Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 12.1 homāntam eva kurvīta //
BhārŚS, 1, 17, 2.1 vāraṇāny ahomārthāni syuḥ //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 13, 5.0 saṃjñapte saṃjñaptahomaṃ juhoti yat paśur māyum akṛteti //
BhārŚS, 7, 14, 16.0 muṣṭinā śamitā vapoddharaṇam upasaṃgṛhyāsta ā vapāyā homāt //
BhārŚS, 7, 17, 15.1 atra paśupuroḍāśasya piṣṭalepaphalīkaraṇahomau juhoti //
BhārŚS, 7, 18, 10.1 catasṛṣūpastṛṇīte juhūpabhṛtoḥ samavattadhānyāṃ pātryāṃ vasāhomahavanyāṃ sruci //
BhārŚS, 7, 19, 12.0 yūṣṇo vasāhomaṃ gṛhṇāti //
BhārŚS, 7, 20, 1.0 pārśvena vasāhomaṃ prayauti śrīr asy agnis tvā śrīṇātv iti //
BhārŚS, 7, 20, 5.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
BhārŚS, 7, 20, 8.0 vasāhomodrekeṇa diśaḥ pratiyajati diśaḥ svāhā pradiśaḥ svāhety etaiḥ pratidiśam //
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //