Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 8.2 kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ //
MPur, 5, 9.1 śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ /
MPur, 11, 59.2 ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā //
MPur, 12, 4.1 agamad vaḍabārūpam uttamaṃ kena hetunā /
MPur, 21, 20.3 hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā //
MPur, 21, 22.1 na cānyatkāraṇaṃ kiṃciddhāsyahetau śucismite /
MPur, 49, 63.1 hanyamānāgatān ūce yasmāddhetorna me vacaḥ /
MPur, 69, 64.1 ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ /
MPur, 93, 161.1 iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ /
MPur, 100, 10.1 tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ /
MPur, 100, 11.1 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam /
MPur, 109, 13.1 pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata /
MPur, 110, 19.2 yogāḥ sāṃkhyaṃ sadācāro ye cānye jñānahetavaḥ /
MPur, 144, 22.2 arthaśāstravikalpāśca hetuśāstravikalpanam //
MPur, 144, 47.2 utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ //
MPur, 147, 12.2 vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam //
MPur, 154, 12.1 tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam /
MPur, 154, 14.1 bhāvābhāvavyaktisaṃhārahetustvaṃ so'nantastasya kartāsi cātman /
MPur, 154, 96.1 tato jagatpatiprāṇaheturhimagiripriyā /
MPur, 154, 250.2 tato bhavo jagaddhetorvyabhavajjātavedasam //
MPur, 154, 509.2 aputrāśca prajāḥ prāyo dṛśyante daivahetavaḥ //
MPur, 170, 24.2 tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam //
MPur, 171, 36.1 lokasarjanahetujño gavāmarthāya sattamaḥ /
MPur, 173, 13.1 udyantaṃ dviṣatāṃ hetordvitīyamiva mandaram /