Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 21.2 mṛgaprayuktān rathakāṃśca haimān ācakrire 'smai suhṛdālayebhyaḥ //
Mahābhārata
MBh, 1, 176, 29.43 lilekha pīṭhaṃ pādena haimaṃ tiryaṅ mukhatviṣā /
MBh, 1, 190, 16.5 haimāni śayyāsanabhājanāni /
MBh, 1, 191, 13.2 muktāvaiḍūryacitrāṇi haimānyābharaṇāni ca //
MBh, 1, 199, 11.13 haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni /
MBh, 2, 51, 19.2 citrair haimair āsanair abhyupetām ācakhyuste tasya rājñaḥ pratītāḥ //
MBh, 3, 117, 12.1 vedīṃ cāpyadadaddhaimīṃ kaśyapāya mahātmane /
MBh, 3, 277, 39.1 sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā /
MBh, 4, 50, 20.1 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate /
MBh, 7, 2, 23.1 nibadhyatāṃ me kavacaṃ vicitraṃ haimaṃ śubhraṃ maṇiratnāvabhāsi /
MBh, 7, 2, 29.1 prāyātrikaṃ cānayatāśu sarvaṃ kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam /
MBh, 7, 80, 12.1 hastikakṣyā punar haimī babhūvādhirather dhvaje /
MBh, 8, 26, 56.1 vaiyāghracarmāṇam akūjanākṣaṃ haimatrikośaṃ rajatatriveṇum /
MBh, 12, 29, 66.2 sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat //
MBh, 13, 70, 14.2 vaivasvatīṃ prāpya sabhām apaśyaṃ sahasraśo yojanahaimabhaumām //
MBh, 13, 94, 24.3 haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgṛmaḥ //
Manusmṛti
ManuS, 1, 9.1 tad aṇḍam abhavaddhaimaṃ sahasrāṃśusamaprabham /
ManuS, 5, 113.1 apām agneś ca saṃyogāddhaimaṃ raupyaṃ ca nirbabhau /
Rāmāyaṇa
Rām, Ay, 82, 5.2 haimarājatabhaumeṣu varāstaraṇaśāliṣu //
Rām, Ki, 27, 11.1 kaśābhir iva haimībhir vidyudbhir iva tāḍitam /
Rām, Ki, 32, 20.1 haimarājataparyaṅkair bahubhiś ca varāsanaiḥ /
Rām, Ki, 42, 47.1 mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ /
Rām, Ki, 49, 24.2 haimarājatabhaumāni vaiḍūryamaṇimanti ca //
Rām, Ki, 49, 27.2 haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān //
Rām, Su, 1, 21.1 pānabhūmigataṃ hitvā haimam āsanabhājanam /
Rām, Su, 47, 3.2 haimair ābharaṇaiścitrair manaseva prakalpitaiḥ //
Rām, Yu, 60, 14.1 avījyata tato vīro haimair hemavibhūṣitaiḥ /
Rām, Utt, 5, 26.1 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām /
Saundarānanda
SaundĀ, 18, 20.2 praverito lohitacandanākto haimo mahāstambha ivābabhāse //
Agnipurāṇa
AgniPur, 2, 15.1 ekaśṛṅgadharo matsyo haimo niyutayojanaḥ /
Amarakośa
AKośa, 2, 498.2 haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 38.2 puṣye puruṣakaṃ haimaṃ rājataṃ vāthavāyasam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 2.1 prāsādān yatra paśyantaḥ saṃtatān haimarājatān /
Kirātārjunīya
Kir, 15, 43.2 haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ //
Kir, 17, 44.1 jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham /
Kumārasaṃbhava
KumSaṃ, 6, 6.1 muktāyajñopavītāni bibhrato haimavalkalāḥ /
Kūrmapurāṇa
KūPur, 1, 41, 39.2 aṣṭabhiścātha bhaumasya ratho haimaḥ suśobhanaḥ //
KūPur, 1, 46, 13.1 tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam /
KūPur, 1, 46, 31.2 śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam //
KūPur, 2, 8, 5.1 tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham /
Liṅgapurāṇa
LiPur, 1, 17, 68.1 tasyāṇḍasya śubhaṃ haimaṃ kapālaṃ cordhvasaṃsthitam /
LiPur, 1, 48, 13.2 nīlotpalaiścotpalaiś ca haimaiścāpi sugandhibhiḥ //
LiPur, 1, 57, 3.1 aṣṭāśvaścātha bhaumasya ratho haimaḥ suśobhanaḥ /
LiPur, 1, 57, 3.2 jīvasya haimaścāṣṭāśvo mandasyāyasanirmitaḥ //
LiPur, 1, 71, 3.1 haimaṃ ca rājataṃ divyam ayasmayam anuttamam /
LiPur, 1, 71, 123.2 kiṅkiṇībhir anekābhir haimairaśvatthapatrakaiḥ //
LiPur, 1, 72, 19.1 āvahādyās tathā sapta sopānaṃ haimamuttamam /
LiPur, 1, 74, 2.2 padmarāgamayaṃ śakro haimaṃ viśravasaḥ sutaḥ //
LiPur, 1, 74, 10.1 durgā haimaṃ mahādevaṃ savedikamanuttamam /
LiPur, 1, 77, 83.2 budbudairardhacandraiś ca haimairaśvatthapatrakaiḥ //
LiPur, 1, 81, 10.1 kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam /
LiPur, 1, 81, 23.1 sarvamāseṣu kamalaṃ haimamekaṃ vidhīyate /
LiPur, 1, 81, 26.2 sarvamāseṣu kamalaṃ haimamekamathāpi vā //
LiPur, 1, 81, 27.1 rājataṃ vāpi kamalaṃ haimakarṇikamuttamam /
LiPur, 1, 89, 59.1 haimam adbhiḥ śubhaṃ pātraṃ raupyapātraṃ dvijottamāḥ /
LiPur, 1, 102, 23.1 atha śailasutā devī haimamāruhya śobhanam /
LiPur, 2, 27, 40.1 kalaśānāṃ sahasrāṇi haimāni ca śubhāni ca /
LiPur, 2, 27, 47.1 haimena citraratnena sahasrakalaśaṃ pṛthak /
LiPur, 2, 29, 3.1 haimamevaṃ śubhaṃ kuryāt sarvālaṃkārasaṃyutam /
LiPur, 2, 42, 2.1 gajaṃ sulakṣaṇopetaṃ haimaṃ vā rājataṃ tu vā /
LiPur, 2, 45, 81.1 haimaṃ ca rājataṃ dhenuṃ tilān kṣetraṃ ca vaibhavam /
Matsyapurāṇa
MPur, 54, 21.2 haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām //
MPur, 58, 16.2 kuṇḍalāni ca haimāni keyūrakaṭakāni ca //
MPur, 60, 42.1 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha /
MPur, 63, 24.1 haimīmaṅguṣṭhamātrāṃ ca sākṣasūtrakamaṇḍalum /
MPur, 64, 22.1 umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam /
MPur, 70, 50.2 tāmrapātrāsanagataṃ haimanetrapaṭāvṛtam //
MPur, 76, 5.2 tadvaddhaimaphalaṃ dattvā suvarṇakamalānvitam //
MPur, 79, 5.2 haimamandārakusumairbhāskarāyeti pūrvataḥ //
MPur, 80, 7.2 vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām //
MPur, 83, 22.2 haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt //
MPur, 93, 108.1 śayanāni savastrāṇi haimāni kaṭakāni ca /
MPur, 95, 15.1 tatastu vṛṣabhaṃ haimamudakumbhasamanvitam /
MPur, 95, 27.2 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha //
MPur, 98, 12.1 haimīṃ ca dadyātpṛthivīṃ saśeṣāmākārya rūpyāmatha vā ca tāmrīm /
MPur, 99, 10.1 matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ /
MPur, 101, 2.2 haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī //
MPur, 101, 4.1 yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam /
MPur, 101, 5.1 yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam /
MPur, 101, 12.1 kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet /
MPur, 101, 27.2 bhojayitvāsanaṃ dadyāddhaimakañcukavāsasī //
MPur, 101, 28.1 haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet /
MPur, 101, 58.2 samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt /
MPur, 101, 62.2 haimāni kārttike dadyādgoyugena samanvitam /
MPur, 101, 63.1 yaścopavāsī saptamyāṃ samānte haimapaṅkajam /
MPur, 101, 71.1 haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam /
MPur, 101, 75.1 cāndrāyaṇaṃ ca yaḥ kuryāddhaimaṃ candraṃ nivedayet /
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 121, 20.1 bhavasya dayitaḥ śrīmānparvato haimasaṃnibhaḥ /
MPur, 148, 47.1 mahiṣasya tu gomāyuḥ ketorhaimastadābhavat /
MPur, 154, 121.2 nivedite svayaṃ haime himaśaile na vistṛte //
MPur, 154, 489.1 dhanadaścāpi divyāni haimānyābharaṇāni ca /
Meghadūta
Megh, Pūrvameghaḥ, 35.1 pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ /
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 14.2 saṃhatya daivayogena haimam aṇḍam avāsṛjan //
BhāgPur, 3, 33, 16.2 āsanāni ca haimāni susparśāstaraṇāni ca //
BhāgPur, 4, 15, 14.1 tasmai jahāra dhanado haimaṃ vīra varāsanam /
BhāgPur, 4, 26, 3.1 haimopaskaramāruhya svarṇavarmākṣayeṣudhiḥ /
BhāgPur, 11, 6, 16.2 so 'yaṃ tayānugata ātmana āṇḍakośaṃ haimaṃ sasarja bahir āvaraṇair upetam //
Bhāratamañjarī
BhāMañj, 1, 1358.1 nirdhūme rociṣāṃ cakrairhaimaṃ jagadivābhavat /
BhāMañj, 6, 205.2 unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt //
BhāMañj, 7, 172.2 haimaṃ varāhaṃ bibhrāṇo dhvaje vaiśvānaraprabham //
BhāMañj, 9, 49.2 haimanāmāṅkitairvyāpto yo na duryodhaneṣubhiḥ //
BhāMañj, 14, 30.1 haimeṣu sarvabhāṇḍeṣu raciteṣvatha śilpibhiḥ /
BhāMañj, 14, 180.1 haimaṃ tatrābhavatsarvamiṣṭakācayanādikam /
BhāMañj, 14, 203.1 dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti /
BhāMañj, 19, 7.1 tadaṇḍamabhavaddhaimaṃ yasmiñjātaḥ prajāpatiḥ /
Garuḍapurāṇa
GarPur, 1, 108, 28.1 saktiḥ sutoke sukṛtaṃ kṛtaghne śatiṃ ca vahnau haime /
GarPur, 1, 133, 8.2 tasmindevī prakartavyā haimī vā rājatāpi vā //
Kathāsaritsāgara
KSS, 1, 3, 31.2 viśvastau cāpi papraccha haime vapuṣi kāraṇam //
Narmamālā
KṣNarm, 1, 49.1 hastāṅgulīnyastahaimatriguṇāvartavālikam /
Rasendracūḍāmaṇi
RCūM, 4, 51.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /
Rasārṇava
RArṇ, 7, 23.2 haimābhaścaiva tārābho viśeṣād rasabandhakaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
Skandapurāṇa
SkPur, 13, 10.2 haimaṃ vimānaṃ sacalatpatākam āruhya āgāttvaritaṃ javena //
SkPur, 13, 111.1 haimāni vistīrṇajaleṣu keṣucinnirantaraṃ mārakatāni keṣucit /
SkPur, 13, 113.2 samucchritānyaviralairhaimānīva babhurmune //
Tantrāloka
TĀ, 8, 107.1 saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam /
Ānandakanda
ĀK, 1, 2, 154.2 pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet //
ĀK, 1, 25, 49.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /
Kokilasaṃdeśa
KokSam, 2, 21.1 sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ /
KokSam, 2, 33.2 taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam //
Mugdhāvabodhinī
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
Rasakāmadhenu
RKDh, 1, 5, 32.1 pītāruṇair haimabījaṃ tārabījaṃ sitairbhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 77.1 yamaṃ haimaṃ prakurvīta lohadaṇḍasamanvitam /