Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 27, 145.1 avadaṃśakṣamaṃ hṛdyaṃ vātalaṃ lavalīphalam /
Ca, Sū., 27, 150.1 snigdhoṣṇaṃ dāḍimaṃ hṛdyaṃ kaphapittavirodhi ca /
Ca, Sū., 27, 156.1 madhuraṃ kiṃcidamlaṃ ca hṛdyaṃ bhaktaprarocanam /
Ca, Sū., 30, 14.1 hṛdyaṃ yat syādyad ojasyaṃ srotasāṃ yat prasādanam /
Mahābhārata
MBh, 2, 8, 5.3 lehyaṃ coṣyaṃ ca peyaṃ ca hṛdyaṃ svādu manoharam //
MBh, 12, 219, 6.2 dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā //
Saundarānanda
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
Amarakośa
AKośa, 1, 198.2 śrāvyaṃ hṛdyaṃ manohāri vispaṣṭaṃ prakaṭoditam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 36.1 viṣṭambhi mūtralaṃ hṛdyaṃ yathādravyaguṇaṃ ca tat /
AHS, Sū., 6, 79.1 hṛdyaṃ paṭolaṃ kṛminut svādupākaṃ rucipradam /
AHS, Sū., 6, 81.2 sakṣāram agnijananaṃ hṛdyaṃ rucyam apittalam //
AHS, Sū., 6, 91.1 rocanaṃ dīpanaṃ hṛdyam aṣṭhīlānāhanullaghu /
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 118.2 sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam //
AHS, Sū., 6, 144.2 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut //
AHS, Sū., 6, 145.2 laghu sauvarcalaṃ hṛdyaṃ sugandhy udgāraśodhanam //
AHS, Sū., 6, 163.2 nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
AHS, Cikitsitasthāna, 3, 118.1 aśvibhyāṃ vihitaṃ hṛdyaṃ kūṣmāṇḍakarasāyanam /
AHS, Cikitsitasthāna, 5, 47.2 bahirantarmṛjā cittanirvāṇaṃ hṛdyam auṣadham //
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Cikitsitasthāna, 6, 19.2 kaphaghnam annaṃ hṛdyaṃ ca rāgāḥ sārjakabhūstṛṇāḥ //
AHS, Cikitsitasthāna, 7, 45.2 sakapittharasaṃ hṛdyaṃ pānakaṃ śaśibodhitam //
AHS, Cikitsitasthāna, 21, 18.1 svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite /
AHS, Kalpasiddhisthāna, 2, 10.1 madhutrijātasaṃyukto leho hṛdyaṃ virecanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 28.1 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut /
ASaṃ, 1, 12, 29.1 laghu sauvarcalaṃ hṛdyaṃ sugandhyudgāraśodhanam /
ASaṃ, 1, 12, 42.1 paraṃ ca kaṇṭhyaṃ cakṣuṣyaṃ hṛdyaṃ dāhajvarāpaham /
Kāvyādarśa
KāvĀ, 1, 97.1 iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti /
Matsyapurāṇa
MPur, 159, 19.3 yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param //
Suśrutasaṃhitā
Su, Sū., 45, 20.2 acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate //
Su, Sū., 45, 34.2 kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam //
Su, Sū., 45, 43.2 snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ vastiśodhanam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 170.2 bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam //
Su, Sū., 45, 175.1 kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam /
Su, Sū., 45, 193.2 sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam //
Su, Sū., 45, 211.1 tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca /
Su, Sū., 45, 213.1 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut /
Su, Sū., 45, 219.2 pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam //
Su, Sū., 46, 141.2 dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam //
Su, Sū., 46, 149.1 laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam /
Su, Sū., 46, 153.1 hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam /
Su, Sū., 46, 157.1 hṛdyaṃ svādu kaṣāyāmlaṃ bhavyamāsyaviśodhanam /
Su, Sū., 46, 161.1 amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam /
Su, Sū., 46, 180.2 balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam //
Su, Sū., 46, 184.2 hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam //
Su, Sū., 46, 185.2 kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru //
Su, Sū., 46, 189.2 hṛdyaṃ sugandhi viśadaṃ lavalīphalam ucyate //
Su, Sū., 46, 214.1 sarvadoṣaharaṃ hṛdyaṃ pathyaṃ cetovikāriṇām /
Su, Sū., 46, 220.2 bhedanaṃ dīpanaṃ hṛdyam ānāhāṣṭhīlanul laghu //
Su, Sū., 46, 226.2 vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam //
Su, Sū., 46, 227.2 kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //
Su, Sū., 46, 287.1 sugandhi viśadaṃ hṛdyaṃ bākulaṃ pāṭalāni ca /
Su, Sū., 46, 314.1 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam /
Su, Sū., 46, 317.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
Su, Sū., 46, 326.1 suvarṇaṃ svādu hṛdyaṃ ca bṛṃhaṇīyaṃ rasāyanam /
Su, Sū., 46, 358.2 laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam //
Su, Sū., 46, 384.2 snehanaṃ guḍasaṃyuktaṃ hṛdyaṃ dadhyanilāpaham //
Su, Sū., 46, 390.2 parūṣakāṇāṃ kolānāṃ hṛdyaṃ viṣṭambhi pānakam //
Su, Cik., 24, 23.1 prasekaśamanaṃ hṛdyaṃ galāmayavināśanam /
Su, Cik., 24, 57.2 hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyavibodhanam //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Utt., 62, 21.2 hṛdyaṃ yaddīpanīyaṃ ca tatpathyaṃ tasya bhojayet //
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 28.2 drumaiḥ kāmadughair hṛdyaṃ citramālyaphalacchadaiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 102.1 kaphavātaharaṃ hṛdyaṃ dīpanaṃ śukralaṃ laghu /
DhanvNigh, 1, 181.2 vastiśuddhikaraṃ vṛṣyaṃ hṛdyaṃ cetovikārajit //
DhanvNigh, 2, 26.2 hṛdyaṃ hṛnnetrarogaghnaṃ vraṇarocakanāśanam //
DhanvNigh, 2, 31.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
DhanvNigh, 2, 37.1 hiṅgūṣṇaṃ kaṭukaṃ hṛdyaṃ saraṃ vātakaphau kṛmīn /
DhanvNigh, Candanādivarga, 40.1 lavaṅgakusumaṃ hṛdyaṃ śītalaṃ pittanāśanam /
Garuḍapurāṇa
GarPur, 1, 168, 20.2 amlottaro manohṛdyaṃ tathā dīpanapācanam //
GarPur, 1, 169, 18.2 sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam //
GarPur, 1, 169, 22.1 saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 43.2 hṛdyam bālaṃ laghu snigdhaṃ tiktaṃ vātakaphāpaham //
MPālNigh, 2, 43.2 hṛdyaṃ rūkṣaṃ baddhaviṭkaṃ svādu pāke tridoṣanut //
MPālNigh, 2, 47.1 hiṅgupattrīdvayaṃ hṛdyaṃ tīkṣṇoṣṇaṃ pācanaṃ kaṭu /
MPālNigh, 2, 52.2 saindhavaṃ madhuraṃ hṛdyaṃ dīpanaṃ śītalaṃ laghu //
Rasendrasārasaṃgraha
RSS, 1, 257.2 hṛdyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci //
Rājanighaṇṭu
RājNigh, Pipp., 29.1 kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu /
RājNigh, Pipp., 74.1 hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham /
RājNigh, Pipp., 101.1 sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam /
RājNigh, Mūl., 20.2 rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam //
RājNigh, Prabh, 31.2 dīpanaṃ pācanaṃ hṛdyaṃ rucikṛl lavaṇāmlakam //
RājNigh, Prabh, 34.2 jaṭharānalakṛt hṛdyaṃ ruciraṃ lavaṇāmlakam //
RājNigh, Āmr, 33.1 panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam /
RājNigh, Āmr, 35.1 bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam /
RājNigh, Āmr, 88.1 pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam /
RājNigh, Āmr, 95.1 madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri /
RājNigh, Āmr, 148.2 kaṇṭhaśodhanaparaṃ laghu hṛdyaṃ dīpanaṃ ca rucikṛj jaraṇaṃ ca //
RājNigh, Āmr, 149.1 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, Pānīyādivarga, 142.2 baladīptikaraṃ hṛdyaṃ saram etanmadāvaham //
RājNigh, Pānīyādivarga, 151.2 mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam //
RājNigh, Kṣīrādivarga, 78.2 durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca //
RājNigh, Kṣīrādivarga, 96.3 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut //
RājNigh, Māṃsādivarga, 34.0 śikharīsambhavaṃ māṃsaṃ laghu hṛdyaṃ balapradam //
RājNigh, Māṃsādivarga, 47.0 āraṇyakukkuṭakravyaṃ hṛdyaṃ śleṣmaharaṃ laghu //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 12.0 tathā nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
Ānandakanda
ĀK, 1, 7, 81.1 hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam /
ĀK, 1, 7, 142.2 kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci //
ĀK, 2, 1, 335.1 sāmudraṃ laghu hṛdyaṃ ca vāritāsṛjapittalam /
ĀK, 2, 2, 47.1 hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam /
ĀK, 2, 8, 46.2 vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 91.1 śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu /
BhPr, 6, Karpūrādivarga, 116.1 kaṅkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam /
BhPr, 6, Guḍūcyādivarga, 22.1 puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut /
BhPr, 6, Guḍūcyādivarga, 28.1 hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam /
BhPr, 6, 8, 11.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
BhPr, 7, 3, 19.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
Kaiyadevanighaṇṭu
KaiNigh, 2, 4.2 svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam //
KaiNigh, 2, 93.2 tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau //
KaiNigh, 2, 101.2 rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu //
Yogaratnākara
YRā, Dh., 19.1 śuddhaṃ svarṇadalaṃ samastaviṣahṛcchūlāmlapittāpahaṃ hṛdyaṃ puṣṭikaraṃ kṣayavraṇaharaṃ kāyāgnimāndyaṃ jayet /