Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 678.2 hemāsane kṛtoṣṇīṣamabhiṣicya nṛpaṃ vyadhāt //
BhāMañj, 1, 865.2 tubhyaṃ gavāṃ prayacchāmi hemālaṃkṛtamarbudam //
BhāMañj, 1, 1023.1 mahārharatnapīṭheṣu hemasiṃhāsaneṣu ca /
BhāMañj, 1, 1128.1 bāṣpāmbubindubhistasyā jale hemābjamālikām /
BhāMañj, 1, 1250.2 gobhūmihemalakṣyāṇi pradadau mandirāṇi ca //
BhāMañj, 1, 1289.1 āmuktahemakavace paryāṇitaturaṅgame /
BhāMañj, 1, 1357.1 cakruḥ khacāriṇāṃ hemavimānavalanābhramam /
BhāMañj, 5, 3.1 hemāsane saṃniviṣṭairvṛṣṇipāñcālapuṃgavaiḥ /
BhāMañj, 5, 4.2 vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām //
BhāMañj, 5, 157.1 nyaste hemāsane tatra tayoḥ saṃgharṣaśālinoḥ /
BhāMañj, 5, 193.1 hemāsanādhirūḍheṣu teṣu bhrājiṣṇumauliṣu /
BhāMañj, 5, 329.1 taptahemāṅgadacchāyāvyāptaḥ sa vapuṣājayat /
BhāMañj, 5, 519.2 vicerurbhūbhujāṃ hemanārācanicayā iva //
BhāMañj, 6, 197.2 hemapuṅkhāḥ śarāścakrurvahnivyāptaṃ digantaram //
BhāMañj, 6, 203.1 hematāle nipatite saṃrabdho 'tha pitāmahaḥ /
BhāMañj, 6, 470.1 śikhaṇḍī prāhiṇottasmai hemapuṅkhaśarāvalīm /
BhāMañj, 7, 9.1 āmuktahemakavacaḥ sa dīptaḥ kiraṇairbabhau /
BhāMañj, 7, 62.1 hemanāmāṅkitairbāṇairmuhūrtādatha satyajit /
BhāMañj, 7, 99.2 niṣaktaṃ vakṣasi prāpa hemasragdāmavibhramam //
BhāMañj, 7, 157.1 sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ /
BhāMañj, 7, 167.1 hemacāpasahasrāṇi dadṛśustasya lāghavāt /
BhāMañj, 7, 192.2 hemapuṅkheṣujālena janakaspardhayeva saḥ //
BhāMañj, 7, 210.1 hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ /
BhāMañj, 7, 298.2 papāta hemamālāṅko vidyādhara ivāmbarāt //
BhāMañj, 7, 321.1 avākiranhemapuṅkhairnijanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 7, 325.1 te hayā hemasaṃnāhā gāhamānā ivāmbaram /
BhāMañj, 7, 350.2 hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ //
BhāMañj, 7, 378.1 sa hemakavacaḥ sragvī śubhrāśvaṃ rathamāsthitaḥ /
BhāMañj, 7, 425.2 hemacitratanutrāṇaḥ pattrirāja ivādravat //
BhāMañj, 7, 456.2 hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham //
BhāMañj, 7, 492.1 tato muhūrtagaṇane hemarekhānukāriṇī /
BhāMañj, 7, 559.1 visphuranmaulikeyūrahemasāyakakārmukāḥ /
BhāMañj, 7, 616.2 tamaḥkaṣaṇapāṣāṇe hemalekhā ivābabhuḥ //
BhāMañj, 7, 630.1 āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham /
BhāMañj, 8, 128.1 sa hemapuṅkhairnirbhinnaṃ karṇanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 8, 214.2 rādheyaḥ krakacotkṛttahematāla ivāpatat //
BhāMañj, 10, 22.1 hemāṅgadagadāpāṇiḥ sumeruriva śṛṅgavān /
BhāMañj, 10, 65.2 vidadhe saṃbhramāvṛttahemābharaṇavibhramam //
BhāMañj, 10, 83.1 puṣpāyudhapurodārahemābharaṇavibhrame /
BhāMañj, 11, 31.2 jvālākulā hemavedī purastātpratyadṛśyata //
BhāMañj, 12, 70.1 dhṛṣṭadyumnasutā dīptahemamālāvibhūṣitāḥ /
BhāMañj, 13, 690.1 na hyetadbhakṣyate hema vane vigatavikriye /
BhāMañj, 13, 691.2 hemabhāranataḥ suptaṃ jaghāna saralāśayam //
BhāMañj, 13, 793.2 hemābjasarasī ramyā nākanāyakasevitāḥ //
BhāMañj, 13, 825.1 hemnīva kaṭakāditvaṃ kāṣṭhe vā śālabhañjikā /
BhāMañj, 13, 874.1 brahmadattā kva sā hemamālā maulimatastava /
BhāMañj, 13, 876.2 gandharvāṇāṃ sahasrāṇi nanṛturhemamālinām //
BhāMañj, 13, 1064.2 dehatāmrakalādāhe hemavaddṛśyate 'kṣaram //
BhāMañj, 13, 1143.2 hemapaṅkajinīkuñjakūjanmañjuvihaṅgamam //
BhāMañj, 13, 1173.2 tejasyekarase tejo dhṛtvā hemnīva kāñcanam //
BhāMañj, 13, 1182.2 hemakumbhopamakucāḥ pīnoruśroṇimaṇḍalāḥ //
BhāMañj, 13, 1188.2 vyāso nyaṣīdaddyusarittīre hemaśilātale //
BhāMañj, 13, 1382.2 hemapaṅkajinītīralasatkalpalatāvanam //
BhāMañj, 13, 1386.1 hemapuṣkariṇīśīte sa tasmindivyakānane /
BhāMañj, 13, 1389.1 gṛhaṃ praveśitastābhirhemaratnāsanojjvalam /
BhāMañj, 13, 1474.1 hemastanorujaghanāṃ kāñcanīmiva putrikām /
BhāMañj, 13, 1519.1 adarśayattataścitrahemavallīmanoharam /
BhāMañj, 13, 1539.2 hemakoṭiprado dattvā yāto 'haṃ nirvṛtiṃ parām //
BhāMañj, 13, 1552.2 hemābjapuñjakuñjāgrakūjanmaṇivihaṅgamāḥ //
BhāMañj, 13, 1564.1 hemadānaṃ dahatyevaṃ sarvapāpāni dehinām /
BhāMañj, 13, 1568.2 munibhirdāpito hema tasmātpāpādamucyata //
BhāMañj, 13, 1592.2 mantribhirhemagarbhāṇi kārayitvākṣipatpuraḥ //
BhāMañj, 14, 29.2 anekameruvipulaṃ lebhe hema sa pārthivaḥ //
BhāMañj, 14, 52.1 hemaratnalatākānte vikāsikanakāmbuje /
BhāMañj, 14, 121.2 hemabhāṇḍasahasrāṇi ratnabhāraśatāni ca //
BhāMañj, 14, 140.2 hemamālādharo daṇḍī muṇḍaḥ kṛṣṇājināvṛtaḥ //
BhāMañj, 14, 154.1 ityuktaḥ sa tayā dhanvī rathaṃ hemaharidhvajam /
BhāMañj, 14, 157.2 hemapattralatācitramudyānamiva mārutaḥ //
BhāMañj, 14, 185.1 dattvātha hemakoṭīnāṃ koṭiṃ tadvacasā nṛpaḥ /
BhāMañj, 14, 188.1 dvijebhyo dīyamāneṣu hemaratneṣu bhūbhujā /
BhāMañj, 14, 190.1 atrāntare hemacitrapārśvo bilamukhodgataḥ /
BhāMañj, 14, 202.2 luṭhitaṃ hemaruciraṃ jātaṃ puṇyairivāplutam //
BhāMañj, 19, 15.1 dhanurājagavaṃ tasya vibabhau hemavarṣiṇaḥ /