Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tattvavaiśāradī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Āyurvedadīpikā

Aṣṭasāhasrikā
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
Buddhacarita
BCar, 9, 33.1 maddhetukaṃ yattu narādhipasya śokaṃ bhavānāha na tatpriyaṃ me /
Carakasaṃhitā
Ca, Nid., 7, 20.2 na sa taddhetukaḥ kleśo na hyasti kṛtakṛtyatā //
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Mahābhārata
MBh, 3, 247, 12.1 īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ /
MBh, 5, 130, 2.2 uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam /
MBh, 12, 7, 15.3 iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 18, 13.2 tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 70, 2.2 mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ /
MBh, 12, 229, 3.3 puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ //
MBh, 13, 104, 27.1 dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam /
MBh, 13, 147, 5.1 pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ /
MBh, 14, 34, 9.1 sarvānnānātvayuktāṃśca sarvān pratyakṣahetukān /
MBh, 15, 44, 34.3 yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 2.1 nityapradīpta eva syād apradīpanahetukaḥ /
MMadhKār, 10, 3.1 paratra nirapekṣatvād apradīpanahetukaḥ /
Rāmāyaṇa
Rām, Ki, 21, 2.1 guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam /
Saundarānanda
SaundĀ, 17, 18.2 sahetukaṃ ca kṣayi hetumacca tasmādanityaṃ jagadityavindat //
Abhidharmakośa
AbhidhKo, 5, 15.2 tadgocarāṇāṃ viṣayo mārgo hyanyo'nyahetukaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 41.2 kṛcchras tvanyena saṃsṛṣṭo vivarjyaḥ kṣayahetukaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.2 yasmānniyatahetuko'pyāmayaḥ samyagbhiṣagādeśānuṣṭhānād upāttāyuḥsaṃskārāparikṣaye sati sahyavedanatāṃ pratipadyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 307.1 tatas tat tādṛśaṃ duḥkhaṃ potabhaṅgādihetukam /
BKŚS, 18, 522.1 yan me yādṛcchikaṃ nāma yac ca vyāpārahetukam /
BKŚS, 21, 142.1 tena vārāṇasīṃ gatvā tīrthopāsanahetukam /
BKŚS, 26, 45.1 mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ /
Divyāvadāna
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Kirātārjunīya
Kir, 13, 36.2 sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 75.2 alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām //
Laṅkāvatārasūtra
LAS, 1, 44.98 kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca /
LAS, 2, 100.8 dve'pyete'bhinnalakṣaṇe'nyonyahetuke /
LAS, 2, 100.9 tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam /
LAS, 2, 100.10 vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca //
LAS, 2, 100.10 vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca //
LAS, 2, 101.10 evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇād anyāni syuḥ anālayavijñānahetukāni syuḥ /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 101.45 na ca teṣāṃ tasya caivaṃ bhavati vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 127.1 yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt /
LAS, 2, 127.2 athānanyaḥ syāt taddhetukatvād āparamāṇupravicayānupalabdher viṣāṇādananyatvāt tadabhāvaḥ syāt /
LAS, 2, 143.14 anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate /
LAS, 2, 148.16 yadi punarmahāmate vāg vikalpādanyā syāt avikalpahetukī syāt /
Liṅgapurāṇa
LiPur, 1, 85, 137.2 anṛtaṃ paruṣaṃ śāṭhyaṃ paiśunyaṃ pāpahetukam //
Matsyapurāṇa
MPur, 154, 399.1 tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam /
MPur, 154, 547.2 eṣa eva sutaste'stu nayanānandahetukaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 89.1 īrṣyāsūyasamutthe tu saṃrambhe rāgahetuke /
Nāṭyaśāstra
NāṭŚ, 6, 64.1 atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṃgrāmahetukaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 9, 196.0 iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ //
Suśrutasaṃhitā
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 41, 12.3 sthānavṛddhikṣayāstasmād dehināṃ dravyahetukāḥ //
Su, Nid., 1, 63.2 sādhyamanyena saṃsṛṣṭamasādhyaṃ kṣayahetukam //
Su, Cik., 26, 12.1 dhvajabhaṅgamavāpnoti tacchukrakṣayahetukam /
Su, Utt., 59, 10.2 aśmarīhetukaḥ pūrvaṃ mūtrāghāta udāhṛtaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 42.1 puruṣārthahetukam idaṃ nimittanaimittikaprasaṅgena /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 42.2, 1.5 tasmād uktaṃ puruṣārthahetukam idaṃ sūkṣmaśarīraṃ pravartata iti /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.25 ghaṭādayo hi parimitā avyaktahetukā dṛṣṭāḥ /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 3.1 ihedānīṃ taddhetukaṃ kaivalyaṃ vyutpādanīyam //
Viṣṇupurāṇa
ViPur, 1, 14, 41.1 anāmagotram asukham atejaskam ahetukam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.2 sthitivṛddhikṣayāstasmātteṣāṃ hi dravyahetukāḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 7.1 jñātvā jñātivadhaṃ garhyam adharmaṃ rājyahetukam /
Garuḍapurāṇa
GarPur, 1, 166, 39.2 kṛcchraścānyena saṃsṛṣṭo vivṛddhaḥ kṣayahetukaḥ //
Hitopadeśa
Hitop, 1, 186.7 tad atrāpi prātaravasthānaṃ bhayahetukam ity ālocya yathā kāryaṃ tathā ārabhyatām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 4.0 evaṃ chāttrahetukatvād adhyayanasya chāttrā adhyāpakāḥ ityādivad āpūrakaśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 vahnirūpā yasya sūkṣmeṇa adṛṣṭahetukena vahnirūpā ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 12.0 atra vyācakṣate yuddhahetuka uddhatamanuṣyeṣu bhīmasenādiṣu rudhirapānādilakṣaṇaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 15.0 bhīmasya rudhirapānaṃ na yuddhahetukam //
NŚVi zu NāṭŚ, 6, 66.2, 21.0 saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 21.0 saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ //
Rasaratnasamuccaya
RRS, 7, 5.1 padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 5.2 padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 21, 2.0 āhāraprakārasya hitatvamahitatvaṃ ca prakṛtyādihetukam ityarthaḥ //