Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 7.0 dakṣiṇottare sthūṇe nikhāyābhito hotṛṣadanaṃ vīvadham atyādadhāty āsyasaṃmitaṃ kartuḥ //
Aitareyabrāhmaṇa
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 99, 1.2 hotṛṣadanam haritaṃ hiraṇyayaṃ niṣkā ete yajamānasya loke //
Chāndogyopaniṣad
ChU, 1, 5, 5.2 hotṛṣadanāddha evāpi durudgītham anusamāharatīty anusamāharatīti //
Gopathabrāhmaṇa
GB, 1, 3, 4, 3.0 hotṛṣadana āsiṣṭāyākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti hotre //
Jaiminīyaśrautasūtra
JaimŚS, 13, 20.0 samudro 'si viśvavyacā iti hotṛṣadanam //
Kauṣītakibrāhmaṇa
KauṣB, 9, 2, 10.0 agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 9.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 36.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 31.1 vedyantān paristīrya hotṛṣadanam āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 23.1 atha hotṛṣadanamupāvartate /
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 24.1 atha hotṛṣadana upaviśati /
ŚBM, 3, 8, 1, 1.1 tad yatraitat pravṛto hotā hotṛṣadana upaviśati /
ŚBM, 6, 4, 2, 7.1 ni hotā hotṛṣadane vidāna iti /
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
Ṛgveda
ṚV, 2, 9, 1.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 6.0 nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya //
ŚāṅkhŚS, 5, 10, 16.0 hotṛṣadana upaviśya //