Occurrences

Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Tantrāloka

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 156.0 hetuhetumator liṅ //
Buddhacarita
BCar, 9, 52.1 ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca /
Carakasaṃhitā
Ca, Sū., 6, 51.3 tasyāśitīye nirdiṣṭaṃ hetumat sātmyam eva ca //
Ca, Nid., 2, 28.3 mārgau doṣānubandhaṃ ca sādhyatvaṃ na ca hetumat //
Ca, Vim., 3, 9.3 garīyastvaṃ viśeṣeṇa hetumat sampravakṣyate //
Ca, Vim., 8, 67.4 sarvaṃ ca hetumadbrūyāt /
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 157.1 doṣādīnāṃ tu bhāvānāṃ sarveṣāmeva hetumat /
Mahābhārata
MBh, 1, 68, 1.12 ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan /
MBh, 2, 6, 3.2 yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat //
MBh, 3, 240, 35.2 smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ //
MBh, 3, 264, 28.1 ityuktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ /
MBh, 4, 28, 2.1 dharmārthasahitaṃ ślakṣṇaṃ tattvataśca sahetumat /
MBh, 5, 89, 17.2 rājīvanetro rājānaṃ hetumadvākyam uttamam //
MBh, 6, BhaGī 13, 4.2 brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ //
MBh, 12, 18, 6.2 kruddhā manasvinī bhāryā vivikte hetumad vacaḥ //
MBh, 12, 19, 23.1 bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ /
MBh, 12, 112, 11.2 madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ //
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 114, 7.2 hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim //
MBh, 12, 136, 62.2 hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata //
MBh, 12, 136, 63.2 hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt //
MBh, 12, 138, 6.2 uvāca brāhmaṇo vākyam idaṃ hetumad uttaram //
MBh, 12, 149, 58.1 mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ /
MBh, 12, 161, 47.1 tatastad agryaṃ vacanaṃ manonugaṃ samastam ājñāya tato 'tihetumat /
MBh, 12, 168, 53.2 etaiścānyaiśca viprasya hetumadbhiḥ prabhāṣitaiḥ /
MBh, 12, 173, 46.1 hetuvādān pravaditā vaktā saṃsatsu hetumat /
MBh, 12, 204, 11.2 kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān //
MBh, 12, 209, 20.1 hetumacchakyam ākhyātum etāvajjñānacakṣuṣā /
MBh, 12, 308, 191.1 ityetāni sa vākyāni hetumantyarthavanti ca /
MBh, 14, 19, 58.1 hetumaccaitad uddiṣṭam upāyāścāsya sādhane /
Rāmāyaṇa
Rām, Ay, 46, 55.2 guhaṃ vacanam aklībaṃ rāmo hetumad abravīt /
Rām, Ki, 19, 1.2 pratyukto hetumadvākyair nottaraṃ pratyapadyata //
Rām, Ki, 28, 7.1 prasādya vākyair madhurair hetumadbhir manoramaiḥ /
Rām, Yu, 3, 1.1 sugrīvasya vacaḥ śrutvā hetumat paramārthavit /
Rām, Yu, 11, 23.2 vākyaṃ hetumad atyarthaṃ bhavadbhir api tacchrutam //
Rām, Yu, 49, 32.1 vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam /
Rām, Yu, 59, 63.1 lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat /
Rām, Yu, 75, 23.2 hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha //
Saundarānanda
SaundĀ, 17, 18.2 sahetukaṃ ca kṣayi hetumacca tasmādanityaṃ jagadityavindat //
SaundĀ, 18, 49.1 tato munistasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 65.2 upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ //
Bodhicaryāvatāra
BoCA, 9, 73.1 hetumān phalayogīti dṛśyate naiṣa sambhavaḥ /
Kāmasūtra
KāSū, 2, 1, 24.3 hetumad upāyavailakṣaṇyam /
Laṅkāvatārasūtra
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 9.0 evaṃca bījāṅkuravat pāpapāpmanāṃ hetuhetumattvopanayo draṣṭavyaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 10.1 hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.1 vyaktam mahadādikāryaṃ hetumad iti /
SKBh zu SāṃKār, 10.2, 1.2 hetur asyāstīti hetumat /
SKBh zu SāṃKār, 10.2, 1.4 vyaktasya pradhānaṃ hetur asty ato hetumad vyaktaṃ bhūtaparyantam /
SKBh zu SāṃKār, 10.2, 1.5 hetumad buddhitattvaṃ pradhānena /
SKBh zu SāṃKār, 10.2, 1.6 hetumān ahaṃkāro buddhyā /
SKBh zu SāṃKār, 10.2, 1.7 pañca tanmātrāṇyekādaśendriyāṇi hetumantyahaṃkāreṇākāśam śabdatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.7 pañca tanmātrāṇyekādaśendriyāṇi hetumantyahaṃkāreṇākāśam śabdatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.8 vāyuḥ sparśatanmātreṇa hetumān /
SKBh zu SāṃKār, 10.2, 1.9 tejo rūpatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.10 āpo rasatanmātreṇa hetumatyaḥ /
SKBh zu SāṃKār, 10.2, 1.11 pṛthivī gandhatanmātreṇa hetumatī /
SKBh zu SāṃKār, 10.2, 1.12 evaṃ bhūtaparyantaṃ vyaktaṃ hetumat /
SKBh zu SāṃKār, 10.2, 1.40 hetumad vyaktam uktam /
SKBh zu SāṃKār, 11.2, 1.44 tad yathā hetumad anityam ityādi vyaktaṃ tadviparītam avyaktam /
SKBh zu SāṃKār, 11.2, 1.45 tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.1 vyaktaṃ hetumat hetuḥ kāraṇaṃ tadvat /
STKau zu SāṃKār, 12.2, 1.36 ata eva na hetumattvaṃ tattvāntarasya hetor abhāvāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 4.0 nanu guṇatve kutaḥ saṃśayaḥ āha kiṃ saṃśayo'pi hetumān evametat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 47.2 saṃniveśādimat sarvaṃ buddhimaddhetumadyadi /
Tantrāloka
TĀ, 4, 69.1 pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat /