Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 4.0 hemapatrāṇi svarṇapatrāṇi samamātrayeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 2.0 pārāvataḥ prasiddhaḥ malaṃ purīṣaṃ limpet iti hemapatrāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 16.2 rekhā syāddhemavarṇā ca tatpiṇḍī ca vidhīyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.1 cāmpeyakasamo varṇairhemavarṇaḥ sunirmalaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 10.2 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 14.2 hemno vai rajatāt tāmrāt tathā syād ayasād api /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 10.2 taddhemakiṭṭasadṛśaṃ tadanyastīkṣṇamāraṇe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.0 tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 2.0 sūtaḥ pāradaḥ sa ca śodhito grāhyastasya pādaścaturthāṃśastena samaṃ hema grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 3.0 hemna iti grahaṇenāsya patrāṇi kāryāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 atha grahaṇīkapāṭarasam āha tāramauktikahemānītyādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //