Occurrences

Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendratantra
Mṛgendraṭīkā
Rasendracintāmaṇi
Spandakārikānirṇaya
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
AvŚat, 19, 7.3 idānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
Carakasaṃhitā
Ca, Sū., 10, 17.2 labdhālpasukhamalpena hetunāśupravartakam //
Ca, Sū., 26, 109.1 pañcātmakānāṃ ṣaṭtvaṃ ca rasānāṃ yena hetunā /
Ca, Vim., 3, 51.2 siddhiṃ yātyauṣadhaṃ yeṣāṃ na kuryādyena hetunā //
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Lalitavistara
LalVis, 3, 48.1 māyāya devyāḥ śubhakarmahetunā vivardhate rājakulaṃ viśālam /
Mahābhārata
MBh, 1, 117, 21.1 brahmacaryavratasthasya tasya divyena hetunā /
MBh, 1, 169, 10.3 vasiṣṭho vārayāmāsa hetunā yena tacchṛṇu //
MBh, 1, 201, 21.2 yuvayor hetunānena nāmaratvaṃ vidhīyate //
MBh, 1, 201, 22.2 hetunānena daityendrau na vāṃ kāmaṃ karomyaham //
MBh, 2, 61, 33.2 bhavatyavijitā kena hetunaiṣā matā tava //
MBh, 3, 37, 24.1 tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā /
MBh, 3, 115, 8.2 āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā //
MBh, 3, 183, 15.2 bālastvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā //
MBh, 3, 273, 28.2 śamayāmāsa saṃkruddhaṃ śrūyatāṃ yena hetunā //
MBh, 3, 285, 7.1 bhaktimanto hi me rakṣyā ityetenāpi hetunā /
MBh, 5, 37, 8.3 nāpnotyatha ca tat sarvam āyuḥ keneha hetunā //
MBh, 5, 70, 26.2 dāsyam eke nigacchanti pareṣām arthahetunā //
MBh, 5, 103, 33.2 ete devāstvayā kena hetunā śakyam īkṣitum //
MBh, 5, 160, 20.2 āśā te jīvite mūḍha rājye vā kena hetunā //
MBh, 5, 189, 10.1 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā /
MBh, 6, BhaGī 9, 10.2 hetunānena kaunteya jagadviparivartate //
MBh, 8, 27, 67.1 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja /
MBh, 9, 34, 66.3 hetunā tu mahābhāgā nivartiṣyati kenacit //
MBh, 9, 38, 8.3 muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā //
MBh, 12, 24, 7.2 kutaḥ phalānyavāptāni hetunā kena khādasi //
MBh, 12, 28, 26.1 niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā /
MBh, 12, 36, 45.1 sa rājanmokṣyase pāpāt tena pūrveṇa hetunā /
MBh, 12, 38, 19.2 upasaṃpraṣṭum arhāmi tam ahaṃ kena hetunā //
MBh, 12, 49, 18.1 mātrāsi vyaṃsitā bhadre caruvyatyāsahetunā /
MBh, 12, 59, 58.1 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā /
MBh, 12, 136, 155.2 sā gatā saha tenaiva kālayuktena hetunā //
MBh, 12, 138, 44.1 viśvāsayitvā tu paraṃ tattvabhūtena hetunā /
MBh, 12, 222, 18.2 nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā //
MBh, 12, 250, 9.2 mṛtyo saṃkalpitā me tvaṃ prajāsaṃhārahetunā /
MBh, 12, 308, 45.2 rājarṣibhikṣukācāryā mucyante kena hetunā //
MBh, 12, 341, 9.1 sa tasmai satkriyāṃ cakre kriyāyuktena hetunā /
MBh, 13, 1, 12.2 brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā //
MBh, 13, 47, 9.2 prāyaścittīyate cāpi vidhidṛṣṭena hetunā //
MBh, 13, 55, 9.2 śṛṇu sarvam aśeṣeṇa yad idaṃ yena hetunā /
MBh, 13, 56, 2.2 te ca bhedaṃ gamiṣyanti daivayuktena hetunā //
MBh, 13, 56, 8.1 kṣatriyāṇām abhāvāya daivayuktena hetunā /
MBh, 13, 149, 6.2 anabhijñaśca sācivyaṃ gamitaḥ kena hetunā /
MBh, 14, 23, 13.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 16.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 19.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 35, 36.1 atastattvāni vakṣyāmi yāthātathyena hetunā /
MBh, 14, 48, 28.2 sattvakṣetrajñayoścaiva saṃbandhaḥ kena hetunā //
Manusmṛti
ManuS, 1, 49.1 tamasā bahurūpeṇa veṣṭitāḥ karmahetunā /
ManuS, 8, 161.2 paścāt pratibhuvi prete parīpset kena hetunā //
Rāmāyaṇa
Rām, Bā, 35, 3.2 trīn patho hetunā kena pāvayel lokapāvanī //
Rām, Ay, 26, 17.2 nābhirocayase netuṃ tvaṃ māṃ keneha hetunā //
Rām, Utt, 13, 23.1 kā nviyaṃ syād iti śubhā na khalvanyena hetunā /
Rām, Utt, 27, 8.1 varapradānād balavānna khalvanyena hetunā /
Saundarānanda
SaundĀ, 9, 7.2 śarīramāsannavipatti dṛśyate bale 'bhimānastava kena hetunā //
SaundĀ, 11, 10.2 yadiyaṃ saṃvidutpannā neyamalpena hetunā //
Bodhicaryāvatāra
BoCA, 4, 38.2 bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai //
BoCA, 7, 73.1 saṃsargaṃ karma vā prāptamicchedetena hetunā /
BoCA, 9, 146.1 vidyamānasya bhāvasya hetunā kiṃ prayojanam /
BoCA, 9, 146.2 athāpyavidyamāno 'sau hetunā kiṃ prayojanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 45.2 tasmād vidyādharī prāptā kāpi kenāpi hetunā //
BKŚS, 15, 68.1 kadācit kupitā mahyaṃ yena kenāpi hetunā /
BKŚS, 18, 681.1 athāryaputraśabdena bhayasaṃśayahetunā /
BKŚS, 21, 77.1 tatas tenoktam etasmin gṛhe kenāpi hetunā /
BKŚS, 25, 77.1 ṣaḍrātrābhakṣaṇakṣāmo gṛhīto vātahetunā /
Daśakumāracarita
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
Kirātārjunīya
Kir, 14, 15.1 mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ /
Kir, 14, 25.1 mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam /
Kir, 18, 33.1 avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 241.1 pramāṇair hetunā vāpi divyenaiva tu niścayam /
Kūrmapurāṇa
KūPur, 1, 15, 103.2 kenāpi hetunā jñātvā śaśāpātīvakopanaḥ //
Laṅkāvatārasūtra
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
Liṅgapurāṇa
LiPur, 1, 54, 31.1 viṣṇorauttānapādena cāptaṃ tātasya hetunā /
Matsyapurāṇa
MPur, 11, 59.2 ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā //
MPur, 12, 4.1 agamad vaḍabārūpam uttamaṃ kena hetunā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 23, 3.0 tasmādanena kāraṇena hetunā nimittenetyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 46.1 yastu maryādāhīnebhyo dadyātkenāpi hetunā /
Saṃvitsiddhi
SaṃSi, 1, 102.2 tat kena hetunā seyam anyaiva na nirūpyate //
Suśrutasaṃhitā
Su, Sū., 15, 38.2 na tat svāsthyādṛte śakyaṃ vaktum anyena hetunā //
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Cik., 39, 38.2 prayatetāturārogye pratyanīkena hetunā //
Su, Utt., 39, 296.1 upadravāñjayeccāpi pratyanīkena hetunā /
Su, Utt., 58, 13.1 mūtrasya vihate vege tadudāvartahetunā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.21 yata ekāntato 'vaśyam atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati /
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 8.2, 1.15 yena hetunā tulyaṃ atulyaṃ tad upariṣṭād vakṣyāmaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 3.1 kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā /
BhāgPur, 2, 8, 7.2 yadṛcchayā hetunā vā bhavanto jānate yathā //
BhāgPur, 4, 21, 30.2 vargasvargāpavargāṇāṃ prāyeṇaikātmyahetunā //
BhāgPur, 11, 7, 27.2 hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ //
Bhāratamañjarī
BhāMañj, 13, 923.2 tyaktarāgabhayadveṣo lakṣyase kena hetunā //
Hitopadeśa
Hitop, 2, 80.12 anena hetunā vismito 'smi /
Hitop, 3, 37.4 tīrthāśramasurasthāne śāstravijñānahetunā /
Kathāsaritsāgara
KSS, 1, 7, 40.1 kiṃtvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 28.1 yāgahetunā prathamavarṇasya yathāvācanikābhyanujñānam //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 3.1 kartānumīyate yena jagaddharmeṇa hetunā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.3 yadyanādi na saṃsiddhaṃ vaicitryaṃ kena hetunā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 5.0 bhogābhiṣvaṅgahetunā rāgeṇa bhojakena ca bhāvyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 2.0 tasmādabhilāṣahetunā rāgeṇa janyate asau buddhigataspṛhātmakaḥ kriyārūpo bhogyatvasaṃpādaka ityalam //
Rasendracintāmaṇi
RCint, 3, 29.1 miśritau cedrase nāgavaṅgau vikrayahetunā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Nid., 1, 7, 7.0 vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.2 miśritau cedrase nāgavaṅgau vikrayahetunā /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 5.2 tenaiva hetunā brahmā sāvitrīm aśapad ruṣā //
Haribhaktivilāsa
HBhVil, 5, 126.2 atattvavyāptyarūpasya tatprāpter hetunā punaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 5.0 prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ //
MuA zu RHT, 1, 20.2, 5.0 prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ //
MuA zu RHT, 5, 2.2, 4.0 tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.1 na vinaṣṭo 'si viprendra kathaṃ vā kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 33, 21.2 kenāpi hetunā vahnirdṛśyate na jvalatyuta //
SkPur (Rkh), Revākhaṇḍa, 33, 25.2 yena naṣṭo 'gniśālāyāṃ hutabhuk kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 35, 1.2 jalamadhye mahādevaḥ kena tiṣṭhati hetunā /
SkPur (Rkh), Revākhaṇḍa, 84, 8.2 tvayāvataraṇaṃ cakre kapīndrāmarahetunā /
SkPur (Rkh), Revākhaṇḍa, 85, 12.3 udvignamānasastāta saṃjātaḥ kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 146, 33.2 śubhāśubhaṃ na bandhūnāṃ jāyate kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 3.2 bhṛgukacche sa viprendro nivasan kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 20.1 kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā /
SkPur (Rkh), Revākhaṇḍa, 191, 5.1 tapasyugre vyavasitā ādityāḥ kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 199, 4.2 ādityasya sutau tāta nāsatyau yena hetunā /