Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 83, 52.2 triḥsnānaṃ cāgnihotraṃ ca bhūśayyā naktabhojanam //
LiPur, 2, 6, 27.1 agnihotraṃ gṛhe yeṣāṃ liṅgārcā vā gṛheṣu ca /
LiPur, 2, 12, 5.1 agnihotre'rpite tena sūryātmani mahātmani /
LiPur, 2, 18, 55.2 agnirityādinā bhasma gṛhītvā hyagnihotrajam //
LiPur, 2, 21, 79.1 agnihotraṃ ca vedāśca yajñāśca bahudakṣiṇāḥ /
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 26, 2.1 agnirityādinā bhasma gṛhītvā hyagnihotrajam /