Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 27, 16.5 kena kāmena cārabdhaṃ bhavadbhir homakarma ca /
MBh, 1, 64, 38.2 japahomaparān siddhān dadarśa paravīrahā //
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 146, 24.3 āśramāścāgnisaṃskārā japahomavratāni ca /
MBh, 1, 148, 5.7 atra mantraiśca homaiśca bhojanaiśca sa rākṣasaḥ /
MBh, 1, 212, 1.306 tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam /
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
MBh, 2, 16, 21.1 maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ /
MBh, 2, 32, 17.1 iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ /
MBh, 3, 27, 6.2 homavelāṃ kuruśreṣṭha samprajvalitapāvakām //
MBh, 3, 145, 26.1 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam /
MBh, 3, 149, 24.1 balihomanamaskārair mantraiś ca bharatarṣabha /
MBh, 3, 149, 36.2 bhaikṣahomavratair hīnās tathaiva guruvāsinām //
MBh, 3, 222, 6.2 vidyāvīryaṃ mūlavīryaṃ japahomas tathāgadāḥ //
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 81, 26.1 mantrāhutimahāhomair hūyamānaśca pāvakaḥ /
MBh, 5, 138, 24.2 japair homaiśca saṃyukto maṅgalaiśca pṛthagvidhaiḥ //
MBh, 5, 139, 34.2 japair homaiśca saṃyukto brahmatvaṃ kārayiṣyati //
MBh, 5, 140, 8.2 japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm //
MBh, 5, 193, 32.2 dhvajaiḥ patākābhir alaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam //
MBh, 7, 124, 12.2 svavartmani sthitaṃ vīra japahomeṣu vartate //
MBh, 7, 172, 84.2 ījivāṃstvaṃ japair homair upahāraiśca mānada //
MBh, 8, 24, 138.3 pūjopahārabalibhir homamantrapuraskṛtaiḥ //
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 12, 2, 20.2 jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā //
MBh, 12, 28, 35.1 nauṣadhāni na śāstrāṇi na homā na punar japāḥ /
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 59, 65.2 vidvadbhir ekībhāvaśca prātarhomavidhijñatā //
MBh, 12, 103, 4.1 prāyaścittavidhiṃ cātra japahomāṃśca tadvidaḥ /
MBh, 12, 136, 148.2 mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ //
MBh, 12, 159, 19.2 dhanena vaiśyaḥ śūdraśca mantrair homaiśca vai dvijaḥ //
MBh, 12, 186, 11.1 homakāle tathā juhvann ṛtukāle tathā vrajan /
MBh, 13, 10, 44.3 śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām //
MBh, 13, 16, 61.1 japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ /
MBh, 13, 44, 24.1 bandhubhiḥ samanujñāto mantrahomau prayojayet /
MBh, 13, 65, 12.1 tilahomaparā viprāḥ sarve saṃyatamaithunāḥ /
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 72, 38.1 vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām /
MBh, 13, 77, 8.1 sāyaṃ prātaśca satataṃ homakāle mahāmate /
MBh, 13, 100, 10.1 prajānāṃ pataye caiva pṛthagghomo vidhīyate /
MBh, 13, 107, 3.1 tapasā brahmacaryeṇa japair homaistathauṣadhaiḥ /
MBh, 13, 107, 27.1 śāntihomāṃśca kurvīta sāvitrāṇi ca kārayet /
MBh, 13, 130, 6.2 agnihotraparispanda iṣṭihomavidhistathā //
MBh, 13, 130, 14.1 teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam /
MBh, 13, 148, 15.1 homakāle yathā vahniḥ kālam eva pratīkṣate /
MBh, 14, 95, 28.1 yajñān dīkṣāstathā homān yaccānyanmṛgayāmahe /