Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 15.23 vairānubandhaṃ kṛtavāṃścandrāditye tadānagha /
MBh, 1, 99, 19.1 artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam /
MBh, 1, 99, 19.2 kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak /
MBh, 1, 99, 19.3 śubhaṃ śubhānubandhaṃ ca tāṃścaiva trividhān punaḥ /
MBh, 2, 14, 10.2 ādatte 'rthaparo bālo nānubandham avekṣate /
MBh, 2, 68, 18.2 goptāraḥ sānubandhāṃstānneṣyāmi yamasādanam //
MBh, 2, 68, 24.2 śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha //
MBh, 2, 72, 5.3 vināśaḥ sarvalokasya sānubandho bhaviṣyati //
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 102, 17.2 tato vadhiṣyāma sahānubandhān kāleyasaṃjñān suravidviṣas tān //
MBh, 3, 180, 33.2 sa sānubandhaḥ sasuhṛdgaṇaś ca saubhasya saubhādhipateś ca mārgam //
MBh, 3, 190, 46.2 mā kriyatām anubandhaḥ /
MBh, 3, 282, 28.2 virātre cāgataṃ kasmāt ko 'nubandhaśca te 'bhavat //
MBh, 4, 44, 1.3 nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase //
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 34, 8.1 anubandhān avekṣeta sānubandheṣu karmasu /
MBh, 5, 34, 8.1 anubandhān avekṣeta sānubandheṣu karmasu /
MBh, 5, 34, 9.1 anubandhaṃ ca samprekṣya vipākāṃścaiva karmaṇām /
MBh, 5, 34, 13.2 rūpābhipātī grasate nānubandham avekṣate //
MBh, 5, 36, 66.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram /
MBh, 5, 47, 88.2 āśaṃse 'haṃ vāsudevadvitīyo duryodhanaṃ sānubandhaṃ nihantum //
MBh, 5, 54, 6.2 bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ //
MBh, 5, 56, 49.1 tān sarvān āhave kruddhān sānubandhān samāgatān /
MBh, 5, 70, 57.2 anubandhaśca pāpo 'tra śeṣaścāpyavaśiṣyate //
MBh, 5, 72, 19.2 kāmānubandhabahulaṃ nogram ugraparākramam //
MBh, 5, 77, 8.2 antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ //
MBh, 5, 122, 6.2 samarthaṃ te viśeṣeṇa sānubandhasya bhārata //
MBh, 5, 122, 10.2 adharmaścānubandho 'tra ghoraḥ prāṇaharo mahān //
MBh, 5, 127, 19.2 hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam //
MBh, 5, 142, 7.2 yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati //
MBh, 6, BhaGī 18, 25.1 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam /
MBh, 6, BhaGī 18, 39.1 yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ /
MBh, 6, 55, 43.1 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge /
MBh, 6, 75, 8.1 adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam /
MBh, 6, 102, 33.2 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge //
MBh, 7, 5, 31.1 dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam /
MBh, 7, 50, 72.2 saṃgrāme sānubandhāṃstānmama putrasya vairiṇaḥ //
MBh, 7, 62, 13.2 tasyānubandhaḥ prāptastvāṃ putrāṇāṃ rājyakāmukam //
MBh, 7, 123, 26.1 evam eva hate karṇe sānubandhe durātmani /
MBh, 7, 166, 26.1 tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam /
MBh, 7, 168, 12.2 sānubandhān haniṣyāmi kṣudrān rājyaharān aham //
MBh, 8, 4, 59.3 sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ //
MBh, 8, 50, 31.2 adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ /
MBh, 8, 65, 20.2 tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā sahānubandhaṃ jahi sūtaputram //
MBh, 9, 30, 10.2 rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ /
MBh, 9, 58, 11.2 te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ //
MBh, 9, 60, 49.1 sasuhṛt sānubandhaśca svargaṃ gantāham acyuta /
MBh, 10, 11, 14.2 hriyate sānubandhasya yudhi vikramya jīvitam //
MBh, 10, 15, 8.2 tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati //
MBh, 12, 112, 15.2 anubandhe tu ye doṣāstānna paśyanti mohitāḥ //
MBh, 12, 138, 57.1 trivarge trividhā pīḍānubandhāstraya eva ca /
MBh, 12, 138, 57.2 anubandhavadhau jñātvā pīḍāṃ hi parivarjayet //
MBh, 12, 166, 3.2 nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān //
MBh, 12, 205, 7.2 dharmyaṃ panthānam ākramya sānubandho vinaśyati //
MBh, 12, 263, 50.1 kāmalobhānubandhena purā te yad asūyitam /
MBh, 12, 280, 7.1 pāpānubandhaṃ yat karma yadyapi syānmahāphalam /
MBh, 14, 9, 6.2 devaiḥ saha tvam asurān sampraṇudya jighāṃsase 'dyāpyuta sānubandhān /
MBh, 14, 15, 15.2 dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ //
MBh, 14, 59, 34.1 nihate kauravendre ca sānubandhe suyodhane /
MBh, 14, 62, 7.2 anubandhe ca kalyāṇaṃ yad vaco brahmavādinaḥ //
MBh, 15, 16, 24.2 tasya tad vacanaṃ dharmyam anubandhaguṇottaram /
MBh, 15, 44, 1.2 dṛṣṭvā putrāṃstathā pautrān sānubandhāñjanādhipaḥ /