Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 2, 7.1 aṣṭādhikasahasraṃ tu japitvā homam ācaret /
UḍḍT, 9, 47.2 paścāc campakapuṣpaiś ca homaṃ madhughṛtānvitam //
UḍḍT, 9, 49.4 ghṛtāktair guggulair home daśāṃśena kṛte sati //
UḍḍT, 9, 51.3 padmapattrair ghṛtopetaiḥ kṛte home daśāṃśataḥ //
UḍḍT, 9, 56.1 home kṛte bhavet siddhā lakṣmīnamnī ca yakṣiṇī /
UḍḍT, 9, 58.4 kṣīrājyahomaiḥ saṃsiddhā siddhiṃ yacchati bhūnidhim //
UḍḍT, 9, 59.3 ghṛtahome daśāṃśena kṛte devī prasīdati //
UḍḍT, 9, 64.3 ghṛtāktaguggulair home devī saubhāgyadā bhavet //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.6 kṣīripattrabilvapattrahomena śāntir bhavati /
UḍḍT, 14, 18.2 oṃ hrīṃ saḥ drāṃ chaḥ chaḥ chaḥ dūrvākṣīrahomena sarvaśāntikarī vidyā //
UḍḍT, 14, 19.2 huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati //