Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 2, 1, 5.1 icchanti pitaraḥ putrān svārthahetor yatas tataḥ /
NāSmṛ, 2, 1, 10.2 kuṭumbahetor utkṣiptaṃ voḍhavyaṃ tat kuṭumbinā //
NāSmṛ, 2, 1, 36.2 tad apy akṛtam evāhur asvatantraḥ sa hetutaḥ //
NāSmṛ, 2, 1, 62.1 aśaktau bheṣajasyārthe yajñahetos tathaiva ca /
NāSmṛ, 2, 1, 103.1 viśrambhahetū dvāv atra pratibhūr ādhir eva ca /
NāSmṛ, 2, 1, 124.1 lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet /
NāSmṛ, 2, 1, 124.2 vipratyaye parīkṣyaṃ tat saṃbandhāgamahetubhiḥ //
NāSmṛ, 2, 1, 140.2 asākṣiṇas te vacanān nātra hetur udāhṛtaḥ //
NāSmṛ, 2, 1, 158.2 hetvarthagatisāmarthyais tatra yuktaṃ parīkṣaṇam //
NāSmṛ, 2, 3, 2.1 phalahetor upāyena karma sambhūya kurvatām /
NāSmṛ, 2, 9, 10.1 lohānām api sarveṣāṃ hetur agnikriyāvidhau /
NāSmṛ, 2, 11, 37.1 gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām /
NāSmṛ, 2, 11, 38.2 hīyate hīyamāne ca vṛddhihetum ataḥ śrayet //
NāSmṛ, 2, 18, 34.2 bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ //