasya ghrāṇaṃ na jahurhṛdayaṃ pratepuḥ //
SaundĀ, 8, 43.2 calacittatayā sahasraśo ramayante hṛdayaṃ svameva tāḥ //
SaundĀ, 8, 46.2 kathamarhati tāsu paṇḍito hṛdayaṃ sañjayituṃ calātmasu //
SaundĀ, 8, 47.1 atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
Śira'upaniṣad
ŚiraUpan, 1, 40.7 mūrdhānam asya saṃsevyāpy atharvā hṛdayaṃ ca yat /
Agnipurāṇa
AgniPur, 10, 25.2 paitāmahena hṛdayaṃ bhittvā rāmeṇa rāvaṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 58.2 garbheṇotpīḍitā doṣās tasmin hṛdayam āśritāḥ /
AHS, Nidānasthāna, 8, 27.2 hṛdayaṃ manyate styānam udaraṃ stimitaṃ guru //
AHS, Nidānasthāna, 15, 18.1 nāḍīḥ praviśya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayan /
AHS, Cikitsitasthāna, 14, 87.1 pramṛjyād gulmam evaikaṃ na tvantrahṛdayaṃ spṛśet /
AHS, Cikitsitasthāna, 14, 116.2 nābhivastyantrahṛdayaṃ romarājīṃ ca varjayan //
AHS, Kalpasiddhisthāna, 3, 17.1 kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham /
AHS, Kalpasiddhisthāna, 5, 8.2 ruṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati //
AHS, Utt., 35, 10.2 tato hṛdayam āsthāya dehocchedāya kalpate //
AHS, Utt., 36, 53.2 viṣaṃ karṣati tīkṣṇatvāddhṛdayaṃ tasya guptaye //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 80.1 tac ca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ /
BKŚS, 10, 222.2 mayā dṛṣṭaḥ praviṣṭaś ca hṛdayaṃ me anivāritaḥ //
BKŚS, 16, 55.2 utthāsnur iva medhāvī viśālaṃ hṛdayaṃ śriyaḥ //
BKŚS, 18, 625.1 praviṣṭā hṛdayaṃ sā me yathāvāsagṛhaṃ tathā /
BKŚS, 22, 277.1 cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ /
Daśakumāracarita
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
Harṣacarita
Harṣacarita, 1, 70.1 dārayati dāruṇaḥ krakacapāta iva hṛdayaṃ saṃstutajanavirahaḥ sā nārhasyevaṃ bhavitum //
Harṣacarita, 1, 83.1 kevalaṃ kamalāsanasevāsukhamārdrayati me hṛdayam //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 3, 44.2 navīkariṣyatyupaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ //
Kir, 9, 54.2 hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ //
Kir, 9, 78.2 virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ //
Kir, 10, 47.2 hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda //
Kir, 11, 57.1 dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ /
Kir, 14, 12.2 dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ //
Kāmasūtra
KāSū, 5, 6, 10.5 tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet /
Kāvyālaṃkāra
KāvyAl, 5, 53.2 kāśā haranti hṛdayamamī kusumasaurabhāt //
KāvyAl, 6, 43.2 ratikhedapariśrāntā jahāra hṛdayaṃ nṛṇām //
Kūrmapurāṇa
KūPur, 2, 13, 22.2 sarvāsāmatha yogena hṛdayaṃ tu talena vā /
KūPur, 2, 19, 10.2 prāṇānāṃ granthir asīty ālabheddhṛdayaṃ tataḥ //
Laṅkāvatārasūtra
LAS, 2, 60.2 mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam //
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
Liṅgapurāṇa
LiPur, 1, 37, 27.1 jagadāvāsahṛdayaṃ dadarśa puruṣaṃ tvajaḥ /
LiPur, 1, 85, 75.1 praṇavaṃ hṛdayaṃ vidyān nakāraḥ śira ucyate /
LiPur, 1, 86, 62.2 hṛdayaṃ tadvijānīyād viśvasyāyatanaṃ mahat //
LiPur, 1, 88, 84.2 apaḥ punaḥ sakṛtprāśya ācamya hṛdayaṃ spṛśet //
LiPur, 1, 92, 117.1 viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ /
LiPur, 2, 23, 6.1 hṛdayaṃ tadvijānīyādviśvasyāyatanaṃ mahat /
Matsyapurāṇa
MPur, 28, 12.1 tanme mathnāti hṛdayam agnikalpamivāraṇam /
MPur, 63, 9.2 hṛdayaṃ manmathādhiṣṇyai pāṭalāyai tathodaram //
MPur, 70, 36.2 hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe //
MPur, 81, 8.1 nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai /
MPur, 95, 11.1 aghorahṛdayāyeti hṛdayaṃ cābhipūjayet /
MPur, 103, 22.2 tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet //
MPur, 150, 81.1 sā kujambhasya hṛdayaṃ dārayāmāsa dāruṇam /
MPur, 150, 82.1 athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam /
MPur, 150, 84.2 nirbibhedābhijātasya hṛdayaṃ durjano yathā //
MPur, 150, 230.2 tena daityasya hṛdayaṃ tāḍayāmāsa gāḍhataḥ //
MPur, 150, 234.2 daityasya hṛdayaṃ ṣaḍbhirvivyādha ca tribhiḥ śaraiḥ //
MPur, 153, 74.1 ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata /
MPur, 154, 253.2 samprāpya snehasaṃpṛktaṃ kāmināṃ hṛdayaṃ kila //
MPur, 160, 25.3 bibheda daityahṛdayaṃ vajraśailendrakarkaśam //
Meghadūta
Megh, Pūrvameghaḥ, 9.2 āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 10.0 tathā loke'pi santi vaktāro hṛdayaṃ te jñāsyati //
Suśrutasaṃhitā
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 45, 205.2 sametya hṛdayaṃ prāpya dhamanīrūrdhvamāgatam /
Su, Nid., 1, 64.1 vāyurūrdhvaṃ vrajet sthānāt kupito hṛdayaṃ śiraḥ /
Su, Nid., 1, 89.1 vimuktapārśvahṛdayaṃ tadevāmāśayotthitam /
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Cik., 32, 28.1 svidyamānasya ca muhurhṛdayaṃ śītalaiḥ spṛśet /
Su, Ka., 3, 37.1 na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi /
Su, Utt., 43, 4.1 dūṣayitvā rasaṃ doṣā viguṇā hṛdayaṃ gatāḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 25.2 praviṣṭaḥ ko 'sya hṛdayaṃ durbuddher atipāpakṛt /
ViPur, 1, 17, 26.2 na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ /
ViPur, 1, 17, 89.2 tām āpnotyamale nyasya keśave hṛdayaṃ naraḥ //
ViPur, 1, 18, 32.1 tat tasya hṛdayaṃ prāpya śūlaṃ bālasya dīptimat /
ViPur, 3, 11, 21.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
Viṣṇusmṛti
ViSmṛ, 62, 8.1 khānyadbhir mūrdhānaṃ hṛdayaṃ spṛśet //
Śatakatraya
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.2 kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.2 māse madhau madhurakokilabhṛṅganādairnāryā haranti hṛdayaṃ prasabhaṃ narāṇām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.1 dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 4, 26.2 sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ //
BhāgPur, 1, 15, 18.2 saṃjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṃ mama mādhavasya //
BhāgPur, 2, 1, 34.2 avyaktam āhurhṛdayaṃ manaścasa candramāḥ sarvavikārakośaḥ //
BhāgPur, 3, 6, 24.1 hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat /
BhāgPur, 3, 26, 68.2 hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 69.1 buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 69.2 rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 70.1 cittena hṛdayaṃ caityaḥ kṣetrajñaḥ prāviśad yadā /
BhāgPur, 4, 22, 26.2 dahatyavīryaṃ hṛdayaṃ jīvakośaṃ pañcātmakaṃ yonimivotthito 'gniḥ //
BhāgPur, 11, 21, 42.2 ity asyā hṛdayaṃ loke nānyo mad veda kaścana //
Bhāratamañjarī
BhāMañj, 1, 1067.2 tadaiva kṛṣṇāhṛdayaṃ viviśuḥ smarasāyakāḥ //
BhāMañj, 5, 350.2 udvejayanti hṛdayaṃ śmaśānāgniśikhā iva //
BhāMañj, 13, 413.1 viparītamidaṃ sarvaṃ dunoti hṛdayaṃ satām /
Garuḍapurāṇa
GarPur, 1, 10, 1.4 śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām /
GarPur, 1, 11, 12.2 hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset //
GarPur, 1, 17, 3.1 āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva /
GarPur, 1, 34, 35.2 oṃ kṣāṃ hṛdayāya namaḥ anena hṛdayaṃ yajet //
GarPur, 1, 34, 38.2 hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 157, 26.1 hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru /
GarPur, 1, 166, 17.2 tadāvaṣṭabhya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayet //
Gītagovinda
GītGov, 3, 11.1 tanvi khinnam asūyayā hṛdayam tava ākalayāmi /
GītGov, 7, 69.2 praviśatu hariḥ api hṛdayam anena //
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
GītGov, 9, 14.2 kim iti karoṣi hṛdayam atividhuram //
GītGov, 12, 34.1 śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane /
Kathāsaritsāgara
KSS, 1, 3, 12.2 spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ //
KSS, 2, 2, 89.1 sā mṛgāṅkavatī nāma hṛdayaṃ tasya tatkṣaṇam /
KSS, 2, 4, 81.1 sa dṛṣṭaḥ subhagastasyā viveśa hṛdayaṃ tathā /
KSS, 2, 5, 81.2 anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam //
KSS, 4, 2, 74.1 satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /
KSS, 5, 1, 24.2 eṣā kanakarekhā me hṛdayaṃ devi bādhate //
Kālikāpurāṇa
KālPur, 53, 15.1 hṛdayaṃ niścale dattvā ākāśe nikṣipetsvanam /
Mātṛkābhedatantra
MBhT, 7, 29.2 kṣamaṇau tadadhaḥ pātu lakāraṃ hṛdayaṃ mama //
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
Tantrāloka
TĀ, 1, 332.1 bhāvavrātahaṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
TĀ, 5, 71.2 vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ //
TĀ, 17, 31.1 kṛtvātha śivahastena hṛdayaṃ parimarśayet /
TĀ, 17, 31.2 tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ //
Āryāsaptaśatī
Āsapt, 1, 48.1 adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam /
Āsapt, 2, 56.2 upadarśayanti hṛdayaṃ darpaṇabimbeṣu vadanam iva //
Āsapt, 2, 135.1 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
Āsapt, 2, 347.2 viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ na niḥsarati //
Āsapt, 2, 374.1 praviśantyāḥ priyahṛdayaṃ bālāyāḥ prabalayauvatavyāptam /
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āsapt, 2, 511.1 vicalasi mugdhe vidhṛtā yathā tathā viśasi hṛdayamadaye me /
Āsapt, 2, 526.2 taṭatarum iva mama hṛdayaṃ samūlam api vegato harati //
Āsapt, 2, 549.2 kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ //
Āsapt, 2, 581.2 apasarasi sundari yathā yathā tathā spṛśasi mama hṛdayam //
Āsapt, 2, 664.1 harati hṛdayaṃ śalākānihito 'ñjanatantur eṣa sakhi mugdhe /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.3, 1.0 hṛdayaṃ tarpayatīti hṛdyo bhavati //
ĀVDīp zu Ca, Sū., 26, 79.2, 4.0 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 10.0 hṛdayaṃ tad vijānīyād viśvasyāyatanaṃ mahat //
Gheraṇḍasaṃhitā
GherS, 2, 40.1 adhyāsya śete hṛdayaṃ nidhāya bhūmau ca pādau pravisāryamāṇau /
Haribhaktivilāsa
HBhVil, 3, 186.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
HBhVil, 3, 189.2 kaniṣṭhāṅguṣṭhayor nābhiṃ hṛdayaṃ tu talena vai /
HBhVil, 5, 153.2 namo'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām /
Janmamaraṇavicāra
JanMVic, 1, 187.2 bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 123.2 saṃdhārayiṣye hṛdayaṃ sphuṭitaṃ tava kāraṇe //
SkPur (Rkh), Revākhaṇḍa, 192, 35.1 smaro 'pi na śaśākātha praveṣṭuṃ hṛdayaṃ tayoḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 2.1 hṛdayaṃ kacchapasyaiva śiśumāraṃ punaḥ punaḥ /
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //