Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 1, 2.1 homān ādiṣṭān anumantrayate //
VaitS, 1, 1, 4.1 pradhānahomamantrān purastāddhomasaṃsthitahomeṣv āvapanty eke //
VaitS, 1, 1, 4.1 pradhānahomamantrān purastāddhomasaṃsthitahomeṣv āvapanty eke //
VaitS, 1, 2, 10.2 abhicāreṣv ābhicārikān saṃsthitahomāṃś ca //
VaitS, 1, 4, 9.1 dakṣiṇāgnihomān /
VaitS, 1, 4, 13.1 samiṣṭayajuṣaḥ yān āvaha iti ṣaḍbhiḥ saṃsthitahomān juhoti /
VaitS, 2, 4, 5.1 idāvatsarāyeti purastāddhomasaṃsthitahomeṣv āvapeta //
VaitS, 2, 4, 11.1 agnāv agnir iti homam //
VaitS, 2, 5, 12.2 pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān /
VaitS, 3, 1, 20.1 na dānahomapākādhyayanāni /
VaitS, 3, 4, 9.1 sūyavasād iti triruktāyāṃ saṃsthitahomān //
VaitS, 3, 5, 17.1 āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati //
VaitS, 3, 6, 10.1 indra juṣasveti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti /
VaitS, 3, 6, 10.2 upāṃśugrahahomam sūryo dyām ity udite /
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 9, 2.2 aindravāyavasya homau vāyur antarikṣasya indravāyū iti //
VaitS, 3, 9, 11.1 śukrāmanthicamasahomān aindrān indro diva iti //
VaitS, 3, 9, 21.1 acchāvākacamasahomam aindrāgnam //
VaitS, 3, 11, 8.1 saṃsthitahomān //
VaitS, 3, 11, 18.1 śrātaṃ manya iti dadhigharmahomam //
VaitS, 3, 11, 22.1 prasthitahomān aindrān //
VaitS, 3, 11, 23.1 gārhapatye dākṣiṇahomāv ud u tyaṃ citraṃ devānām iti //
VaitS, 3, 12, 3.1 marutvatīyahomam indro mā marutvān iti //
VaitS, 3, 12, 15.1 acchāvākabhakṣād ādityagrahahomaṃ yad devā devaheḍanam iti dvābhyām /
VaitS, 3, 12, 17.2 avadānahomam āgneyam //
VaitS, 3, 12, 20.1 savanīyahomādi /
VaitS, 3, 12, 20.3 homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam //
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 3, 13, 4.1 tasya homam //
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 3, 13, 9.1 hāriyojanahomam ā mandrair iti //
VaitS, 3, 13, 19.1 dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbhyaḥ saṃsthitahomān juhoti //
VaitS, 3, 13, 20.2 sāvikān saṃsthitahomān /
VaitS, 3, 14, 13.1 asyājyāvadānahomam /
VaitS, 3, 14, 16.1 saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha //
VaitS, 4, 1, 2.1 eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti //
VaitS, 4, 2, 2.1 homān aindrān /
VaitS, 5, 2, 20.3 vājasya nu prasava iti vājaprasavīyahomān //
VaitS, 5, 2, 22.2 yenā sahasram iti vaiśvakarmaṇahomān //
VaitS, 5, 3, 21.1 barhirhomād avabhṛthaḥ //