Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 5, 19.2 atra śroṣyasi matsyasya hāsahetum asaṃśayam //
KSS, 1, 5, 26.2 prātaśca matsyahāsasya hetuṃ rājñe nyavedayam //
KSS, 1, 7, 40.1 kiṃtvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
KSS, 2, 2, 105.2 nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ //
KSS, 2, 2, 213.1 svamantriputrāṃs tasmai sa mantrahetoḥ samarpayat /
KSS, 2, 2, 217.1 tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam /
KSS, 2, 4, 27.2 vatsarājāya gāndharvaśikṣāhetoḥ samarpayat //
KSS, 2, 4, 139.2 balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau //
KSS, 2, 5, 68.2 dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ //
KSS, 2, 5, 166.2 tattadvāñchitasaṃsiddhihetos tais tair upāyanaiḥ //
KSS, 3, 1, 29.1 vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana /
KSS, 3, 1, 108.1 kāryahetorgataḥ pūrvaṃ taddūtavacanācca saḥ /
KSS, 3, 1, 125.2 tat tatra rakṣāhetoś ca vinodāya ca gamyatām //
KSS, 3, 2, 57.2 prajighāya tataścāraṃ dhṛtihetoralakṣitam //
KSS, 3, 3, 47.2 pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ //
KSS, 3, 4, 59.1 arkādyastamaye hetuḥ paścimāpi na pūjyate /
KSS, 3, 4, 66.2 saṃpatsu hi susattvānāmekahetuḥ svapauruṣam //
KSS, 3, 4, 73.1 sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
KSS, 3, 4, 348.2 bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya //
KSS, 3, 5, 57.2 satkārahetor nṛpatiḥ śvaśuryāyānugacchate //
KSS, 4, 1, 132.2 purogair nīyamānasya hetumātraṃ svapauruṣam //
KSS, 4, 2, 88.2 āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam //
KSS, 4, 2, 205.2 āhārahetoḥ pakṣīndra payodhipulinācale //
KSS, 4, 2, 209.1 ato 'haṃ garuḍāhārahetor vadhyaśilām imām /
KSS, 4, 3, 7.1 śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 132.2 vināśahetur vāsāya madguḥ skandhaṃ taroriva //
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 5, 2, 90.1 sa tena sahasā bhāvibandhuviśleṣahetunā /
KSS, 5, 2, 279.1 tatrākasmācca hemābjahetoḥ prāptasya darśanāt /
KSS, 5, 2, 288.1 idānīṃ padmahetośca śvaśrūsiddhiprabhāvataḥ /
KSS, 5, 3, 168.1 ityetat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
KSS, 6, 1, 59.2 kuto 'pi hetostridive vartate sma mahotsavaḥ //
KSS, 6, 1, 151.2 kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ //
KSS, 6, 1, 203.1 tadavasthānahetośca vittārthaṃ ca rahaściram /
KSS, 6, 2, 24.2 yad ahaṃ hetutāṃ prāptā locanotpāṭane tava //
KSS, 6, 2, 39.2 netrotkhananahetostvaṃ tapovṛddhyā tathāmba me //