Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 204, 4.2 pānaiśca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ //
MBh, 2, 7, 11.2 hṛdyaścodaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ /
MBh, 2, 8, 5.3 lehyaṃ coṣyaṃ ca peyaṃ ca hṛdyaṃ svādu manoharam //
MBh, 3, 61, 94.2 nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ //
MBh, 3, 61, 97.2 pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam //
MBh, 3, 204, 5.3 saudhaṃ hṛdyaṃ catuḥśālam atīva ca manoharam //
MBh, 3, 224, 3.2 uvāca vacanaṃ hṛdyaṃ yathābhāvasamāhitam //
MBh, 3, 224, 15.1 evamādi priyaṃ prītyā hṛdyam uktvā manonugam /
MBh, 6, BhaGī 17, 8.2 rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ //
MBh, 7, 35, 26.1 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān /
MBh, 7, 86, 1.2 prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca /
MBh, 9, 29, 54.1 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram /
MBh, 9, 34, 43.2 sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā //
MBh, 12, 145, 4.1 tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam /
MBh, 12, 219, 6.2 dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā //
MBh, 12, 349, 15.2 śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ //
MBh, 13, 38, 26.2 dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyaḥ //
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /