Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 1.12 ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan /
MBh, 2, 6, 3.2 yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat //
MBh, 3, 240, 35.2 smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ //
MBh, 3, 264, 28.1 ityuktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ /
MBh, 4, 28, 2.1 dharmārthasahitaṃ ślakṣṇaṃ tattvataśca sahetumat /
MBh, 5, 89, 17.2 rājīvanetro rājānaṃ hetumadvākyam uttamam //
MBh, 6, BhaGī 13, 4.2 brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ //
MBh, 12, 18, 6.2 kruddhā manasvinī bhāryā vivikte hetumad vacaḥ //
MBh, 12, 19, 23.1 bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ /
MBh, 12, 112, 11.2 madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ //
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 114, 7.2 hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim //
MBh, 12, 136, 62.2 hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata //
MBh, 12, 136, 63.2 hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt //
MBh, 12, 138, 6.2 uvāca brāhmaṇo vākyam idaṃ hetumad uttaram //
MBh, 12, 149, 58.1 mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ /
MBh, 12, 161, 47.1 tatastad agryaṃ vacanaṃ manonugaṃ samastam ājñāya tato 'tihetumat /
MBh, 12, 168, 53.2 etaiścānyaiśca viprasya hetumadbhiḥ prabhāṣitaiḥ /
MBh, 12, 173, 46.1 hetuvādān pravaditā vaktā saṃsatsu hetumat /
MBh, 12, 204, 11.2 kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān //
MBh, 12, 209, 20.1 hetumacchakyam ākhyātum etāvajjñānacakṣuṣā /
MBh, 12, 308, 191.1 ityetāni sa vākyāni hetumantyarthavanti ca /
MBh, 14, 19, 58.1 hetumaccaitad uddiṣṭam upāyāścāsya sādhane /