Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 18.0 purastāddhoma ājyabhāgaḥ saṃsthitahomaḥ samṛddhiḥ śāntānām //
KauśS, 1, 4, 11.0 svāhāntābhiḥ pratyṛcaṃ homāḥ //
KauśS, 1, 5, 4.0 prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca //
KauśS, 1, 5, 4.0 prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca //
KauśS, 1, 5, 4.0 prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 6, 2.0 yan me skannaṃ yad asmṛti iti ca skannāsmṛtihomau //
KauśS, 1, 6, 3.0 yad adya tvā prayati iti saṃsthitahomāḥ //
KauśS, 1, 7, 21.0 anvārabdhāyābhimantraṇahomāḥ //
KauśS, 2, 7, 22.0 homārthe pṛṣadājyam //
KauśS, 4, 1, 33.0 ukto homaḥ //
KauśS, 6, 1, 10.0 nir amuṃ nudeti saṃsthitahomāḥ //
KauśS, 7, 10, 24.0 savapurastāddhomā yujyante //
KauśS, 8, 4, 29.0 etaṃ bhāgam etaṃ sadhasthā ulūkhala iti saṃsthitahomāḥ //
KauśS, 9, 5, 2.2 udakaṃ ca samidhaś ca home home puro varam //
KauśS, 9, 5, 2.2 udakaṃ ca samidhaś ca home home puro varam //
KauśS, 9, 5, 3.2 sāyaṃ prātar homa eteṣām ekenāpi sidhyati //
KauśS, 9, 5, 4.2 mathite vyāhṛtīr juhuyāt pūrṇahomau yathartvijau //
KauśS, 11, 1, 29.0 grahān ājyabhāgau purastāddhomasaṃsthitahomān uddhṛtya //
KauśS, 11, 1, 40.0 tasyāṃ yathādevataṃ purastāddhomasaṃsthitahomān uddhṛtya //
KauśS, 11, 2, 34.0 ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti //
KauśS, 11, 4, 16.0 grāme yāmasārasvatān homān hutvā //
KauśS, 11, 6, 23.0 ukto homo dakṣiṇata staraṇaṃ ca //
KauśS, 13, 5, 5.1 tatraivaitān homāñ juhuyāt //
KauśS, 13, 28, 10.0 avadīrṇe saṃpātān ānīya saṃsthāpya homān //
KauśS, 13, 34, 10.0 avapatite saṃpātān ānīya saṃsthāpya homān //
KauśS, 14, 2, 1.0 aṣṭakāyām aṣṭakāhomāñ juhuyāt //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 16.1 raseṣu saṃpātān ānīya saṃsthāpya homān //
KauśS, 14, 4, 18.0 na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ //