Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 16, 3, 5.0 bṛhaspatir ma ātmā nṛmaṇā nāma hṛdyaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 8, 11.0 namo nīveṣyāya ca hṛdyāya ca //
Ṛgveda
ṚV, 4, 58, 5.1 etā arṣanti hṛdyāt samudrācchatavrajā ripuṇā nāvacakṣe /
ṚV, 5, 42, 2.1 prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam /
ṚV, 10, 73, 6.2 ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha //
Ṛgvedakhilāni
ṚVKh, 3, 15, 27.2 hṛdya ṛṣir ajāyata de... //
ṚVKh, 4, 5, 14.2 dūrastho vāntikastho vā tasya hṛdyam asṛk piba //
Carakasaṃhitā
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 16, 22.2 ghṛtamāṃsarasakṣīrahṛdyayūṣopasaṃhitaiḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 145.1 avadaṃśakṣamaṃ hṛdyaṃ vātalaṃ lavalīphalam /
Ca, Sū., 27, 150.1 snigdhoṣṇaṃ dāḍimaṃ hṛdyaṃ kaphapittavirodhi ca /
Ca, Sū., 27, 155.1 rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ /
Ca, Sū., 27, 156.1 madhuraṃ kiṃcidamlaṃ ca hṛdyaṃ bhaktaprarocanam /
Ca, Sū., 27, 170.2 hṛdyāny āsvādanīyāni pittamutkleśayanti ca //
Ca, Sū., 30, 14.1 hṛdyaṃ yat syādyad ojasyaṃ srotasāṃ yat prasādanam /
Mahābhārata
MBh, 1, 204, 4.2 pānaiśca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ //
MBh, 2, 7, 11.2 hṛdyaścodaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ /
MBh, 2, 8, 5.3 lehyaṃ coṣyaṃ ca peyaṃ ca hṛdyaṃ svādu manoharam //
MBh, 3, 61, 94.2 nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ //
MBh, 3, 61, 97.2 pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam //
MBh, 3, 204, 5.3 saudhaṃ hṛdyaṃ catuḥśālam atīva ca manoharam //
MBh, 3, 224, 3.2 uvāca vacanaṃ hṛdyaṃ yathābhāvasamāhitam //
MBh, 3, 224, 15.1 evamādi priyaṃ prītyā hṛdyam uktvā manonugam /
MBh, 6, BhaGī 17, 8.2 rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ //
MBh, 7, 35, 26.1 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān /
MBh, 7, 86, 1.2 prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca /
MBh, 9, 29, 54.1 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram /
MBh, 9, 34, 43.2 sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā //
MBh, 12, 145, 4.1 tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam /
MBh, 12, 219, 6.2 dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā //
MBh, 12, 349, 15.2 śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ //
MBh, 13, 38, 26.2 dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyaḥ //
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /
Manusmṛti
ManuS, 3, 227.2 hṛdyāni caiva māṃsāni pānāni surabhīṇi ca //
ManuS, 7, 77.2 kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām //
ManuS, 9, 93.1 triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm /
Rāmāyaṇa
Rām, Ki, 5, 13.3 hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam //
Saundarānanda
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
Amarakośa
AKośa, 1, 198.2 śrāvyaṃ hṛdyaṃ manohāri vispaṣṭaṃ prakaṭoditam //
Amaruśataka
AmaruŚ, 1, 87.1 kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 22.1 saumanasyakṛto hṛdyān vayasyaiḥ sahitaḥ pibet /
AHS, Sū., 4, 29.1 hṛdyadīpanabhaiṣajyasaṃyogād rucipaktidaiḥ /
AHS, Sū., 5, 1.3 jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhiprabodhanam /
AHS, Sū., 5, 48.2 hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt //
AHS, Sū., 5, 68.1 tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca /
AHS, Sū., 5, 72.1 mārdvīkaṃ lekhanaṃ hṛdyaṃ nātyuṣṇaṃ madhuraṃ saram /
AHS, Sū., 5, 73.2 śārkaraḥ surabhiḥ svāduhṛdyo nātimado laghuḥ //
AHS, Sū., 5, 76.2 bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram //
AHS, Sū., 5, 80.1 śastam āsthāpane hṛdyaṃ laghu vātakaphāpaham /
AHS, Sū., 6, 29.2 vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā //
AHS, Sū., 6, 36.1 viṣṭambhi mūtralaṃ hṛdyaṃ yathādravyaguṇaṃ ca tat /
AHS, Sū., 6, 59.2 medhānalakarā hṛdyāḥ krakarāḥ sopacakrakāḥ //
AHS, Sū., 6, 79.1 hṛdyaṃ paṭolaṃ kṛminut svādupākaṃ rucipradam /
AHS, Sū., 6, 81.2 sakṣāram agnijananaṃ hṛdyaṃ rucyam apittalam //
AHS, Sū., 6, 91.1 rocanaṃ dīpanaṃ hṛdyam aṣṭhīlānāhanullaghu /
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 110.1 hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ /
AHS, Sū., 6, 118.2 sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam //
AHS, Sū., 6, 144.2 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut //
AHS, Sū., 6, 145.2 laghu sauvarcalaṃ hṛdyaṃ sugandhy udgāraśodhanam //
AHS, Sū., 6, 163.2 nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
AHS, Sū., 10, 10.1 amlo 'gnidīptikṛt snigdho hṛdyaḥ pācanarocanaḥ /
AHS, Sū., 13, 5.1 sugandhiśītahṛdyānāṃ gandhānām upasevanam /
AHS, Sū., 15, 10.1 vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā /
AHS, Cikitsitasthāna, 1, 72.1 rūkṣāṃs tiktarasopetān hṛdyān rucikarān paṭūn /
AHS, Cikitsitasthāna, 3, 118.1 aśvibhyāṃ vihitaṃ hṛdyaṃ kūṣmāṇḍakarasāyanam /
AHS, Cikitsitasthāna, 5, 5.1 hṛdyāni cānnapānāni vātaghnāni laghūni ca /
AHS, Cikitsitasthāna, 5, 47.2 bahirantarmṛjā cittanirvāṇaṃ hṛdyam auṣadham //
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Cikitsitasthāna, 6, 2.2 tato virekaṃ kramaśo hṛdyaṃ madyaiḥ phalāmbubhiḥ //
AHS, Cikitsitasthāna, 6, 19.2 kaphaghnam annaṃ hṛdyaṃ ca rāgāḥ sārjakabhūstṛṇāḥ //
AHS, Cikitsitasthāna, 6, 44.2 yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā //
AHS, Cikitsitasthāna, 7, 45.2 sakapittharasaṃ hṛdyaṃ pānakaṃ śaśibodhitam //
AHS, Cikitsitasthāna, 7, 83.1 tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ vā /
AHS, Cikitsitasthāna, 8, 83.1 yuktam aṅgāradhūpena hṛdyena surabhīkṛtam /
AHS, Cikitsitasthāna, 21, 18.1 svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite /
AHS, Kalpasiddhisthāna, 2, 10.1 madhutrijātasaṃyukto leho hṛdyaṃ virecanam /
AHS, Kalpasiddhisthāna, 3, 5.1 anyatra sātmyāddhṛdyād vā bheṣajānnirapāyataḥ /
AHS, Kalpasiddhisthāna, 3, 29.2 snigdhāmlalavaṇā hṛdyā yūṣamāṃsarasā hitāḥ //
AHS, Kalpasiddhisthāna, 5, 52.2 dadyān madhurahṛdyāni tato 'mlalavaṇau rasau //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 28.1 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut /
ASaṃ, 1, 12, 29.1 laghu sauvarcalaṃ hṛdyaṃ sugandhyudgāraśodhanam /
ASaṃ, 1, 12, 35.2 pittāsradūṣaṇaḥ pākī chedyo hṛdyo vidāraṇaḥ //
ASaṃ, 1, 12, 42.1 paraṃ ca kaṇṭhyaṃ cakṣuṣyaṃ hṛdyaṃ dāhajvarāpaham /
Bhallaṭaśataka
BhallŚ, 1, 20.1 tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ /
Bodhicaryāvatāra
BoCA, 8, 62.1 karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā /
BoCA, 10, 7.2 sarobhirudyāmasarojagandhairbhavantu hṛdyāḥ narakapradeśāḥ //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Kirātārjunīya
Kir, 9, 57.1 oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām /
Kāmasūtra
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
Kāvyādarśa
KāvĀ, 1, 83.2 anye tv anākulaṃ hṛdyam icchanty ojo girāṃ yathā //
KāvĀ, 1, 97.1 iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 113.1 hṛdyagandhavahās tuṅgās tamālaśyāmalatviṣaḥ /
Kūrmapurāṇa
KūPur, 1, 20, 39.1 aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām /
Liṅgapurāṇa
LiPur, 1, 17, 90.1 aghorahṛdayaṃ hṛdyaṃ vāmaguhyaṃ sadāśivam /
Matsyapurāṇa
MPur, 81, 13.2 ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam //
MPur, 116, 5.1 puṇyāṃ suśītalāṃ hṛdyāṃ manasaḥ prītivardhinīm /
MPur, 119, 37.2 surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā //
MPur, 153, 188.1 athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam /
MPur, 154, 241.2 anuyāto'tha hṛdyena mitreṇa madhunā saha //
MPur, 154, 258.1 uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā /
MPur, 154, 526.1 matsamīpamanuprāptā mama hṛdyāḥ śubhānane /
MPur, 154, 529.1 hṛdyā me cārusarvāṅgi ta ete krīḍitā girau /
MPur, 159, 19.3 yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param //
MPur, 159, 21.3 tameva jahi hṛdyo'rtha eṣo'smākaṃ bhayāpaha //
Suśrutasaṃhitā
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 38, 44.2 mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ //
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 44, 13.2 śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt //
Su, Sū., 45, 20.2 acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate //
Su, Sū., 45, 34.2 kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam //
Su, Sū., 45, 43.2 snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ vastiśodhanam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 170.2 bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam //
Su, Sū., 45, 175.1 kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam /
Su, Sū., 45, 181.1 hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt /
Su, Sū., 45, 183.2 vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ //
Su, Sū., 45, 184.2 śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ //
Su, Sū., 45, 187.2 tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut //
Su, Sū., 45, 190.2 balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ //
Su, Sū., 45, 193.2 sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam //
Su, Sū., 45, 211.1 tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca /
Su, Sū., 45, 213.1 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 219.2 pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam //
Su, Sū., 46, 6.2 cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ //
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 55.1 kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā /
Su, Sū., 46, 64.1 laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ /
Su, Sū., 46, 141.2 dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam //
Su, Sū., 46, 149.1 laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam /
Su, Sū., 46, 153.1 hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam /
Su, Sū., 46, 157.1 hṛdyaṃ svādu kaṣāyāmlaṃ bhavyamāsyaviśodhanam /
Su, Sū., 46, 161.1 amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam /
Su, Sū., 46, 180.2 balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam //
Su, Sū., 46, 184.2 hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam //
Su, Sū., 46, 185.2 kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru //
Su, Sū., 46, 189.2 hṛdyaṃ sugandhi viśadaṃ lavalīphalam ucyate //
Su, Sū., 46, 214.1 sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām /
Su, Sū., 46, 220.2 bhedanaṃ dīpanaṃ hṛdyam ānāhāṣṭhīlanul laghu //
Su, Sū., 46, 226.2 vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam //
Su, Sū., 46, 227.2 kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //
Su, Sū., 46, 231.1 ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām /
Su, Sū., 46, 240.1 kaṭutiktarasā hṛdyā rocanī vahnidīpanī /
Su, Sū., 46, 263.1 raktapittaharāṇyāhurhṛdyāni sulaghūni ca /
Su, Sū., 46, 287.1 sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca /
Su, Sū., 46, 301.2 mahatī caiva hṛdyā ca medhāgnibalavardhinī //
Su, Sū., 46, 314.1 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam /
Su, Sū., 46, 317.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
Su, Sū., 46, 326.1 suvarṇaṃ svādu hṛdyaṃ ca bṛṃhaṇīyaṃ rasāyanam /
Su, Sū., 46, 341.2 vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ //
Su, Sū., 46, 343.1 vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī /
Su, Sū., 46, 344.1 hṛdyā saṃtarpaṇī vṛṣyā bṛṃhaṇī balavardhanī /
Su, Sū., 46, 358.2 laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam //
Su, Sū., 46, 360.1 vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ /
Su, Sū., 46, 367.1 kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇinām api /
Su, Sū., 46, 370.2 rocano dīpano hṛdyo laghupākyupadiśyate //
Su, Sū., 46, 371.2 pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau //
Su, Sū., 46, 373.2 dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ //
Su, Sū., 46, 376.1 khaḍakāmbalikau hṛdyau tathā vātakaphe hitau /
Su, Sū., 46, 383.1 laghavo bṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ /
Su, Sū., 46, 384.2 snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham //
Su, Sū., 46, 390.2 parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam //
Su, Sū., 46, 392.2 bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ //
Su, Sū., 46, 393.2 teṣāṃ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ //
Su, Sū., 46, 397.2 hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ //
Su, Sū., 46, 399.1 hṛdyāḥ pathyatamāsteṣāṃ laghavaḥ phenakādayaḥ /
Su, Sū., 46, 405.1 hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ /
Su, Sū., 46, 485.1 dhūmenāpohya hṛdyair vā kaṣāyakaṭutiktakaiḥ /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 5, 40.2 kaṭupākaḥ saro hṛdyo gugguluḥ snigdhapicchilaḥ //
Su, Cik., 24, 23.1 prasekaśamanaṃ hṛdyaṃ galāmayavināśanam /
Su, Cik., 24, 57.2 hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyavibodhanam //
Su, Cik., 33, 45.1 sukhaṃ dṛṣṭaphalaṃ hṛdyamalpamātraṃ mahāguṇam /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 39, 10.2 tatastu kṛtasaṃjñena hṛdyenendriyabodhinā //
Su, Utt., 39, 112.1 kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret /
Su, Utt., 41, 37.1 deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ /
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 47, 39.1 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat /
Su, Utt., 47, 43.1 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ /
Su, Utt., 47, 54.1 pānakāni suśītāni hṛdyāni surabhīṇi ca /
Su, Utt., 47, 80.2 madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām //
Su, Utt., 60, 34.2 hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ //
Su, Utt., 62, 21.2 hṛdyaṃ yaddīpanīyaṃ ca tatpathyaṃ tasya bhojayet //
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Viṣṇupurāṇa
ViPur, 3, 12, 3.2 sitāḥ sumanaso hṛdyā bibhṛyācca naraḥ sadā //
ViPur, 5, 30, 29.2 devodyānāni hṛdyāni nandanādīni sattama //
Śatakatraya
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 3.1 vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 37.1 evaṃ tadaiva bhagavān aravindanābhaḥ svānāṃ vibudhya sadatikramam āryahṛdyaḥ /
BhāgPur, 4, 6, 28.2 drumaiḥ kāmadughair hṛdyaṃ citramālyaphalacchadaiḥ //
BhāgPur, 11, 14, 41.2 sarvāṅgasundaraṃ hṛdyaṃ prasādasumukhekṣaṇam //
Bhāratamañjarī
BhāMañj, 1, 801.2 haricandanahṛdyeṣu malayācalamauliṣu //
BhāMañj, 7, 520.2 jātā hṛdyārthalobhena kūṭayuddhavidagdhatā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 102.1 kaphavātaharaṃ hṛdyaṃ dīpanaṃ śukralaṃ laghu /
DhanvNigh, 1, 181.2 vastiśuddhikaraṃ vṛṣyaṃ hṛdyaṃ cetovikārajit //
DhanvNigh, 1, 206.1 vātānulomanī hṛdyā sendriyāṇāṃ prasādanī /
DhanvNigh, 2, 19.2 pittāsradūṣaṇo hṛdyo yavajaḥ kṣāra ucyate //
DhanvNigh, 2, 26.2 hṛdyaṃ hṛnnetrarogaghnaṃ vraṇarocakanāśanam //
DhanvNigh, 2, 31.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
DhanvNigh, 2, 37.1 hiṅgūṣṇaṃ kaṭukaṃ hṛdyaṃ saraṃ vātakaphau kṛmīn /
DhanvNigh, 2, 39.1 bāṣpikā kaṭutīkṣṇoṣṇā hṛdyā vātakaphāpahā /
DhanvNigh, Candanādivarga, 40.1 lavaṅgakusumaṃ hṛdyaṃ śītalaṃ pittanāśanam /
DhanvNigh, Candanādivarga, 64.2 tridoṣaśamano hṛdyaḥ kaṇḍūkuṣṭhāpahaḥ smṛtaḥ //
DhanvNigh, Candanādivarga, 80.1 tridoṣaśamano hṛdyaḥ surabhirdīpanaḥ saraḥ /
Garuḍapurāṇa
GarPur, 1, 109, 36.2 hṛdyaṃ hi puruṣaṃ dṛṣṭvā yoniḥ praklidyate striyāḥ //
GarPur, 1, 168, 20.2 amlottaro manohṛdyaṃ tathā dīpanapācanam //
GarPur, 1, 169, 18.2 sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam //
GarPur, 1, 169, 22.1 saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt /
Gītagovinda
GītGov, 4, 36.1 smarāturām daivatavaidyahṛdya tvadaṅgasaṅgāmṛtamātrasādhyām /
Kathāsaritsāgara
KSS, 1, 1, 44.1 dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
KSS, 2, 6, 62.2 niśāntakliṣṭacakrāhvarītihṛdyo rasakramaḥ //
KSS, 3, 4, 319.2 ṛddhaṃ samagrasauvarṇahṛdyadevakulānvitam //
KSS, 5, 3, 285.2 vāmākṣībhiścatasṛbhirasau ratnasopānavāpīhṛdyodyāneṣv alabhatatarāṃ nirvṛtiṃ preyasībhiḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 33.2 cakṣuṣyā ropaṇī hṛdyā vayasaḥ sthāpanī sarā //
MPālNigh, Abhayādivarga, 43.2 hṛdyam bālaṃ laghu snigdhaṃ tiktaṃ vātakaphāpaham //
MPālNigh, Abhayādivarga, 62.1 bṛhatī grāhiṇī hṛdyā pācanī kaphavātajit /
MPālNigh, Abhayādivarga, 181.2 mahāśatāvarī medhyā hṛdyā rasāyanī /
MPālNigh, Abhayādivarga, 233.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukṛmīn jayet //
MPālNigh, Abhayādivarga, 236.2 viṣṭambhinī himā rucyā sarā hṛdyāsrapittanut //
MPālNigh, Abhayādivarga, 249.2 hṛdyā rasāyanī śophakuṣṭhārśojvaramehajit //
MPālNigh, Abhayādivarga, 288.2 jalapippalikā hṛdyā cakṣuṣyā śukralā laghuḥ /
MPālNigh, Abhayādivarga, 289.3 hṛdyā pramehakāsāsravraṇajvaraharā laghuḥ //
MPālNigh, Abhayādivarga, 300.2 ajagandhā laghū rucyā hṛdyāsrakaphavātanut //
MPālNigh, 2, 24.2 miśreyā dīpanī hṛdyā baddhaviṭkṛmikuṣṭhanut /
MPālNigh, 2, 27.2 uṣṇā vidāhinī hṛdyā vṛṣyā baddhamalā laghuḥ //
MPālNigh, 2, 35.1 ajagandhā kaṭustīkṣṇā rūkṣā hṛdyāgnivardhinī /
MPālNigh, 2, 43.2 hṛdyaṃ rūkṣaṃ baddhaviṭkaṃ svādu pāke tridoṣanut //
MPālNigh, 2, 47.1 hiṅgupattrīdvayaṃ hṛdyaṃ tīkṣṇoṣṇaṃ pācanaṃ kaṭu /
MPālNigh, 2, 52.2 saindhavaṃ madhuraṃ hṛdyaṃ dīpanaṃ śītalaṃ laghu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.2 viṃśadvarṣodvahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm /
Rasaratnasamuccaya
RRS, 14, 13.1 kādivarjyaṃ caretpathyaṃ hṛdyaṃ balyaṃ ca pūrvavat /
RRS, 16, 17.1 dīpanaḥ pācano grāhī hṛdyo rucikarastathā /
RRS, 16, 56.1 pācano dīpano hṛdyo gātralāghavakārakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 257.2 hṛdyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci //
Rasārṇava
RArṇ, 2, 41.2 ekānte nirmale hṛdye nānāpuṣpadrumānvite //
Rājanighaṇṭu
RājNigh, Pipp., 29.1 kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu /
RājNigh, Pipp., 74.1 hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham /
RājNigh, Pipp., 101.1 sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam /
RājNigh, Śat., 61.2 rucikṛd dīpanī hṛdyā gulmaplīhāpahā bhavet //
RājNigh, Mūl., 20.2 rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam //
RājNigh, Mūl., 38.2 rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ //
RājNigh, Mūl., 196.2 balapuṣṭikarī hṛdyā gurur vāteṣu ninditā //
RājNigh, Mūl., 214.2 madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī //
RājNigh, Prabh, 31.2 dīpanaṃ pācanaṃ hṛdyaṃ rucikṛl lavaṇāmlakam //
RājNigh, Prabh, 34.2 jaṭharānalakṛt hṛdyaṃ ruciraṃ lavaṇāmlakam //
RājNigh, Kar., 44.2 balapuṣṭikaro hṛdyo laghur medovivardhanaḥ //
RājNigh, Kar., 56.1 aśokaḥ śiśiro hṛdyaḥ pittadāhaśramāpahaḥ /
RājNigh, Kar., 65.1 bakulaḥ śītalo hṛdyo viṣadoṣavināśanaḥ /
RājNigh, Kar., 85.1 vārṣikā śiśirā hṛdyā sugandhiḥ pittanāśanī /
RājNigh, Kar., 89.1 vāsantī śiśirā hṛdyā surabhiḥ śramahāriṇī /
RājNigh, Kar., 128.2 cakṣuṣyā harṣadā hṛdyā surabhiḥ suravallabhā //
RājNigh, Āmr, 31.2 hṛdyā saṃgrāhihṛtkaṇṭhadoṣaghnī vīryapuṣṭidā //
RājNigh, Āmr, 33.1 panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam /
RājNigh, Āmr, 35.1 bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam /
RājNigh, Āmr, 63.2 vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā //
RājNigh, Āmr, 72.2 vṛṣyā sthaulyakarī hṛdyā susnigdhā mehanāśakṛt //
RājNigh, Āmr, 88.1 pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam /
RājNigh, Āmr, 95.1 madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri /
RājNigh, Āmr, 104.1 gostanī madhurā śītā hṛdyā ca madaharṣaṇī /
RājNigh, Āmr, 115.1 aśvatthavṛkṣasya phalāni pakvāny atīvahṛdyāni ca śītalāni /
RājNigh, Āmr, 148.2 kaṇṭhaśodhanaparaṃ laghu hṛdyaṃ dīpanaṃ ca rucikṛj jaraṇaṃ ca //
RājNigh, Āmr, 149.1 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
RājNigh, Āmr, 190.1 bilvas tu madhuro hṛdyaḥ kaṣāyaḥ pittajit guruḥ /
RājNigh, Āmr, 251.2 sugandhitīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarātibalyā //
RājNigh, Āmr, 254.1 hvesaṇīyā kaṭus tīkṣṇā hṛdyā dīrghadalā ca sā /
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 101.1 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
RājNigh, Pānīyādivarga, 142.2 baladīptikaraṃ hṛdyaṃ saram etanmadāvaham //
RājNigh, Pānīyādivarga, 146.1 mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt /
RājNigh, Pānīyādivarga, 151.2 mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam //
RājNigh, Kṣīrādivarga, 77.1 dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam /
RājNigh, Kṣīrādivarga, 78.2 durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca //
RājNigh, Kṣīrādivarga, 96.3 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut //
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Śālyādivarga, 37.0 sugandhā madhurā hṛdyā kaphapittajvarāsrajit //
RājNigh, Śālyādivarga, 42.2 śīghrapākakarā hṛdyā laghavaḥ śukravardhanāḥ //
RājNigh, Śālyādivarga, 143.2 pṛthukāḥ svādavaḥ snigdhā hṛdyā madanavardhanāḥ //
RājNigh, Śālyādivarga, 144.2 pittahṛttarpaṇā hṛdyāḥ snigdhāste balavardhanāḥ //
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
RājNigh, Māṃsādivarga, 34.0 śikharīsambhavaṃ māṃsaṃ laghu hṛdyaṃ balapradam //
RājNigh, Māṃsādivarga, 47.0 āraṇyakukkuṭakravyaṃ hṛdyaṃ śleṣmaharaṃ laghu //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 22.0 yathā karṇāṭasya vipulapulinā hṛdyā nadyo vahanty atinirmalāḥ kamalasubhago vāyurghrāṇaṃ vilambati māṃsalaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 12.0 tathā nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
Tantrasāra
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
Tantrāloka
TĀ, 5, 98.1 sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca /
Ānandakanda
ĀK, 1, 7, 81.1 hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam /
ĀK, 1, 7, 142.2 kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci //
ĀK, 1, 19, 84.1 puṣpādivāsitā hṛdyāḥ kāntānayanarañjitāḥ /
ĀK, 1, 19, 117.1 pañcasāra iti khyāto hṛdyo vātakaphāpahaḥ /
ĀK, 1, 20, 11.2 ājñāpayāhaṃ yadi te hṛdyā prāṇapriyā vibho //
ĀK, 2, 1, 335.1 sāmudraṃ laghu hṛdyaṃ ca vāritāsṛjapittalam /
ĀK, 2, 2, 47.1 hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam /
ĀK, 2, 8, 46.2 vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.3, 1.0 hṛdayaṃ tarpayatīti hṛdyo bhavati //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //
Bhāvaprakāśa
BhPr, 6, 2, 80.2 uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ /
BhPr, 6, 2, 93.1 agnimāndyaharī hṛdyā baddhaviṭkṛmiśukrahṛt /
BhPr, 6, 2, 154.1 bhedinī dīpanī hṛdyā kaphapittajvarāpahā /
BhPr, 6, 2, 210.2 rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut //
BhPr, 6, 2, 213.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret //
BhPr, 6, Karpūrādivarga, 91.1 śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu /
BhPr, 6, Karpūrādivarga, 113.1 tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān /
BhPr, 6, Karpūrādivarga, 116.1 kaṅkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam /
BhPr, 6, Guḍūcyādivarga, 22.1 puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut /
BhPr, 6, Guḍūcyādivarga, 28.1 hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam /
BhPr, 6, Guḍūcyādivarga, 37.1 bṛhatī grāhiṇī hṛdyā pācanī kaphavātakṛt /
BhPr, 6, 8, 11.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
BhPr, 7, 3, 19.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
Kaiyadevanighaṇṭu
KaiNigh, 2, 4.2 svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam //
KaiNigh, 2, 93.2 tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau //
KaiNigh, 2, 101.2 rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu //
KaiNigh, 2, 146.1 vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 30.1 pūjayitvā sureśānaṃ stotrairhṛdyaiḥ supuṣkalaiḥ /
Yogaratnākara
YRā, Dh., 19.1 śuddhaṃ svarṇadalaṃ samastaviṣahṛcchūlāmlapittāpahaṃ hṛdyaṃ puṣṭikaraṃ kṣayavraṇaharaṃ kāyāgnimāndyaṃ jayet /
YRā, Dh., 351.2 viṣadoṣaharo hṛdyo vātaśleṣmavikāranut //