Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Paramānandīyanāmamālā
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 1, 57, 1.0 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi //
AVP, 1, 57, 1.0 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi //
AVP, 1, 63, 2.2 saṃvatsarasya daṃṣṭrābhyāṃ hetis taṃ sam adhād abhi //
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 4, 37, 5.0 sahasrākṣau vṛtrahaṇā huve vāṃ dūrehetī svanannemī ugrau //
AVP, 5, 21, 6.2 bhīmās te takman hetayas tābhi ṣma pari vṛṅdhi naḥ //
AVP, 10, 11, 9.2 indraś ca tasmā agniś ca hetiṃ deveṣu vindatām //
AVP, 10, 13, 1.0 dyāvāpṛthivī saṃ nahyethāṃ mama rāṣṭrāya jayantī amitrebhyo hetim asyantī //
AVP, 10, 13, 2.0 vātāpavamānau saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 3.0 indrāgnī saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 4.0 mitrāvaruṇā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 5.0 bhavāśarvā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 6.0 aśvinā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 7.0 marutaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 13, 8.0 pitaraḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 13, 9.0 sūryācandramasau saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 10.0 ahorātre saṃ nahyethāṃ mama rāṣṭrāya jayantī amitrebhyo hetim asyantī //
AVP, 10, 14, 1.0 gandharvāpsarasaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 2.0 sarpapuṇyajanāḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 3.0 vanaspatayaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 4.0 vānaspatyāḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 5.0 oṣadhayaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayantyo 'mitrebhyo hetim asyantyaḥ //
AVP, 10, 14, 6.0 vīrudhaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayantyo 'mitrebhyo hetim asyantyaḥ //
AVP, 10, 14, 7.0 bṛhaspate saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 14, 8.0 prajāpate saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 14, 9.0 parameṣṭhin saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 14, 10.0 udārā ud īrdhvaṃ viśvāni bhūtāni saṃ nahyadhvaṃ mama rāṣṭrāya jayanty amitrebhyo hetim asyanti //
AVP, 12, 1, 10.2 bhīmās te takman hetayas tābhi sma pari vṛṅdhi naḥ //
AVP, 12, 8, 3.1 bhīmā indrasya hetayaḥ śatam ṛṣṭīr ayasmayīḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 26, 1.1 āre 'sāv asmad astu hetir devāso asat /
AVŚ, 2, 11, 1.1 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi /
AVŚ, 2, 11, 1.1 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi /
AVŚ, 2, 24, 1.1 śerabhaka śerabha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 2.1 śevṛdhaka śevṛdha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 3.1 mrokānumroka punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 4.1 sarpānusarpa punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 5.1 jūrṇi punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 6.1 upabde punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 7.1 arjuni punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 8.1 bharūji punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 4, 10, 5.2 so asmānt sarvataḥ pātu hetyā devāsurebhyaḥ //
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 4, 37, 8.1 bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr ayasmayīḥ /
AVŚ, 4, 37, 9.1 bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr hiraṇyayīḥ /
AVŚ, 5, 6, 5.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 6.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 7.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 9.1 cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete /
AVŚ, 5, 6, 9.1 cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete /
AVŚ, 5, 6, 9.1 cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete /
AVŚ, 5, 6, 9.1 cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete /
AVŚ, 5, 7, 7.1 paro 'pehy asamṛddhe vi te hetiṃ nayāmasi /
AVŚ, 5, 22, 10.2 bhīmās te takman hetayas tābhiḥ sma pari vṛṅgdhi naḥ //
AVŚ, 5, 29, 11.2 sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ //
AVŚ, 6, 27, 2.2 agnir hi vipro juṣatām havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
AVŚ, 6, 27, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭrī padaṃ kṛṇute agnidhāne /
AVŚ, 6, 29, 1.1 amūn hetiḥ patatriṇī ny etu yad ulūko vadati mogham etat /
AVŚ, 6, 59, 3.2 sā no rudrasyāstāṃ hetiṃ dūraṃ nayatu gobhyaḥ //
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 8, 1, 12.3 antarikṣaṃ rakṣatu devahetyāḥ //
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 8, 3, 18.2 sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ //
AVŚ, 8, 3, 25.1 ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite /
AVŚ, 10, 1, 23.2 duṣkṛte vidyutaṃ devahetim //
AVŚ, 10, 5, 43.1 vaiśvānarasya daṃṣṭrābhyāṃ hetis taṃ sam adhād abhi /
AVŚ, 11, 2, 12.2 rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 19.1 mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te /
AVŚ, 11, 2, 22.1 yasya takmā kāsikā hetir ekam aśvasyeva vṛṣaṇaḥ kranda eti /
AVŚ, 12, 4, 52.2 rudrasyāstāṃ te hetiṃ pariyanty acittyā //
AVŚ, 12, 5, 19.0 hetiḥ śaphān utkhidantī mahādevo 'pekṣamāṇā //
AVŚ, 12, 5, 29.0 devahetir hriyamāṇā vyṛddhir hṛtā //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 18.3 rudrasya hetiḥ pari vo vṛṇaktv iti //
Kauśikasūtra
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
KauśS, 13, 36, 4.6 mā no viśve devā maruto hetim icchata //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 10.1 ud agne tiṣṭha praty ā tanuṣva ny amitraṃ oṣatāt tigmahete /
MS, 2, 8, 9, 4.0 agnir hetīnāṃ pratidhartā //
MS, 2, 8, 9, 14.0 indro hetīnāṃ pratidhartā //
MS, 2, 8, 9, 24.0 somo hetīnāṃ pratidhartā //
MS, 2, 8, 9, 34.0 varuṇo hetīnāṃ pratidhartā //
MS, 2, 8, 9, 44.0 bṛhaspatir hetīnāṃ pratidhartā //
MS, 2, 8, 10, 4.0 yātudhānā hetiḥ //
MS, 2, 8, 10, 12.0 daṅkṣṇavaḥ paśavo hetiḥ //
MS, 2, 8, 10, 20.0 vyāghrā hetiḥ //
MS, 2, 8, 10, 28.0 āpo hetiḥ //
MS, 2, 8, 10, 36.0 avasphūrjad dhetiḥ //
MS, 2, 9, 2, 11.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
MS, 2, 9, 2, 12.1 yā te hetir mīḍhuṣṭama śivaṃ babhūva te dhanuḥ /
MS, 2, 9, 3, 13.0 namo bhavasya hetyai //
MS, 2, 9, 9, 4.1 pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ /
MS, 2, 9, 9, 6.2 yās te sahasraṃ hetayo 'nyāṃs te asman nivapantu tāḥ //
MS, 2, 9, 9, 7.1 sahasrāṇi sahasraśo hetayas tava bāhvoḥ /
MS, 2, 10, 1, 4.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 6.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 10.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Mānavagṛhyasūtra
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
MānGS, 2, 17, 1.5 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryāṃ padaṃ kṛṇute agnidhāne /
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 5.0 aṅkā nyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.1 pṛthivī dyauḥ pradiśo diśo yasmai dyubhirāvṛtāḥ tam ihendram upahvaye śivā naḥ santu hetayaḥ svāhā /
PārGS, 3, 15, 17.1 stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 6.9 hetim aśamayat prajāpatiḥ /
Taittirīyasaṃhitā
TS, 1, 1, 1, 6.0 rudrasya hetiḥ pari vo vṛṇaktu //
TS, 4, 4, 3, 1.1 ayam puro harikeśaḥ sūryaraśmis tasya rathagṛtsaś ca rathaujāś ca senānigrāmaṇyau puñjikasthalā ca kṛtasthalā cāpsarasau yātudhānā hetī rakṣāṃsi prahetiḥ /
TS, 4, 4, 3, 1.2 ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ /
TS, 4, 4, 3, 2.1 anumlocantī cāpsarasau sarpā hetir vyāghrāḥ prahetiḥ /
TS, 4, 4, 3, 2.2 ayam uttarāt saṃyadvasus tasya senajic ca suṣeṇaś ca senānigrāmaṇyau viśvācī ca ghṛtācī cāpsarasāv āpo hetir vātaḥ prahetiḥ /
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
TS, 4, 5, 1, 16.1 yā te hetir mīḍhuṣṭama haste babhūva te dhanuḥ /
TS, 4, 5, 1, 18.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
TS, 4, 5, 2, 1.6 namo bhavasya hetyai jagatām pataye namaḥ /
TS, 5, 4, 4, 44.0 anyaṃ te asmat tapantu hetaya ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 12.1 ud agne tiṣṭha pratyātanuṣva ny amitrāṁ oṣatāt tigmahete /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 8.2 rudrasya hetiḥ pari vo vṛṇaktu /
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 8.2 rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 3.1 tvāṃ rudrair hetibhiḥ pinvamānā indraṃ manvānā maruto juṣanta /
Ṛgveda
ṚV, 1, 103, 3.2 vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra //
ṚV, 1, 121, 10.1 purā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya /
ṚV, 1, 190, 4.2 mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn //
ṚV, 2, 33, 14.1 pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt /
ṚV, 3, 30, 17.2 ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 4, 4, 4.1 ud agne tiṣṭha praty ā tanuṣva ny amitrāṁ oṣatāt tigmahete /
ṚV, 6, 18, 10.1 agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā /
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 52, 3.2 kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 6, 62, 9.2 gambhīrāya rakṣase hetim asya droghāya cid vacasa ānavāya //
ṚV, 6, 74, 4.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛᄆataṃ naḥ /
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
ṚV, 8, 50, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚV, 8, 61, 16.2 āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ //
ṚV, 8, 67, 20.1 mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ /
ṚV, 10, 87, 19.2 anudaha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ //
ṚV, 10, 89, 12.1 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ /
ṚV, 10, 142, 3.2 uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma //
ṚV, 10, 165, 2.2 agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
ṚV, 10, 165, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne /
Ṛgvedakhilāni
ṚVKh, 3, 2, 2.1 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 97.0 ūtiyūtijūtisātihetikīrtayaś ca //
Mahābhārata
MBh, 1, 220, 31.4 patantu hetayaḥ sarve svanyad asmat tavābhibho /
MBh, 1, 223, 10.1 yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ /
Rāmāyaṇa
Rām, Utt, 4, 15.2 hetir dārakriyārthaṃ tu yatnaṃ param athākarot //
Amarakośa
AKośa, 1, 66.2 vahner dvayor jvālakīlāv arcir hetiḥ śikhāḥ striyām //
AKośa, 2, 537.1 naistriṃśiko 'sihetiḥ syātsamau prāsikakauntikau /
Daśakumāracarita
DKCar, 1, 1, 35.1 tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathaṃcid āśvasya rājānaṃ samantād anvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ //
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
DKCar, 1, 2, 5.3 hetihatibhiḥ kirātarītiranumīyate /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 3, 56.1 athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ /
Kir, 6, 24.1 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañśucibhiḥ /
Kir, 13, 70.1 dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ /
Kir, 14, 30.2 vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ //
Kir, 16, 5.2 na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti //
Matsyapurāṇa
MPur, 148, 89.2 mahāmegharavā nāgā bhīmolkāśanihetayaḥ //
MPur, 148, 93.1 mattebhavāhanaprāyās tīkṣṇatomarahetayaḥ /
MPur, 149, 11.2 alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam //
MPur, 153, 56.2 saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ /
MPur, 154, 37.2 bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam //
Śatakatraya
ŚTr, 1, 44.1 maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalito madakṣīṇo nāgaḥ śaradi saritaḥ śyānapulināḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 48.2 sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ //
BhāgPur, 3, 8, 20.2 yo dehabhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ //
BhāgPur, 3, 25, 39.1 na karhicin matparāḥ śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ /
Hitopadeśa
Hitop, 2, 120.6 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.1 jvālā hetiḥ śikhā vṛddhā jhalakkā parikīrtitā /
Haribhaktivilāsa
HBhVil, 5, 275.2 savordhve kaumudī caiva hetirājam adhaḥsthitam /