Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 6, 154.1 prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ /
BhāMañj, 7, 236.2 pratilabhya punaḥ saṃjñāṃ śrutvā hetuṃ jayadratham //
BhāMañj, 7, 436.1 yayau bhārgavakākutstharaṇasmaraṇahetutām /
BhāMañj, 12, 76.1 tavāpyanucitaḥ ko 'pi vadhaheturbhaviṣyati /
BhāMañj, 13, 230.2 sāṃkhyayogapratiṣṭhāya namo mokṣaikahetave //
BhāMañj, 13, 579.2 āśāṃ nighnair nimittaiśca hetubhiśca tathā vadet //
BhāMañj, 13, 863.2 pramattā nayasampannā yāntyete heturatra kaḥ //
BhāMañj, 13, 923.2 tyaktarāgabhayadveṣo lakṣyase kena hetunā //
BhāMañj, 13, 1219.2 sarvasvajanasaṃhāre nīto daivena hetutām //
BhāMañj, 13, 1234.2 nīto bhavadvidhā yāvadyātāḥ sarpa na hetutām /
BhāMañj, 13, 1328.1 tataste yudhi saṃnaddhā rājyahetoḥ parasparam /
BhāMañj, 13, 1633.2 kujātihetuṃ papraccha caṇḍālaṃ so 'pyabhāṣata //
BhāMañj, 17, 28.1 dṛṣṭo 'si pāthaso hetoḥ purā dvaitavane mayā /
BhāMañj, 19, 5.2 jagāda jagatāṃ hetuṃ praṇamya prayataḥ prabhum //