Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Kāśikāvṛtti
Suśrutasaṃhitā
Tantrāloka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 2.0 hotṛśastreṣūkthaśā yaja somasyety ekaḥ praiṣaḥ sanārāśaṃseṣv anārāśaṃseṣu vā hotrakāṇām //
Aitareyabrāhmaṇa
AB, 1, 2, 6.0 yad vāva sa tatra yathābhājanaṃ devatā amum āvahāmum āvahety āvāhayati tad eva hotur hotṛtvam //
AB, 2, 20, 9.0 āpo na devīr upa yanti hotriyam iti hotṛcamase samavanīyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 30, 2.0 tad āhur avāntareᄆām pūrvām prāśnīyāt hotṛcamasam bhakṣayet iti //
AB, 2, 30, 3.0 avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 38, 1.0 hotṛjapaṃ japati retas tat siñcati //
Jaiminīyabrāhmaṇa
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 6.0 āpo na devīr upayanti hotriyam iti hotṛcamase avanīyamānāsu //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
KātyŚS, 5, 5, 27.0 maitrāvaruṇaś ca hotradhvaryuvikārāt //
KātyŚS, 6, 9, 9.0 āgnīdhrīyād vā some hotṛdhiṣṇye //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 10, 1, 2.0 hotṛcamase vasatīvarīḥ kṛtvā yajamānāya prayacchati //
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 7, 1.0 yajñāyajñiyaṃ stotram upākaroti hotṛcamasam upaspṛśya //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
KātyŚS, 20, 2, 21.0 hotṛbrahmodgātāraḥ kaśipuṣu //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 21, 1, 11.0 niyuktān brahmābhiṣṭauti hotṛvad anuvākena sahasraśīrṣeti //
Taittirīyasaṃhitā
TS, 6, 4, 3, 35.0 hotṛcamasaṃ ca maitrāvaruṇacamasaṃ ca saṃsparśya vasatīvarīr vyānayati //
TS, 6, 5, 2, 20.0 yaddhotṛcamase dhruvam avanayaty ātmann eva yajñasyāyur dadhāti //
Vaitānasūtra
VaitS, 2, 4, 15.1 tasya prāṇabhakṣān bhakṣayanti hotradhvaryubrahmāgnīdhrāḥ /
VaitS, 3, 8, 1.3 pratyaṅmukho hotṛmaitrāvaruṇabrāhmaṇācchaṃsipotṛneṣṭracchāvākānāṃ dhiṣṇyeṣu mārjālīye //
VaitS, 3, 12, 4.2 hotrādibhyaḥ prasauti pravāsy ahne tvāhar jinva /
VaitS, 4, 2, 1.1 atirātre hotrādibhyaḥ prasauty adhipatir asi prāṇāya tvā prāṇaṃ jinva /
VaitS, 4, 3, 26.1 atiriktoktheṣu hotrādibhyaḥ prasauty ākramo 'sy ākramāya tvākramaṃ jinva /
VaitS, 7, 1, 30.1 hotrabhimethanād evaṃ vāvātāṃ brahmā /
VaitS, 7, 1, 32.1 sadasi hotradhvaryvor brahmodyād brahmodgātāraṃ pṛcchati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 3, 1, 2, 34.0 ṣoḍaśicamasaiḥ pracarya hotṛcamasamukhyān vājapeyacamasān unnayati //
Āpastambaśrautasūtra
ĀpŚS, 18, 6, 15.1 ṣoḍaśinā pracarya hotṛcamasamukhyāṃś camasān unnīya bṛhataḥ stotram upākaroti //
ĀpŚS, 18, 6, 16.1 pracaraṇakāle hotṛcamasam adhvaryur ādatte /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
Ṛgveda
ṚV, 1, 31, 3.2 arejetāṃ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso //
ṚV, 6, 70, 4.2 urvī pṛthvī hotṛvūrye purohite te id viprā īᄆate sumnam iṣṭaye //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 11.0 aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām //
Kāśikāvṛtti
Suśrutasaṃhitā
Su, Sū., 34, 17.2 udgātṛhotṛbrahmāṇo yathādhvaryuṃ vinādhvare //
Tantrāloka
TĀ, 8, 148.1 itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 3.2 indram anvārabhāmahe hotṛvūrye purohitam /