Occurrences

Avadānaśataka
Mahābhārata
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 13, 8.11 taddhaitukaṃ ca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 16, 7.3 taddhaitukaś cedānīṃ tathāgatasyaivaṃvidhaḥ satkāraḥ /
AvŚat, 18, 5.9 taddhaitukaṃ yāvad āvarjitā rājāmātyapaurāḥ //
AvŚat, 18, 6.2 yan me indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṃ ca me saṃsāre anantaṃ sukham anubhūtam /
AvŚat, 19, 4.5 taddhaitukaṃ ca āvarjitā māgadhakāḥ paurāḥ //
AvŚat, 22, 1.9 tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ //
Mahābhārata
MBh, 3, 33, 24.2 agāranagarāṇāṃ hi siddhiḥ puruṣahaitukī //
MBh, 6, BhaGī 16, 8.2 aparasparasambhūtaṃ kimanyatkāmahaitukam //
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
Liṅgapurāṇa
LiPur, 1, 24, 56.2 haitukaṃ vanamāsādya atrirnāmnā pariśrutaḥ //
LiPur, 1, 85, 212.1 pāpaśuddhir yataḥ samyag jñānasaṃpattihaitukī /
Suśrutasaṃhitā
Su, Cik., 19, 20.2 śuddhāyāṃ ropaṇaṃ dadyādvarjayedantrahaitukīm //
Viṣṇupurāṇa
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 5, 2, 12.1 graharkṣatārakāgarbhā dyaur asyākhilahaitukī /
ViPur, 6, 1, 10.2 na sāmaṛgyajurvedaviniṣpādanahaitukī //
Yājñavalkyasmṛti
YāSmṛ, 1, 130.2 dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet //
Garuḍapurāṇa
GarPur, 1, 96, 36.2 dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 46.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ //