Occurrences

Cakra (?) on Suśr
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Abhidharmakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāśikāvṛtti
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 6.0 āgantāvapi kālānubandhāddoṣakriyayā phalaṃ bhavati //
Gautamadharmasūtra
GautDhS, 2, 3, 48.1 puruṣaśaktyaparādhānubandhavijñānād daṇḍaniyogaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta //
ArthaŚ, 2, 10, 5.2 yaunānubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyāt puruṣānurūpam //
ArthaŚ, 4, 10, 17.2 anubandhaṃ tadātvaṃ ca deśakālau samīkṣya ca //
Avadānaśataka
AvŚat, 3, 3.12 sahajāḥ sahadharmikā nityānubandhā api devatā āyācate sma /
Carakasaṃhitā
Ca, Sū., 1, 42.2 nityagaś cānubandhaś ca paryāyair āyur ucyate //
Ca, Sū., 16, 35.2 samānāṃ cānubandhaḥ syādityarthaṃ kriyate kriyā //
Ca, Sū., 19, 7.2 tatrānubandhaṃ prakṛtiṃ ca samyag jñātvā tataḥ karma samārabheta //
Ca, Sū., 20, 23.3 asaṃdeho 'nubandhaśca rogāṇāṃ saṃprakāśitaḥ //
Ca, Sū., 23, 27.2 jvaraḥ kāsānubandhaśca pārśvaśūlamarocakaḥ //
Ca, Sū., 24, 53.1 prabuddhasaṃjñaṃ matimānanubandhamupakramet /
Ca, Sū., 25, 40.1 ato bhūyaḥ karmauṣadhānāṃ ca prādhānyataḥ sānubandhāni dravyāṇyanuvyākhyāsyāmaḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 22.0 vedaṃ copadiśyāyurvācyaṃ tatrāyuścetanānuvṛttir jīvitam anubandho dhāri cetyeko'rthaḥ //
Ca, Nid., 1, 10.0 upaśayaḥ punarhetuvyādhiviparītānāṃ viparītārthakāriṇāṃ cauṣadhāhāravihārāṇām upayogaḥ sukhānubandhaḥ //
Ca, Nid., 2, 28.3 mārgau doṣānubandhaṃ ca sādhyatvaṃ na ca hetumat //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 8, 9.1 teṣāmāganturanubandho bhavatyeva kadācit tam uttarakālam upadekṣyāmaḥ /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 18.1 lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 3, 46.2 tadātve cānubandhe vā yasya syādaśubhaṃ phalam /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 6, 9.0 niyatastvanubandho rajastamasoḥ parasparaṃ na hyarajaskaṃ tamaḥ pravartate //
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 6, 11.3 anubandhyānubandhaviśeṣakṛtastu bahuvidho doṣabhedaḥ /
Ca, Vim., 8, 3.1 buddhimānātmanaḥ kāryagurulāghavaṃ karmaphalamanubandhaṃ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ śāstramevāditaḥ parīkṣeta /
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Vim., 8, 74.1 anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṃ kāryanimittaḥ śubho vāpyaśubho bhāvaḥ //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 91.1 anubandhastu khalvāyuḥ tasya lakṣaṇaṃ prāṇaiḥ saha saṃyogaḥ //
Ca, Vim., 8, 125.4 prāvṛḍiti prathamaḥ pravṛṣṭaḥ kālaḥ tasyānubandho hi varṣāḥ /
Ca, Śār., 1, 81.1 nityānubandhaṃ manasā dehakarmānupātinā /
Ca, Śār., 1, 92.1 pāramparyānubandhastu duḥkhānāṃ vinivartate /
Ca, Śār., 1, 149.1 sattvānubandhād abhyāsājjñānayogāt punaḥ śrutāt /
Ca, Śār., 2, 47.1 matirvacaḥ karma sukhānubandhaṃ sattvaṃ vidheyaṃ viśadā ca buddhiḥ /
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Ca, Indr., 5, 26.2 sa eṣāmanubandhaṃ ca phalaṃ ca jñātumarhati //
Ca, Cik., 3, 293.1 āganturanubandho hi prāyaśo viṣamajvare /
Ca, Cik., 4, 30.1 mārgau doṣānubandhaṃ ca nidānaṃ prasamīkṣya ca /
Ca, Cik., 4, 32.2 kālasātmyānubandhajño dadyāt prakṛtikalpavit //
Ca, Cik., 4, 64.1 śoṣeṇa sānubandhaṃ vā tasya saṃśamanī kriyā /
Ca, Cik., 4, 93.1 kaphānubandhe rudhire sapitte kaṇṭhāgate syādgrathite prayogaḥ /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 20, 15.23 vairānubandhaṃ kṛtavāṃścandrāditye tadānagha /
MBh, 1, 99, 19.1 artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam /
MBh, 1, 99, 19.2 kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak /
MBh, 1, 99, 19.3 śubhaṃ śubhānubandhaṃ ca tāṃścaiva trividhān punaḥ /
MBh, 2, 14, 10.2 ādatte 'rthaparo bālo nānubandham avekṣate /
MBh, 2, 68, 18.2 goptāraḥ sānubandhāṃstānneṣyāmi yamasādanam //
MBh, 2, 68, 24.2 śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha //
MBh, 2, 72, 5.3 vināśaḥ sarvalokasya sānubandho bhaviṣyati //
MBh, 3, 48, 39.1 etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān /
MBh, 3, 102, 17.2 tato vadhiṣyāma sahānubandhān kāleyasaṃjñān suravidviṣas tān //
MBh, 3, 180, 33.2 sa sānubandhaḥ sasuhṛdgaṇaś ca saubhasya saubhādhipateś ca mārgam //
MBh, 3, 190, 46.2 mā kriyatām anubandhaḥ /
MBh, 3, 282, 28.2 virātre cāgataṃ kasmāt ko 'nubandhaśca te 'bhavat //
MBh, 4, 44, 1.3 nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase //
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 34, 8.1 anubandhān avekṣeta sānubandheṣu karmasu /
MBh, 5, 34, 8.1 anubandhān avekṣeta sānubandheṣu karmasu /
MBh, 5, 34, 9.1 anubandhaṃ ca samprekṣya vipākāṃścaiva karmaṇām /
MBh, 5, 34, 13.2 rūpābhipātī grasate nānubandham avekṣate //
MBh, 5, 36, 66.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram /
MBh, 5, 47, 88.2 āśaṃse 'haṃ vāsudevadvitīyo duryodhanaṃ sānubandhaṃ nihantum //
MBh, 5, 54, 6.2 bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ //
MBh, 5, 56, 49.1 tān sarvān āhave kruddhān sānubandhān samāgatān /
MBh, 5, 70, 57.2 anubandhaśca pāpo 'tra śeṣaścāpyavaśiṣyate //
MBh, 5, 72, 19.2 kāmānubandhabahulaṃ nogram ugraparākramam //
MBh, 5, 77, 8.2 antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ //
MBh, 5, 122, 6.2 samarthaṃ te viśeṣeṇa sānubandhasya bhārata //
MBh, 5, 122, 10.2 adharmaścānubandho 'tra ghoraḥ prāṇaharo mahān //
MBh, 5, 127, 19.2 hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam //
MBh, 5, 142, 7.2 yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati //
MBh, 6, BhaGī 18, 25.1 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam /
MBh, 6, BhaGī 18, 39.1 yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ /
MBh, 6, 55, 43.1 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge /
MBh, 6, 75, 8.1 adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam /
MBh, 6, 102, 33.2 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge //
MBh, 7, 5, 31.1 dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam /
MBh, 7, 50, 72.2 saṃgrāme sānubandhāṃstānmama putrasya vairiṇaḥ //
MBh, 7, 62, 13.2 tasyānubandhaḥ prāptastvāṃ putrāṇāṃ rājyakāmukam //
MBh, 7, 123, 26.1 evam eva hate karṇe sānubandhe durātmani /
MBh, 7, 166, 26.1 tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam /
MBh, 7, 168, 12.2 sānubandhān haniṣyāmi kṣudrān rājyaharān aham //
MBh, 8, 4, 59.3 sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ //
MBh, 8, 50, 31.2 adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ /
MBh, 8, 65, 20.2 tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā sahānubandhaṃ jahi sūtaputram //
MBh, 9, 30, 10.2 rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ /
MBh, 9, 58, 11.2 te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ //
MBh, 9, 60, 49.1 sasuhṛt sānubandhaśca svargaṃ gantāham acyuta /
MBh, 10, 11, 14.2 hriyate sānubandhasya yudhi vikramya jīvitam //
MBh, 10, 15, 8.2 tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati //
MBh, 12, 112, 15.2 anubandhe tu ye doṣāstānna paśyanti mohitāḥ //
MBh, 12, 138, 57.1 trivarge trividhā pīḍānubandhāstraya eva ca /
MBh, 12, 138, 57.2 anubandhavadhau jñātvā pīḍāṃ hi parivarjayet //
MBh, 12, 166, 3.2 nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān //
MBh, 12, 205, 7.2 dharmyaṃ panthānam ākramya sānubandho vinaśyati //
MBh, 12, 263, 50.1 kāmalobhānubandhena purā te yad asūyitam /
MBh, 12, 280, 7.1 pāpānubandhaṃ yat karma yadyapi syānmahāphalam /
MBh, 14, 9, 6.2 devaiḥ saha tvam asurān sampraṇudya jighāṃsase 'dyāpyuta sānubandhān /
MBh, 14, 15, 15.2 dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ //
MBh, 14, 59, 34.1 nihate kauravendre ca sānubandhe suyodhane /
MBh, 14, 62, 7.2 anubandhe ca kalyāṇaṃ yad vaco brahmavādinaḥ //
MBh, 15, 16, 24.2 tasya tad vacanaṃ dharmyam anubandhaguṇottaram /
MBh, 15, 44, 1.2 dṛṣṭvā putrāṃstathā pautrān sānubandhāñjanādhipaḥ /
Manusmṛti
ManuS, 8, 126.1 anubandhaṃ parijñāya deśakālau ca tattvataḥ /
Nyāyasūtra
NyāSū, 2, 2, 62.0 yā śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ //
NyāSū, 3, 1, 18.0 pūrvābhyastasmṛtyanubandhāt jātasya harṣabhayaśokasampratipatteḥ //
NyāSū, 3, 2, 60.0 pūrvakṛtaphalānubandhāt tadutpattiḥ //
NyāSū, 4, 1, 59.0 ṛṇakleśapravṛttyanubandhād apavargābhāvaḥ //
NyāSū, 4, 2, 41.0 pūrvakṛtaphalānubandhāt tadutpattiḥ //
Rāmāyaṇa
Rām, Bā, 32, 4.1 tena pāpānubandhena vacanaṃ na pratīcchatā /
Rām, Ay, 7, 25.2 rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi //
Rām, Ay, 90, 21.1 kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām /
Rām, Ār, 49, 21.1 anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ /
Rām, Ār, 49, 27.1 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān /
Rām, Yu, 51, 4.2 kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ //
Rām, Yu, 51, 13.1 hitānubandham ālokya kāryākāryam ihātmanaḥ /
Rām, Yu, 52, 31.1 anayopadhayā rājan bhayaśokānubandhayā /
Rām, Utt, 59, 20.2 vadhāya sānubandhasya mumocāyudham uttamam //
Abhidharmakośa
AbhidhKo, 1, 11.1 vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ /
Amaruśataka
AmaruŚ, 1, 16.1 dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 23.1 cikitsed anubandhe tu sati hetuviparyayam /
AHS, Cikitsitasthāna, 1, 165.2 viśeṣād viṣamān prāyas te hyāgantvanubandhajāḥ //
AHS, Cikitsitasthāna, 3, 70.1 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ /
AHS, Cikitsitasthāna, 3, 71.1 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām /
AHS, Cikitsitasthāna, 3, 71.2 pittānubandhayor vātakaphayoḥ pittanāśinīm //
AHS, Cikitsitasthāna, 4, 19.1 kṣīṇakṣatātisārāsṛkpittadāhānubandhajān /
AHS, Cikitsitasthāna, 4, 34.2 pittānubandhe yoktavyā pavane tvanubandhini //
AHS, Cikitsitasthāna, 6, 43.2 kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām //
AHS, Cikitsitasthāna, 7, 115.1 upācaret taṃ pratatam anubandhabhayāt punaḥ /
AHS, Cikitsitasthāna, 8, 95.1 anubandhaṃ tataḥ snigdhaṃ rūkṣaṃ vā yojayeddhimam /
AHS, Cikitsitasthāna, 8, 96.2 tatrānubandho vātasya śleṣmaṇo yadi viṭ ślathā //
AHS, Cikitsitasthāna, 8, 139.2 bhūyo 'nubandhe vātaghnair virecyaḥ sneharecanaiḥ //
AHS, Cikitsitasthāna, 9, 57.1 pāyayed anubandhe tu sakṣaudraṃ taṇḍulāmbhasā /
AHS, Cikitsitasthāna, 9, 103.2 kartavyam anubandhe 'sya pibet paktvāgnidīpanam //
AHS, Cikitsitasthāna, 12, 4.2 tato 'nubandharakṣārthaṃ śamanāni prayojayet //
AHS, Cikitsitasthāna, 15, 131.2 sthairyakṛt sarvadhātūnāṃ balyaṃ doṣānubandhahṛt /
AHS, Utt., 2, 26.1 anubandhe yathāvyādhi pratikurvīta kālavit /
AHS, Utt., 3, 61.2 anubandhān yathākṛcchraṃ grahāpāye 'pyupadravān /
AHS, Utt., 6, 55.2 bhūtānubandham īkṣeta proktaliṅgādhikākṛtim //
AHS, Utt., 18, 22.2 śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ //
AHS, Utt., 25, 5.1 dīrghakālānubandhaśca vidyād duṣṭavraṇākṛtim /
AHS, Utt., 34, 44.2 raktayonyām asṛgvarṇairanubandham avekṣya ca //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.8 evaṃ ca kṛtvā na doṣavyatirekeṇa rogānubandhaḥ kevalaṃ paurvāparye viśeṣaḥ /
ASaṃ, 1, 22, 12.1 te ca rogāḥ svapradhānā bhavantyanyaparivārā vā kramād ananubandhānubandhākhyāḥ /
ASaṃ, 1, 22, 20.2 tatrānubandhaṃ prakṛtiṃ ca samyak jñātvā tataḥ karma samārabheta //
Bodhicaryāvatāra
BoCA, 7, 66.1 balanāśānubandhe tu punaḥ kartuṃ parityajet /
BoCA, 8, 15.2 na saṃstavānubandhena kiṃtūdāsīnasādhuvat //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 17.1 tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu /
Daśakumāracarita
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Harivaṃśa
HV, 19, 33.1 sa tenaivānubandhena kadācil labhate śamam /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 13, 19.2 ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ //
Kāmasūtra
KāSū, 1, 1, 13.76 arthānarthānubandhasaṃśayavicāraḥ /
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 4, 4.9 punar darśanānubandhaṃ visṛjati /
KāSū, 6, 6, 1.1 arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṃśayāśca //
KāSū, 6, 6, 4.3 teṣv ācaryamāṇeṣvanyasyāpi niṣpattir anubandhaḥ /
KāSū, 6, 6, 6.1 yasyottamasyābhigamane pratyakṣato 'rthalābho grahaṇīyatvam āyatir āgamaḥ prārthanīyatvaṃ cānyeṣāṃ syāt so 'rtho 'rthānubandhaḥ //
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 12.1 evaṃ dharmakāmayor apyanubandhān yojayet //
KāSū, 6, 6, 13.1 paraspareṇa ca yuktyā saṃkired ityanubandhāḥ //
KāSū, 6, 6, 23.3 ity anubandhārthānarthasaṃśayavicārāḥ //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.9 anubandhapratyayalope mā bhūt /
Matsyapurāṇa
MPur, 129, 17.2 devairvairānubandhācca dhāvanto bhayavepitāḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 45.2 sārānubandhāv ālokya daṇḍān etān prakalpayet //
Suśrutasaṃhitā
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Utt., 39, 56.2 āgantuścānubandho hi prāyaśo viṣamajvare //
Su, Utt., 39, 58.2 mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu //
Su, Utt., 39, 164.2 śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ //
Tantrākhyāyikā
TAkhy, 1, 368.1 bhadre na śakto mahodadhir mayā sārdham īdṛśaṃ vairānubandhaṃ kartum iti //
Viṣṇupurāṇa
ViPur, 1, 20, 21.2 mayi dveṣānubandho 'bhūt saṃstutāvudyate tava /
ViPur, 4, 13, 65.1 tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 14, 51.1 śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāṃ cakāra //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 5, 36, 3.1 vairānubandhaṃ balavānsa cakāra surānprati /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 23.2 āste pratīkṣaṃstajjanma harervairānubandhakṛt //
BhāgPur, 11, 8, 38.2 yenānubandhaṃ nirhṛtya puruṣaḥ śamam ṛcchati //
Bhāratamañjarī
BhāMañj, 1, 574.2 dhatte niṣedhaviṣaye paramānubandhamājñā hi kāmanṛpateranukūlavāmā //
BhāMañj, 1, 669.1 tataḥ spardhānubandhotthavairayoḥ karṇapārthayoḥ /
BhāMañj, 1, 701.1 sānubandhaṃ vinirjitya drupadaṃ raṇamūrdhani /
BhāMañj, 1, 752.1 diṣṭyā ca sānubandho 'sau svayaṃ dagdhaḥ prarocanaḥ /
Kathāsaritsāgara
KSS, 3, 3, 170.2 devyāṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ //
Mātṛkābhedatantra
MBhT, 7, 45.2 tava snehānubandhena kiṃ mayā na prakāśitam //
Āryāsaptaśatī
Āsapt, 1, 8.1 praṇayakupitapriyāpadalākṣāsandhyānubandhamadhurenduḥ /
Āsapt, 2, 505.1 vihitavividhānubandho mānonnatayāvadhīrito mānī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 16.0 timiraṃ tu vātajameva doṣāntarasambandhastatrānubandharūpaḥ //
ĀVDīp zu Ca, Sū., 20, 26.1, 7.0 sarveṣu ityādinā anubandhaḥ //
ĀVDīp zu Ca, Sū., 27, 61.1, 2.0 jīrṇatvenārśaḥprabhṛtīnāṃ cirānubandhaṃ darśayati //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Vim., 1, 16, 7.0 doṣasaṃcayānubandho 'tyupayogo yāsāṃ tā doṣasaṃcayānubandhāḥ //
ĀVDīp zu Ca, Vim., 1, 16, 7.0 doṣasaṃcayānubandho 'tyupayogo yāsāṃ tā doṣasaṃcayānubandhāḥ //
ĀVDīp zu Ca, Vim., 1, 16, 8.0 etadeva doṣasaṃcayānubandhatvaṃ vivṛṇoti satatam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 10.0 sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam //
ĀVDīp zu Ca, Śār., 1, 94.2, 11.0 pāramparyānubandhaḥ saṃtānanyāyenānubandhaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 11.0 pāramparyānubandhaḥ saṃtānanyāyenānubandhaḥ //
ĀVDīp zu Ca, Śār., 1, 149.2, 7.0 sattvānubandhāditi manasaḥ praṇidhānāt smartavyasmaraṇāya praṇihitamanāḥ smartavyaṃ smarati //
ĀVDīp zu Ca, Cik., 1, 4, 5, 1.0 asukhānubandhamiti rogarūpam asukham anubadhnātītyasukhānubandham //
ĀVDīp zu Ca, Cik., 1, 4, 5, 1.0 asukhānubandhamiti rogarūpam asukham anubadhnātītyasukhānubandham //
Bhāvaprakāśa
BhPr, 6, 8, 134.2 malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //