Occurrences

Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṃśatikākārikā
Yogasūtrabhāṣya
Garuḍapurāṇa
Kathāsaritsāgara
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā

Aṣṭasāhasrikā
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
Mahābhārata
MBh, 1, 213, 1.6 śṛṇudhvaṃ sahitāḥ sarve mama vākyaṃ sahetukam //
Manusmṛti
ManuS, 12, 111.1 traividyo hetukas tarkī nairukto dharmapāṭhakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 13, 40.1 vraṇaṃ ca sthagikābaddhaṃ ropayed antrahetuke /
Kūrmapurāṇa
KūPur, 1, 11, 97.1 mahāvimānamadhyasthā mahānidrātmahetukā /
Suśrutasaṃhitā
Su, Nid., 14, 4.1 gaurasarṣapatulyā tu śūkadurbhagnahetukā /
Sāṃkhyakārikā
SāṃKār, 1, 31.1 svāṃ svām pratipadyante parasparākūtahetukāṃ vṛttim /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 31.2, 1.2 buddhyahaṃkāramanāṃsi svāṃ svāṃ vṛttiṃ parasparākūtahetukām ākūtādarasaṃbhrama iti /
Viṃśatikākārikā
ViṃKār, 1, 9.1 nāstīha sattva ātmā vā dharmāstvete sahetukāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.1 kleśahetukāḥ karmāśayapracayakṣetrībhūtāḥ kliṣṭāḥ /
Garuḍapurāṇa
GarPur, 1, 46, 23.1 īśānādyāstato bāhye devādyā hetukādayaḥ /
Kathāsaritsāgara
KSS, 3, 6, 67.2 na hi me madanotsāhahetukā lokavat prajā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
Ānandakanda
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 58.2, 6.0 tena ahetuka evābhāvo bhavati bhāvastu sahetukaḥ //