Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 82.3 kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //
RKDh, 1, 5, 31.5 hematāravaśād bījaṃ dvividhaṃ tāvadīśvari //
RKDh, 1, 5, 39.1 tāpyena vā mṛtaṃ hema triguṇena vipācitam /
RKDh, 1, 5, 40.2 drutahemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //
RKDh, 1, 5, 41.1 abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /
RKDh, 1, 5, 42.2 daradanihatāyasā vā nirvyūḍhaṃ hema tadbījam //
RKDh, 1, 5, 46.2 triguṇā hemanirvyūḍhā hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 46.2 triguṇā hemanirvyūḍhā hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 55.2 nirvyūḍhaṃ nāgavaṃgābhyāṃ kriyāyāṃ hematārayoḥ //
RKDh, 1, 5, 59.1 rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet /
RKDh, 1, 5, 62.1 ekaikamuttame hemni vāhayetsuravandite /
RKDh, 1, 5, 62.2 nirutthe pannage hemni nirvyūḍhe śataśo guṇaiḥ //
RKDh, 1, 5, 64.2 vyūḍhaṃ śataguṇaṃ hemni tadbījaṃ jārayetsamam //
RKDh, 1, 5, 65.2 ūrdhvādho mākṣikaṃ dattvā śulbaṃ hemasamaṃ bhavet //
RKDh, 1, 5, 67.2 dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyahataṃ vahet //
RKDh, 1, 5, 72.2 raktābhrahemarasakaṃ hemābhraṃ capalaṃ śilā /
RKDh, 1, 5, 72.3 mākṣīkaṃ kāntatīkṣṇaṃ ca hema mākṣīkamabhrakam //
RKDh, 1, 5, 73.1 hemakāntaṃ ca mākṣīkaṃ tīkṣṇaṃ mākṣīkakāñcanam /
RKDh, 1, 5, 76.2 mākṣikaṃ gaganaṃ hema tīkṣṇatāmraṃ ca mākṣikam //
RKDh, 1, 5, 77.2 rūkma vyoma ravistīkṣṇaṃ hemābhraśulvamākṣikam //
RKDh, 1, 5, 90.1 hemaikaṃ triguṇaṃ coraṃ hemaikaṃ triguṇaṃ khagam /
RKDh, 1, 5, 90.1 hemaikaṃ triguṇaṃ coraṃ hemaikaṃ triguṇaṃ khagam /
RKDh, 1, 5, 90.2 hemaikaṃ triguṇaṃ haṃsaṃ hemaikaṃ triguṇaṃ giriḥ //
RKDh, 1, 5, 90.2 hemaikaṃ triguṇaṃ haṃsaṃ hemaikaṃ triguṇaṃ giriḥ //
RKDh, 1, 5, 91.1 hemaikaṃ triguṇaṃ tālaṃ hemaikaṃ vimalātrayam /
RKDh, 1, 5, 91.1 hemaikaṃ triguṇaṃ tālaṃ hemaikaṃ vimalātrayam /
RKDh, 1, 5, 91.2 trirbhūnāgaśca hemaikaṃ hemaikaṃ triguṇā śilā //
RKDh, 1, 5, 91.2 trirbhūnāgaśca hemaikaṃ hemaikaṃ triguṇā śilā //
RKDh, 1, 5, 92.1 hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam /
RKDh, 1, 5, 92.1 hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam /
RKDh, 1, 5, 92.2 hemaikaṃ triguṇā rīrī hemaikaṃ ca tritutthakam //
RKDh, 1, 5, 92.2 hemaikaṃ triguṇā rīrī hemaikaṃ ca tritutthakam //
RKDh, 1, 5, 93.1 hemaikaṃ triguṇaṃ ghoṣaṃ hemaikaṃ triguṇaṃ trapu /
RKDh, 1, 5, 93.1 hemaikaṃ triguṇaṃ ghoṣaṃ hemaikaṃ triguṇaṃ trapu /
RKDh, 1, 5, 93.2 hemaikaṃ triguṇaṃ nāgaṃ proktaṃ bījamanekadhā //
RKDh, 1, 5, 100.3 hemasīsakatāmrāṇāṃ pratyekaṃ ca grahāṃśakam //
RKDh, 1, 5, 101.2 hemaśeṣaṃ bhaved bījaṃ śatavedhasya kārakam //
RKDh, 1, 5, 102.2 tāmraśeṣaṃ bhavedraktaṃ hemavyūḍhaṃ subījakam //
RKDh, 1, 5, 103.2 tacchulvaṃ hemanirvyūḍhaṃ bījaṃ bhavati śobhanam //
RKDh, 1, 5, 104.1 vasubhāgaṃ kṛtaṃ hema śulvaraktaṃ catuṣṭayam /
RKDh, 1, 5, 104.2 nāgabhāgadvayaṃ sarvaṃ hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 106.2 jārayeddhemabījaṃ hi dvāviṃśatiguṇaṃ tathā //
RKDh, 1, 5, 113.2 hemabījamiti proktaṃ tārabījamataḥ śṛṇu /