Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śāṅkhāyanagṛhyasūtra
Ṛgveda

Atharvaprāyaścittāni
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
Atharvaveda (Paippalāda)
AVP, 1, 73, 4.2 yato bhayam abhayaṃ tan no astv ava devānāṃ yaja heḍo agne //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 5.6 avaiṣāṃ heḍa īmahe /
Taittirīyasaṃhitā
TS, 4, 5, 1, 9.1 śritāḥ sahasraśo 'vaiṣāṃ heḍa īmahe //
Taittirīyāraṇyaka
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
Ṛgveda
ṚV, 1, 24, 14.1 ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
ṚV, 1, 114, 4.2 āre asmad daivyaṃ heᄆo asyatu sumatim id vayam asyā vṛṇīmahe //
ṚV, 1, 171, 1.2 rarāṇatā maruto vedyābhir ni heᄆo dhatta vi mucadhvam aśvān //
ṚV, 4, 1, 4.1 tvaṃ no agne varuṇasya vidvān devasya heᄆo 'va yāsisīṣṭhāḥ /