Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 27, 9.0 tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
Atharvaprāyaścittāni
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 22.0 saṃsthitahomeṣu yat kiṃ cedaṃ varuṇa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 6.0 saṃsthitahomeṣu pṛtanājitaṃ sahamānam iti madhyata opya tathā saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 8.0 atha yasyāgnihotraṃ tṛtīye nityahomakāle vicchidyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
AVPr, 2, 3, 12.0 saṃsthitahomeṣu tvam agne saprathā asi //
AVPr, 2, 4, 4.0 saṃsthitahomeṣv agne prāśnāhi prathamas tvaṃ hi vettha yathā haviḥ //
AVPr, 2, 7, 4.0 saṃsthitahomeṣv agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 8.0 saṃsthitahomeṣv agnim īᄆe purohitaṃ viviciṃ ratnadhātamaṃ pra ṇa āyūṃṣi tāriṣat //
AVPr, 2, 7, 13.0 saṃsthitahomeṣv agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ //
AVPr, 2, 7, 20.0 saṃsthitahomeṣv apaścāddaghvānnasya bhūyāsam //
AVPr, 2, 7, 25.0 saṃsthitahomeṣu vidyotate dyotate //
AVPr, 2, 7, 32.0 saṃsthitahomeṣv apām agnis tanūbhiḥ //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 8, 10.1 saṃsthitahomeṣu /
AVPr, 3, 4, 1.0 yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā //
AVPr, 3, 5, 6.0 atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt //
AVPr, 3, 5, 7.0 prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 4, 3, 11.0 chāvalīdeva sāyaṃ yasya skanno homaḥ syāt prātar nāśnīyāt //
AVPr, 4, 3, 12.0 prātar yasya skanno homaḥ syāt sāyaṃ nāśnīyāt //
Atharvaveda (Śaunaka)
AVŚ, 4, 38, 5.3 sa na aitu homam imaṃ juṣāṇo 'ntarikṣeṇa saha vājinīvān //
AVŚ, 6, 93, 2.1 manasā homair harasā ghṛtena śarvāyāstra uta rājñe bhavāya /
AVŚ, 8, 8, 17.1 gharmaḥ samiddho agnināyaṃ homaḥ sahasrahaḥ /
AVŚ, 8, 9, 18.1 sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta /
AVŚ, 10, 6, 35.1 etam idhmaṃ samāhitaṃ juṣāṇo agne prati harya homaiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 10.1 aiṣṭikapāśukasaumikadārvihomāṇām //
BaudhDhS, 2, 11, 29.3 karmavāda aiṣṭikapāśukasaumikadārvihomāṇām //
BaudhDhS, 2, 15, 5.1 kāṣāyavāsā yān kurute japahomapratigrahān /
BaudhDhS, 2, 15, 9.1 śeṣam uktam aṣṭakāhome //
BaudhDhS, 2, 17, 16.2 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
BaudhDhS, 3, 10, 9.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
BaudhDhS, 4, 5, 2.1 japahomeṣṭiyantrādyaiḥ śodhayitvā svavigraham /
BaudhDhS, 4, 5, 3.1 japahomeṣṭiyantrāṇi kariṣyann ādito dvijaḥ /
BaudhDhS, 4, 5, 5.2 japahomeṣṭiyantrastho divāsthāno niśāsanaḥ //
BaudhDhS, 4, 8, 16.1 daśavāraṃ tathā homaḥ sarpiṣā savanatrayam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 1, 1, 12.1 atha yad ekāṣṭakāyām annaṃ kriyate so 'ṣṭakāhoma iti //
BaudhGS, 1, 3, 39.5 suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā ity etāvat sarvadarvīhomānām eṣa kalpaḥ //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 39.1 eṣa āghāravān darvīhomaḥ //
BaudhGS, 1, 4, 44.1 tatrodāharanti āghāraṃ prakṛtiṃ prāha darvīhomasya bādariḥ /
BaudhGS, 1, 5, 17.1 tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa vā parivītas tiṣṭhaty ā pakvahomāt //
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
BaudhGS, 1, 7, 11.1 caturthyāṃ pakvahoma upasaṃveśanaṃ ca //
BaudhGS, 1, 7, 13.1 vratānte pakvahoma upasaṃveśanaṃ ca //
BaudhGS, 1, 7, 15.1 vratānte pakvahoma upasaṃveśanaṃ ca //
BaudhGS, 1, 7, 17.1 vratānte pakvahoma upasaṃveśanaṃ ca //
BaudhGS, 1, 7, 19.1 vratānte pakvahoma upasaṃveśanaṃ ca //
BaudhGS, 1, 7, 21.1 vratānte pakvahoma upasaṃveśanaṃ ca //
BaudhGS, 2, 1, 20.1 sa evameva phalīkaraṇahomaprabhṛti sāyaṃ prātar daśarātraṃ karoti //
BaudhGS, 2, 8, 2.1 sāyaṃ prātar yad aśanīyasya kriyetaupāsane pacave vā homaḥ //
BaudhGS, 2, 8, 4.1 kṣāralavaṇāvarānnasaṃsṛṣṭasya tu homaṃ paricakṣate //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 11, 1.1 athāṣṭakāhomaḥ //
BaudhGS, 2, 11, 33.1 athāṣṭakāhomaṃ juhoti /
BaudhGS, 2, 11, 48.1 ācamane cāgnimukhe cābhiśrāvaṇe copasaṅgrahaṇe ca paścāddhomeṣu ca yajñopavītam //
BaudhGS, 2, 11, 66.1 ity aṣṭakāhomo vyākhyātaḥ //
BaudhGS, 2, 11, 68.1 etāvad eva nānā nātrāṣṭakāhomo bhavati //
BaudhGS, 2, 12, 1.0 athāṣṭakāhomaḥ //
BaudhGS, 2, 12, 22.0 athāṣṭakāhomaḥ //
BaudhGS, 3, 7, 28.2 tad etad ṛddham ayanaṃ hutaprahutānukṛtayo 'nye homāḥ baliharaṇānukṛtīny abhyarcanāny āśramānukṛtayaḥ saṃśrayā iti //
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 13, 2.1 yady ekahome sarvāṇi karmāṇy upapādayet pradhānādau dve dve mindāhutī juhuyāt //
BaudhGS, 4, 9, 2.0 hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ //
BaudhGS, 4, 9, 3.0 anvāhateṣu karmasv agnim upasamādhāya saṃparistīrya yatra yatra darvīhomaṃ kuryāt tatra tatra caruṃ samavadāya juhoti //
BaudhGS, 4, 9, 5.0 makṣikair maśakair vā romabhiḥ pipīlikair vā vyāpadyeta prajāpataye homaṃ kuryāt //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 4, 9, 14.0 atha kaṃse vā camase vā vasāhomaṃ gṛhṇāti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 4, 9, 23.0 pratiprasthātaiṣa uttarato vasāhomaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 4, 10, 22.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ hutvā na phalīkaraṇahomena carati //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 9.0 sarvadarvihomāṇām eṣa kalpaḥ //
BhārGS, 3, 2, 12.0 yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā //
BhārGS, 3, 12, 4.1 gṛhamedhino yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktās teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
BhārGS, 3, 18, 4.0 homadevatāyāḥ samāmnānāt phalaśruteś ca //
BhārGS, 3, 20, 1.0 uttarasmin kāla āgate homaś ceti nivṛttaḥ pūrvasya seyaṃ kālātipattiḥ //
BhārGS, 3, 21, 4.0 pārvaṇavaddhomaḥ //
BhārGS, 3, 21, 11.0 snātakasyāpi homavichittāv uktam //
BhārGS, 3, 21, 14.0 etām agnyupaghāteṣu sarvatra striyāś caivaṃ homābhigamanasthālīpākeṣu //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 12.1 homāntam eva kurvīta //
BhārŚS, 1, 17, 2.1 vāraṇāny ahomārthāni syuḥ //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 13, 5.0 saṃjñapte saṃjñaptahomaṃ juhoti yat paśur māyum akṛteti //
BhārŚS, 7, 14, 16.0 muṣṭinā śamitā vapoddharaṇam upasaṃgṛhyāsta ā vapāyā homāt //
BhārŚS, 7, 17, 15.1 atra paśupuroḍāśasya piṣṭalepaphalīkaraṇahomau juhoti //
BhārŚS, 7, 18, 10.1 catasṛṣūpastṛṇīte juhūpabhṛtoḥ samavattadhānyāṃ pātryāṃ vasāhomahavanyāṃ sruci //
BhārŚS, 7, 19, 12.0 yūṣṇo vasāhomaṃ gṛhṇāti //
BhārŚS, 7, 20, 1.0 pārśvena vasāhomaṃ prayauti śrīr asy agnis tvā śrīṇātv iti //
BhārŚS, 7, 20, 5.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
BhārŚS, 7, 20, 8.0 vasāhomodrekeṇa diśaḥ pratiyajati diśaḥ svāhā pradiśaḥ svāhety etaiḥ pratidiśam //
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 2.0 udaṅmukhaḥ kuryāddhomebhyo 'nyat //
DrāhŚS, 13, 4, 4.0 saktuhomāṃś cejjuhuyur āsītā teṣāṃ homāt //
DrāhŚS, 13, 4, 4.0 saktuhomāṃś cejjuhuyur āsītā teṣāṃ homāt //
DrāhŚS, 14, 2, 11.0 sruveṇopasaddhome hute vidyāt saṃsthiteti //
DrāhŚS, 14, 3, 13.0 agnicityāyāṃ prāgdīkṣaṇīyāyāḥ sāvitrān homān hoṣyatsu yajuṣopaviśet //
DrāhŚS, 15, 2, 14.0 ā vopāṃśvantaryāmayor homāt //
DrāhŚS, 15, 2, 17.0 adīkṣitaścedā tayor homāt //
Gautamadharmasūtra
GautDhS, 1, 5, 9.1 agnāvagnir dhanvantarir viśve devāḥ prajāpatiḥ sviṣṭakṛd iti homaḥ //
GautDhS, 3, 1, 11.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
GautDhS, 3, 4, 36.1 amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomo ghṛtahomaḥ //
GautDhS, 3, 4, 36.1 amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomo ghṛtahomaḥ //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
GautDhS, 3, 5, 28.1 satyavākye vāruṇīmānavībhir homaḥ //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 9, 5.1 āpyāyasva saṃ te payāṃsi navonava iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 23.0 sāyamāhutyupakrama evāta ūrdhvaṃ gṛhye 'gnau homo vidhīyate //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 1, 9, 27.0 ājyāhutiṣv anādeśe purastāc copariṣṭācca mahāvyāhṛtibhir homaḥ //
GobhGS, 2, 7, 13.0 atha soṣyantīhomaḥ //
GobhGS, 2, 9, 24.0 mantreṇa tu homaḥ //
GobhGS, 3, 7, 23.0 aharahas tūṣṇīṃ balīn haret sāyaṃ prāgghomād āgrahāyaṇyāḥ //
GobhGS, 4, 5, 18.0 paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti //
GobhGS, 4, 8, 7.0 vaśaṃgamau śaṅkhaś ceti pṛthagāhutī vrīhiyavahomau prayuñjīta //
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
Gopathabrāhmaṇa
GB, 1, 1, 39, 27.0 sa yat tṛtīyam ācāmati saṃsthitahomāṃs tenāsminn avarunddhe //
GB, 1, 2, 9, 38.0 apsu saṃsthāpyate tasmād brahmā purastāddhomasaṃsthitahomair yajño vartate //
GB, 1, 2, 9, 39.0 antarā hi purastāddhomasaṃsthitahomair yajñaṃ parigṛhṇāti //
GB, 1, 3, 4, 4.0 devayajanaṃ me cīkᄆpad brahmāsādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe //
GB, 1, 5, 23, 1.1 sāyaṃprātarhomau sthālīpāko navaś ca yaḥ /
GB, 2, 1, 17, 24.0 tasmād brahmā purastāddhomasaṃsthitahomeṣv āvapeta //
GB, 2, 2, 5, 17.2 homaiś ca yajñavibhraṃśaṃ sarvaṃ brahmā prapūrayed iti //
GB, 2, 2, 12, 5.0 atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 1.0 sarvadarvihomāṇām eṣa kalpaḥ //
HirGS, 1, 26, 5.1 pratisaṃkhyāya vā sarvānhomāñjuhuyāt //
HirGS, 1, 26, 21.1 vyākhyāto homakalpaḥ //
HirGS, 2, 16, 11.1 nātra kiṃśukahomaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 6.0 teṣām ekāgnau homaḥ //
JaimGS, 1, 3, 11.0 nityo 'gniḥ purastāt sviṣṭakṛd ante 'nyatra vapāhomājyahomābhyām //
JaimGS, 1, 3, 11.0 nityo 'gniḥ purastāt sviṣṭakṛd ante 'nyatra vapāhomājyahomābhyām //
JaimGS, 1, 3, 15.0 eṣā homāvṛt sarvatra //
JaimGS, 1, 21, 11.1 homānteṣu japati catur viśvā uta tvayā vayaṃ dhārā udanyā iva /
JaimGS, 1, 23, 1.0 sāyaṃprātarhome //
Jaiminīyabrāhmaṇa
JB, 1, 56, 2.0 tad u haike hotavyam eva manyante pretam etan naitasyāhomaḥ kalpata iti vadantaḥ //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 16.0 brahmaṇa eva tad vāce homaṃ hutvā sarpati nārtim ārcchati //
JB, 1, 353, 9.0 yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya //
Jaiminīyaśrautasūtra
JaimŚS, 10, 3.0 pravṛtahomāñjuhvati //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 18.0 purastāddhoma ājyabhāgaḥ saṃsthitahomaḥ samṛddhiḥ śāntānām //
KauśS, 1, 4, 11.0 svāhāntābhiḥ pratyṛcaṃ homāḥ //
KauśS, 1, 5, 4.0 prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca //
KauśS, 1, 5, 4.0 prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca //
KauśS, 1, 5, 4.0 prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 6, 2.0 yan me skannaṃ yad asmṛti iti ca skannāsmṛtihomau //
KauśS, 1, 6, 3.0 yad adya tvā prayati iti saṃsthitahomāḥ //
KauśS, 1, 7, 21.0 anvārabdhāyābhimantraṇahomāḥ //
KauśS, 2, 7, 22.0 homārthe pṛṣadājyam //
KauśS, 4, 1, 33.0 ukto homaḥ //
KauśS, 6, 1, 10.0 nir amuṃ nudeti saṃsthitahomāḥ //
KauśS, 7, 10, 24.0 savapurastāddhomā yujyante //
KauśS, 8, 4, 29.0 etaṃ bhāgam etaṃ sadhasthā ulūkhala iti saṃsthitahomāḥ //
KauśS, 9, 5, 2.2 udakaṃ ca samidhaś ca home home puro varam //
KauśS, 9, 5, 2.2 udakaṃ ca samidhaś ca home home puro varam //
KauśS, 9, 5, 3.2 sāyaṃ prātar homa eteṣām ekenāpi sidhyati //
KauśS, 9, 5, 4.2 mathite vyāhṛtīr juhuyāt pūrṇahomau yathartvijau //
KauśS, 11, 1, 29.0 grahān ājyabhāgau purastāddhomasaṃsthitahomān uddhṛtya //
KauśS, 11, 1, 40.0 tasyāṃ yathādevataṃ purastāddhomasaṃsthitahomān uddhṛtya //
KauśS, 11, 2, 34.0 ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti //
KauśS, 11, 4, 16.0 grāme yāmasārasvatān homān hutvā //
KauśS, 11, 6, 23.0 ukto homo dakṣiṇata staraṇaṃ ca //
KauśS, 13, 5, 5.1 tatraivaitān homāñ juhuyāt //
KauśS, 13, 28, 10.0 avadīrṇe saṃpātān ānīya saṃsthāpya homān //
KauśS, 13, 34, 10.0 avapatite saṃpātān ānīya saṃsthāpya homān //
KauśS, 14, 2, 1.0 aṣṭakāyām aṣṭakāhomāñ juhuyāt //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 16.1 raseṣu saṃpātān ānīya saṃsthāpya homān //
KauśS, 14, 4, 18.0 na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 3.0 homāya hyeta ādhīyante //
KauṣB, 2, 4, 20.0 tā asya vrataṃ gopāyanty ā punarhomāt //
Khādiragṛhyasūtra
KhādGS, 1, 1, 15.0 paścādagneryatra homaḥ syāt //
KhādGS, 1, 1, 19.0 svāhāntā mantrā homeṣu //
KhādGS, 1, 1, 21.0 tatrartvigbrahmā sāyamprātarhomavarjam //
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 1, 2, 24.0 sarvatraitaddhomeṣu kuryāt //
KhādGS, 1, 5, 8.0 astamite homaḥ //
KhādGS, 2, 2, 29.0 pratiṣṭhite vastau soṣyantīhomaḥ //
KhādGS, 3, 4, 26.0 vaha vapāmiti pitrye vapāhomaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 16.0 apsv avadānahomaḥ //
KātyŚS, 1, 2, 6.0 tiṣṭhaddhomā vaṣaṭkārapradānā yājyāpuronuvākyavanto yajatayaḥ //
KātyŚS, 1, 2, 7.0 upaviṣṭahomāḥ svāhākārapradānā juhotayaḥ //
KātyŚS, 1, 3, 36.0 vāraṇāny ahomasaṃyuktāni //
KātyŚS, 1, 8, 38.0 tasya homo 'nādeśe //
KātyŚS, 1, 8, 44.0 āhavanīye homāḥ śrutisamākhyānābhyām //
KātyŚS, 5, 6, 35.0 yavāgvāgnihotrahomaḥ //
KātyŚS, 5, 10, 9.0 pātryāṃ kṛtvā dakṣiṇāgnyulmukam ādāya catuṣpathe palāśapattramadhyamena homaḥ //
KātyŚS, 6, 3, 25.0 agniṃ manthaty ā homāt karoti //
KātyŚS, 6, 8, 8.0 juhūpabhṛtor upastṛṇīte vasāhomahavanyāṃ pātryāṃ ca //
KātyŚS, 6, 10, 17.0 darvihomāḥ paurṇamāsadharmā juhotyaviśeṣāt //
KātyŚS, 6, 10, 26.0 pratinigadya homāḥ //
KātyŚS, 6, 10, 29.0 pākayajñeṣv avattasyāsarvahomaḥ //
KātyŚS, 10, 2, 4.0 iḍāṃ bhakṣayitvā śālādvārye dākṣiṇahomaḥ //
KātyŚS, 15, 2, 1.0 apāmārgahomaḥ //
KātyŚS, 15, 2, 10.0 abhicarato nāmādiśeddhomasruvaprāsanāgamaneṣu //
KātyŚS, 15, 3, 14.0 nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ darvihoma eṣa te nirṛta iti juhoti //
KātyŚS, 15, 7, 27.0 anūbandhyavapāhomānte dadyād enāni //
KātyŚS, 15, 10, 16.0 prathamasyānu homam itarau //
KātyŚS, 15, 10, 17.0 parisruddhomo dakṣiṇe 'gnau //
KātyŚS, 20, 4, 30.0 taccamasān anu homabhakṣau //
KātyŚS, 20, 7, 9.0 prājāpatyavapānām uttarataḥ śrapaṇaṃ homo haviṣaś ca //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
Kāṭhakagṛhyasūtra
KāṭhGS, 7, 2.0 marutāṃ homo marutas tarpayet //
KāṭhGS, 25, 26.1 ya ime dyāvāpṛthivī ityādaya udvāhe homā jayaprabhṛtayaś ca naikakarmaṇi tantre sviṣṭakṛd ājyabhāgau ca //
KāṭhGS, 25, 34.1 paryayaṇe paryayaṇe lājahomo yājamānaṃ cāśmānaṃ cāsthāpayati //
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
KāṭhGS, 51, 4.0 devatāhomavarjam //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 14.0 yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā //
MS, 1, 9, 6, 7.0 jyāyān vai prajāpatir homāt //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 8.1 sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ /
Mānavagṛhyasūtra
MānGS, 1, 11, 14.1 yena dyaur ugretyādaya udvāhe homā jayābhyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca //
MānGS, 1, 11, 14.1 yena dyaur ugretyādaya udvāhe homā jayābhyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca //
MānGS, 1, 11, 15.2 prāṇādapānaṃ saṃtanviti saṃtatihomā ṛtāṣāḍ ṛtadhāmeti dvādaśa rāṣṭrabhṛtaśca //
MānGS, 1, 17, 2.1 araṇibhyām agniṃ mathitvā tasminn āyuṣyahomāñjuhoti //
MānGS, 2, 4, 2.0 paśubandhavat tūṣṇīmāvṛd devatāhomavarjam //
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
MānGS, 2, 9, 6.0 tasyāṣṭakāhomakalpena śeṣo vyākhyātaḥ //
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
MānGS, 2, 12, 2.0 agnīṣomau dhanvantariṃ viśvān devān prajāpatim agniṃ sviṣṭakṛtam ity evaṃ homo vidhīyate //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 5.0 eṣa eva vidhir yatra kvaciddhomaḥ //
PārGS, 3, 12, 4.0 apsv avadānahomaḥ //
Taittirīyasaṃhitā
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 4, 39.1 yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt //
TS, 5, 4, 7, 64.0 darvihomaṃ karoti yajñasya pratiṣṭhityai //
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 12.0 snātvā puṇye 'hani saṃskārahomaṃ juhuyāditi vijñāyate //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 15, 8.0 iti sarvahomānāmādirāghāro vijñāyate //
VaikhGS, 1, 16, 1.0 atha sāmānyataḥ kriyāyā homamantrāḥ //
VaikhGS, 1, 18, 3.0 iti prājāpatyādi mūlahomaḥ //
VaikhGS, 1, 19, 1.0 athānte homamantrāḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 7, 4.0 aṣṭābhiḥ samidbhir homakarmaṇi śiṣyaṃ yojayet //
VaikhGS, 2, 8, 5.0 haviṣāpūpalājasamāyutena mindāhutī hutvāntahomo hūyate //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 9, 18.0 pariṣicya vaiśvadevaṃ vaiṣṇavaṃ mūlahomāṅgahomau hutvā viṣṇuryoniṃ kalpayatv ity upagamanam ity eke //
VaikhGS, 3, 9, 18.0 pariṣicya vaiśvadevaṃ vaiṣṇavaṃ mūlahomāṅgahomau hutvā viṣṇuryoniṃ kalpayatv ity upagamanam ity eke //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 17, 13.0 tasmād dvyuttaraṃ śatamāhutayo vāstusavanasyāntahomam iti vijñāyate //
VaikhGS, 3, 18, 5.0 tathā haraṇamaupāsanasya dhātādi pañca vāruṇaṃ mūlahomo bhojanaṃ brāhmaṇānām //
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
VaikhGS, 3, 22, 3.0 dhātādi mūlahomaṃ pūrvavat trivṛtprāśanam //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 10.0 pradoṣānto homakālaḥ sāyaṃ saṃgavāntaḥ prātaḥ //
VaikhŚS, 2, 3, 8.0 unnayanaprabhṛtyā homān na caṅkramyate //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 6, 7.0 tato homānte sarvatrātmānaṃ prokṣya gārhapatyād bhasmādāya lalāṭe hṛdaye kukṣau bāhvoḥ kaṇṭhe ca taj jvālārūpaṃ caturaṅgulaṃ dīpavad ūrdhvāgraṃ puṇḍraṃ kuryād yajamānaḥ //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 13, 13.0 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 19, 8.0 āpaḥ samariṇann iti pārśvena vasāhomam apidadhāti //
VaikhŚS, 10, 19, 12.0 yājyāyā ardharcānte pratiprasthātottaratas tiṣṭhan ghṛtaṃ ghṛtapāvāna iti vasāhomaṃ juhoti //
VaikhŚS, 10, 19, 13.0 vasāhomoccheṣeṇa vājinavad diśaḥ prati yajati //
Vaitānasūtra
VaitS, 1, 1, 2.1 homān ādiṣṭān anumantrayate //
VaitS, 1, 1, 4.1 pradhānahomamantrān purastāddhomasaṃsthitahomeṣv āvapanty eke //
VaitS, 1, 1, 4.1 pradhānahomamantrān purastāddhomasaṃsthitahomeṣv āvapanty eke //
VaitS, 1, 2, 10.2 abhicāreṣv ābhicārikān saṃsthitahomāṃś ca //
VaitS, 1, 4, 9.1 dakṣiṇāgnihomān /
VaitS, 1, 4, 13.1 samiṣṭayajuṣaḥ yān āvaha iti ṣaḍbhiḥ saṃsthitahomān juhoti /
VaitS, 2, 4, 5.1 idāvatsarāyeti purastāddhomasaṃsthitahomeṣv āvapeta //
VaitS, 2, 4, 11.1 agnāv agnir iti homam //
VaitS, 2, 5, 12.2 pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān /
VaitS, 3, 1, 20.1 na dānahomapākādhyayanāni /
VaitS, 3, 4, 9.1 sūyavasād iti triruktāyāṃ saṃsthitahomān //
VaitS, 3, 5, 17.1 āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati //
VaitS, 3, 6, 10.1 indra juṣasveti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti /
VaitS, 3, 6, 10.2 upāṃśugrahahomam sūryo dyām ity udite /
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 9, 2.2 aindravāyavasya homau vāyur antarikṣasya indravāyū iti //
VaitS, 3, 9, 11.1 śukrāmanthicamasahomān aindrān indro diva iti //
VaitS, 3, 9, 21.1 acchāvākacamasahomam aindrāgnam //
VaitS, 3, 11, 8.1 saṃsthitahomān //
VaitS, 3, 11, 18.1 śrātaṃ manya iti dadhigharmahomam //
VaitS, 3, 11, 22.1 prasthitahomān aindrān //
VaitS, 3, 11, 23.1 gārhapatye dākṣiṇahomāv ud u tyaṃ citraṃ devānām iti //
VaitS, 3, 12, 3.1 marutvatīyahomam indro mā marutvān iti //
VaitS, 3, 12, 15.1 acchāvākabhakṣād ādityagrahahomaṃ yad devā devaheḍanam iti dvābhyām /
VaitS, 3, 12, 17.2 avadānahomam āgneyam //
VaitS, 3, 12, 20.1 savanīyahomādi /
VaitS, 3, 12, 20.3 homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam //
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 3, 13, 4.1 tasya homam //
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 3, 13, 9.1 hāriyojanahomam ā mandrair iti //
VaitS, 3, 13, 19.1 dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbhyaḥ saṃsthitahomān juhoti //
VaitS, 3, 13, 20.2 sāvikān saṃsthitahomān /
VaitS, 3, 14, 13.1 asyājyāvadānahomam /
VaitS, 3, 14, 16.1 saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha //
VaitS, 4, 1, 2.1 eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti //
VaitS, 4, 2, 2.1 homān aindrān /
VaitS, 5, 2, 20.3 vājasya nu prasava iti vājaprasavīyahomān //
VaitS, 5, 2, 22.2 yenā sahasram iti vaiśvakarmaṇahomān //
VaitS, 5, 3, 21.1 barhirhomād avabhṛthaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 22, 8.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
VasDhS, 25, 3.1 prāṇāyāmaiḥ pavitraiś ca dānair homair japais tathā /
VasDhS, 26, 16.2 dhanena vaiśyaśūdrau tu japair homair dvijottamaḥ //
VasDhS, 28, 10.2 yeṣāṃ japaiś ca homaiś ca pūyante nātra saṃśayaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 58.2 asur homāyodyataḥ /
Vārāhagṛhyasūtra
VārGS, 1, 5.0 svāhākārāntaṃ nigadya homāḥ //
VārGS, 1, 20.0 sakṛd evedhmam ādhāya vairūpākṣaḥ prathamo homānām //
VārGS, 2, 11.2 kaṇasarṣapayavānāṃ homaḥ /
VārGS, 7, 11.0 smārtena yāvadadhyayanaṃ kāṇḍavrataviśeṣā homārthaś cādyantayor juhuyāt //
VārGS, 14, 21.4 varuṇaṃ nu devamiti homau /
VārGS, 14, 27.2 yena dyaur ugrety evaṃprabhṛtaya udvāhe homāḥ syuḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 19.1 ghṛtam ājyaśabdena pratīyate bhāryā patnī juhūḥ āhavanīya iti home //
VārŚS, 1, 1, 1, 24.1 juhotīti darvihomacodanā //
VārŚS, 1, 1, 1, 27.1 tūṣṇīkāṃ darvihomadharmaḥ //
VārŚS, 1, 1, 4, 11.1 dakṣiṇāgnikā homā ubhayatra //
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 1, 3, 4, 32.1 purastāt sviṣṭakṛtaḥ sruvena pārvaṇau homau juhoti /
VārŚS, 1, 4, 4, 41.8 iti pārvaṇau ca homau /
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 10.1 purastāt pūrṇāhuteḥ saṃtatihomān juhoti trayastriṃśat tantava iti pañcabhiḥ pañcāhutīḥ //
VārŚS, 1, 5, 2, 25.1 unnīyā homād vācaṃ yacchet //
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 6, 2, 11.1 dve juhve vasāhomahavanī dvitīyā /
VārŚS, 1, 6, 6, 6.1 yathākāmyājyabhāgayor homaḥ //
VārŚS, 1, 6, 6, 15.1 muṣṭinā śamitā vapoddharaṇam abhidhāyāsta ā vapāyā homāt //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 7, 7.1 reḍ asīti svadhitinā vasāhomaṃ prayauti //
VārŚS, 1, 6, 7, 12.1 ghṛtaṃ ghṛtapāvāna ity ardharce yājyāyā vasāhomaṃ juhoti //
VārŚS, 1, 6, 7, 29.1 ūrdhvaṃ svaruhomāt prāg anudeśād yūpo nopaspṛśyaḥ //
VārŚS, 2, 1, 8, 11.1 agnihomacitihomān juhoti //
VārŚS, 2, 1, 8, 11.1 agnihomacitihomān juhoti //
VārŚS, 2, 1, 8, 12.1 agne kahyeti pañcāgnihomāḥ //
VārŚS, 2, 1, 8, 15.1 yo apsv antar agnir iti pañca citihomāḥ //
VārŚS, 3, 2, 1, 27.1 atigrāhyāṇāṃ prayukte 'grāyaṇe pātraprayojanaṃ prātaḥsavane grahaṇaṃ ca māhendram anu homaḥ //
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
VārŚS, 3, 2, 6, 51.0 ekasminn ardharce sarveṣāṃ yājyāyā vasāhomaṃ juhoti //
VārŚS, 3, 2, 6, 52.0 samāsicya digghomam //
VārŚS, 3, 3, 2, 9.0 uttarottaraiḥ paryāyair homagrahāṇi sarvatra //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
ĀpDhS, 2, 3, 12.0 gṛhamedhinor yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktāḥ //
ĀpDhS, 2, 7, 14.1 purāgnihotrasya homād upāṃśu japet /
ĀpDhS, 2, 15, 14.0 na kṣāralavaṇahomo vidyate //
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
ĀpDhS, 2, 22, 17.0 tasyāraṇyenaivāta ūrdhvaṃ homo vṛttiḥ pratīkṣācchādanaṃ ca //
Āpastambagṛhyasūtra
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
ĀpGS, 5, 7.1 homaś cottarayā //
ĀpGS, 5, 10.1 homaś cottarayā //
ĀpGS, 7, 10.1 madhye homaḥ //
ĀpGS, 7, 12.1 uttarārdhapūrvārdhe homaḥ //
ĀpGS, 8, 3.1 striyānupetena kṣāralavaṇāvarānnasaṃsṛṣṭasya ca homaṃ paricakṣate //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 12.1 yo homakālaḥ so 'ṅgānām //
ĀpŚS, 6, 7, 3.1 unnīyamāna ubhau vācaṃ yacchata ā homāt //
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 6, 13, 7.1 āhavanīye homo nāparayoḥ //
ĀpŚS, 6, 13, 9.1 sarve vā ete homārthā ādhīyante /
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 8, 7.1 juhūvad vasāhomahavanīm upabhṛdvat pṛṣadājyadhānīm /
ĀpŚS, 7, 17, 3.1 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
ĀpŚS, 7, 19, 3.0 muṣṭinā śamitā vapoddharaṇam apidhāyāsta ā vapāyā homāt //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 25, 1.0 apāṃ tvauṣadhīnāṃ rasaṃ gṛhṇāmīti vasāhomahavanyāṃ vasāhomaṃ gṛhṇāti //
ĀpŚS, 7, 25, 1.0 apāṃ tvauṣadhīnāṃ rasaṃ gṛhṇāmīti vasāhomahavanyāṃ vasāhomaṃ gṛhṇāti //
ĀpŚS, 7, 25, 4.0 śrīr asīti pārśvena vasāhomaṃ prayauti //
ĀpŚS, 7, 25, 10.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
ĀpŚS, 18, 2, 19.1 dākṣiṇau homau hutvā //
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 9, 15.1 vyuṣṭāyāṃ purāgnihotrād apāmārgahomena caranti //
ĀpŚS, 18, 12, 15.1 ṣoḍaśa saptadaśa vā homā hūyante //
ĀpŚS, 18, 13, 19.1 apo devīr madhumatīr agṛhṇann iti sarvatra home grahaṇe cānuṣajati //
ĀpŚS, 18, 13, 20.1 rāṣṭradā stha rāṣṭraṃ datta svāheti homasaṃyukte /
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 19, 9.1 atra vā nāmavyatiṣañjanīyau homau juhuyāt //
ĀpŚS, 19, 13, 10.1 barhiṣaḥ sambharaṇādi pāśukaṃ karma pratipadyate samānam ā vapāyā homāt //
ĀpŚS, 19, 13, 18.1 tasya sviṣṭakṛtam anu homaḥ //
ĀpŚS, 20, 11, 12.0 dadbhyaḥ svāhā hanūbhyāṃ svāhety aṅgahomān //
ĀpŚS, 20, 11, 14.0 oṣadhībhyaḥ svāhā mūlebhyaḥ svāhety oṣadhihomān //
ĀpŚS, 20, 11, 15.0 vanaspatibhyaḥ svāheti vanaspatihomān //
ĀpŚS, 20, 11, 17.0 kūpyābhyaḥ svāhādbhyaḥ svāhety apāṃ homān //
ĀpŚS, 20, 12, 3.1 prāṇāya svāhā vyānāya svāheti saṃtatihomān //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
ĀpŚS, 20, 12, 9.1 bhūtāya svāhā bhaviṣyate svāheti bhūtābhavyau homau //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 4.1 kṛtākṛtam ājyahomeṣu paristaraṇam //
ĀśvGS, 1, 9, 4.1 tasyāgnihotreṇa prāduṣkaraṇahomakālau vyākhyātau //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 12.1 prātaś cā vapāhomāt //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 3, 1, 4, 6.1 athāto homasyaiva /
ŚBM, 3, 8, 3, 13.2 juhvāṃ copabhṛti ca vasāhomahavanyāṃ samavattadhānyām atha hiraṇyaśakalāvavadadhāti juhvāṃ copabhṛti ca //
ŚBM, 3, 8, 3, 20.1 atha vasāhomaṃ gṛhṇāti /
ŚBM, 3, 8, 3, 30.1 antareṇārdharcau yājyāyai vasāhomaṃ juhoti /
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 35.1 atha yadvasāhomasya pariśiṣyate /
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 4, 8.1 te māhendrasyaivānu homaṃ hūyante /
ŚBM, 4, 5, 4, 8.6 tasmān māhendrasyaivānu homaṃ hūyante //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 14.1 athāpāmārgahomaṃ juhoti /
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
ŚāṅkhGS, 1, 9, 19.1 vyākhyātaḥ pratiśrute homakalpaḥ //
ŚāṅkhGS, 1, 10, 7.1 huto 'gnihotrahomenāhuto balikarmaṇā /
ŚāṅkhGS, 2, 14, 2.0 vyākhyāto homakalpaḥ //
ŚāṅkhGS, 5, 4, 3.0 homātikrame //
ŚāṅkhGS, 5, 4, 6.0 yāvanto homās tāvatīr hutvā pūrvavaddhomaḥ //
ŚāṅkhGS, 5, 4, 6.0 yāvanto homās tāvatīr hutvā pūrvavaddhomaḥ //
ŚāṅkhGS, 5, 7, 4.0 mahāvyāhṛtibhir hutvā pūrvavaddhomaḥ //
ŚāṅkhGS, 5, 8, 5.0 yady asamāpte home pavitre naśyete //
ŚāṅkhGS, 5, 10, 6.0 madhyāvarṣe 'ṣṭake tisro vā bhavanti pitṛyajñavaddhomaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgveda
ṚV, 1, 9, 9.2 homagantāram ūtaye //
ṚV, 1, 84, 18.2 kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ //
Ṛgvidhāna
ṚgVidh, 1, 2, 2.1 tasmād dvijaḥ praśāntātmā japahomaparāyaṇaḥ /
ṚgVidh, 1, 2, 3.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
Arthaśāstra
ArthaŚ, 4, 3, 5.1 balihomasvastivācanaiḥ parvasu cāgnipūjāḥ kārayet //
Buddhacarita
BCar, 1, 83.2 akuruta japahomamaṅgalādyāḥ paramabhavāya sutasya devatejyāḥ //
BCar, 8, 72.1 samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau /
Carakasaṃhitā
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Śār., 4, 37.2 ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṃ vidyāt /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 47.3 tathā taṇḍulabalihomaḥ satatam ubhayakālaṃ kriyeta ā nāmakarmaṇaḥ /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 3, 314.2 japahomapradānena vedānāṃ śravaṇena ca //
Mahābhārata
MBh, 1, 27, 16.5 kena kāmena cārabdhaṃ bhavadbhir homakarma ca /
MBh, 1, 64, 38.2 japahomaparān siddhān dadarśa paravīrahā //
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 146, 24.3 āśramāścāgnisaṃskārā japahomavratāni ca /
MBh, 1, 148, 5.7 atra mantraiśca homaiśca bhojanaiśca sa rākṣasaḥ /
MBh, 1, 212, 1.306 tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam /
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
MBh, 2, 16, 21.1 maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ /
MBh, 2, 32, 17.1 iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ /
MBh, 3, 27, 6.2 homavelāṃ kuruśreṣṭha samprajvalitapāvakām //
MBh, 3, 145, 26.1 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam /
MBh, 3, 149, 24.1 balihomanamaskārair mantraiś ca bharatarṣabha /
MBh, 3, 149, 36.2 bhaikṣahomavratair hīnās tathaiva guruvāsinām //
MBh, 3, 222, 6.2 vidyāvīryaṃ mūlavīryaṃ japahomas tathāgadāḥ //
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 81, 26.1 mantrāhutimahāhomair hūyamānaśca pāvakaḥ /
MBh, 5, 138, 24.2 japair homaiśca saṃyukto maṅgalaiśca pṛthagvidhaiḥ //
MBh, 5, 139, 34.2 japair homaiśca saṃyukto brahmatvaṃ kārayiṣyati //
MBh, 5, 140, 8.2 japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm //
MBh, 5, 193, 32.2 dhvajaiḥ patākābhir alaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam //
MBh, 7, 124, 12.2 svavartmani sthitaṃ vīra japahomeṣu vartate //
MBh, 7, 172, 84.2 ījivāṃstvaṃ japair homair upahāraiśca mānada //
MBh, 8, 24, 138.3 pūjopahārabalibhir homamantrapuraskṛtaiḥ //
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 12, 2, 20.2 jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā //
MBh, 12, 28, 35.1 nauṣadhāni na śāstrāṇi na homā na punar japāḥ /
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 59, 65.2 vidvadbhir ekībhāvaśca prātarhomavidhijñatā //
MBh, 12, 103, 4.1 prāyaścittavidhiṃ cātra japahomāṃśca tadvidaḥ /
MBh, 12, 136, 148.2 mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ //
MBh, 12, 159, 19.2 dhanena vaiśyaḥ śūdraśca mantrair homaiśca vai dvijaḥ //
MBh, 12, 186, 11.1 homakāle tathā juhvann ṛtukāle tathā vrajan /
MBh, 13, 10, 44.3 śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām //
MBh, 13, 16, 61.1 japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ /
MBh, 13, 44, 24.1 bandhubhiḥ samanujñāto mantrahomau prayojayet /
MBh, 13, 65, 12.1 tilahomaparā viprāḥ sarve saṃyatamaithunāḥ /
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 72, 38.1 vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām /
MBh, 13, 77, 8.1 sāyaṃ prātaśca satataṃ homakāle mahāmate /
MBh, 13, 100, 10.1 prajānāṃ pataye caiva pṛthagghomo vidhīyate /
MBh, 13, 107, 3.1 tapasā brahmacaryeṇa japair homaistathauṣadhaiḥ /
MBh, 13, 107, 27.1 śāntihomāṃśca kurvīta sāvitrāṇi ca kārayet /
MBh, 13, 130, 6.2 agnihotraparispanda iṣṭihomavidhistathā //
MBh, 13, 130, 14.1 teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam /
MBh, 13, 148, 15.1 homakāle yathā vahniḥ kālam eva pratīkṣate /
MBh, 14, 95, 28.1 yajñān dīkṣāstathā homān yaccānyanmṛgayāmahe /
Manusmṛti
ManuS, 2, 27.1 gārbhair homair jātakarmacauḍamauñjīnibandhanaiḥ /
ManuS, 2, 28.1 svādhyāyena vratair homais traividyenejyayā sutaiḥ /
ManuS, 2, 105.2 nānurodho 'sty anadhyāye homamantreṣu caiva hi //
ManuS, 3, 70.2 homo daivo balir bhauto nṛyajño 'tithipūjanam //
ManuS, 3, 74.1 japo 'huto huto homaḥ prahuto bhautiko baliḥ /
ManuS, 3, 81.1 svādhyāyenārcayetarṣīn homair devān yathāvidhi /
ManuS, 3, 84.2 ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham //
ManuS, 3, 240.1 home pradāne bhojye ca yad ebhir abhivīkṣyate /
ManuS, 3, 282.1 na paitṛyajñīyo homo laukike 'gnau vidhīyate /
ManuS, 4, 150.1 sāvitrān śāntihomāṃś ca kuryāt parvasu nityaśaḥ /
ManuS, 6, 34.1 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
ManuS, 10, 111.1 japahomair apaity eno yājanādhyāpanaiḥ kṛtam /
ManuS, 11, 34.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
ManuS, 11, 120.1 hutvāgnau vidhivaddhomān antataś ca samaity ṛcā /
ManuS, 11, 201.2 homāś ca sakalā nityam apāṅktyānāṃ viśodhanam //
ManuS, 11, 223.1 mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham /
ManuS, 11, 227.2 anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet //
Rāmāyaṇa
Rām, Bā, 50, 27.2 ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ //
Rām, Bā, 52, 13.2 āyattam agnihotraṃ ca balir homas tathaiva ca //
Rām, Bā, 73, 19.2 vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ /
Rām, Ār, 1, 5.2 balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam //
Rām, Ār, 9, 11.1 homakāle tu samprāpte parvakāleṣu cānagha /
Rām, Yu, 67, 8.1 caruhomasamiddhasya vidhūmasya mahārciṣaḥ /
Rām, Yu, 69, 24.2 hūyamānaḥ prajajvāla homaśoṇitabhuk tadā //
Rām, Yu, 69, 25.1 so 'rciḥpinaddho dadṛśe homaśoṇitatarpitaḥ /
Rām, Yu, 71, 13.2 caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati //
Rām, Utt, 30, 12.1 tasmiṃśced asamāpte tu japyahome vibhāvasoḥ /
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
Śvetāśvataropaniṣad
ŚvetU, 5, 11.1 saṃkalpanasparśanadṛṣṭihomair grāsāmbuvṛṣṭyā cātmavivṛddhijanma /
Agnipurāṇa
AgniPur, 10, 20.2 nikumbhilāyāṃ homādi kurvantaṃ taṃ hi lakṣmaṇaḥ //
Amarakośa
AKośa, 2, 419.2 pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 64.1 yāti pāpo 'lpaphalatāṃ dānahomajapādibhiḥ /
AHS, Utt., 3, 41.2 hantukāmaṃ jayeddhomaiḥ siddhamantrapravartitaiḥ //
AHS, Utt., 3, 59.2 yuñjyāt tathā baliṃ homaṃ snapanaṃ mantratantravit //
AHS, Utt., 4, 8.1 homamantrabalījyānāṃ viguṇaṃ parikarma ca /
AHS, Utt., 5, 1.3 bhūtaṃ jayed ahiṃsecchaṃ japahomabalivrataiḥ /
AHS, Utt., 5, 21.2 dineṣu balihomādīn prayuñjīta cikitsakaḥ //
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
DKCar, 2, 8, 67.0 sarvamastu sauvarṇameva homasādhanam //
Kātyāyanasmṛti
KātySmṛ, 1, 486.1 pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam /
KātySmṛ, 1, 960.1 pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā /
Kūrmapurāṇa
KūPur, 1, 1, 51.2 vratopavāsaniyamair homair brāhmaṇatarpaṇaiḥ //
KūPur, 1, 2, 15.1 ye yajanti japair homair devadevaṃ maheśvaram /
KūPur, 1, 2, 41.1 homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
KūPur, 1, 26, 14.1 dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ /
KūPur, 1, 28, 8.1 snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathārcanam /
KūPur, 1, 44, 12.1 ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
KūPur, 2, 12, 12.1 agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
KūPur, 2, 14, 78.2 upākarmaṇi karmānte homamantreṣu caiva hi //
KūPur, 2, 18, 9.2 home japye viśeṣeṇa tasmāt snānaṃ samācaret //
KūPur, 2, 21, 48.1 adhītanāśanaścaiva snānahomavivarjitaḥ /
KūPur, 2, 22, 45.1 yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā /
KūPur, 2, 22, 45.2 prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavat //
KūPur, 2, 22, 87.1 na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate /
KūPur, 2, 24, 5.1 sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ /
KūPur, 2, 28, 28.1 homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
KūPur, 2, 33, 59.2 homāśca śākalā nityamapāṅktānāṃ viśodhanam //
KūPur, 2, 34, 3.1 yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam /
KūPur, 2, 36, 33.1 daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ /
KūPur, 2, 36, 55.1 śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
KūPur, 2, 39, 65.2 homāccaivopavāsācca śuklatīrthe mahat phalam //
KūPur, 2, 42, 8.1 śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 32.2 jñānamadhyāpanaṃ homo dhyānaṃ yajñastapaḥ śrutam //
LiPur, 1, 26, 36.2 tasmāduditahomasthaṃ bhasitaṃ pāvanaṃ śubham //
LiPur, 1, 29, 82.2 yajñaiś ca dānairvividhaiś ca homairlabdhaiścaśāstrairvividhaiś ca vedaiḥ //
LiPur, 1, 30, 32.3 yajñair homair vratair vedair yogaśāstrair nirodhanaiḥ //
LiPur, 1, 62, 21.1 dhyāyansanātanaṃ viṣṇuṃ japahomaparāyaṇaḥ /
LiPur, 1, 75, 17.2 dharmādharmau japo homo dhyānināṃ saṃnidhiḥ sadā //
LiPur, 1, 85, 189.1 teṣāṃ tu daśasāhasraṃ homamāyuṣyavardhanam /
LiPur, 1, 88, 94.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
LiPur, 2, 5, 41.2 yajñahomārcanaiścaiva tarpayāmi surottamān //
LiPur, 2, 6, 10.1 vedaghoṣastathā viprā homadhūmastathaiva ca /
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 21, 36.2 homaṃ ca caruṇā kuryādyathāvibhavavistaram //
LiPur, 2, 21, 51.2 pratyekamaṣṭottaraśataṃ diśā homaṃ tu kārayet //
LiPur, 2, 22, 70.2 yatnena sādhayitvaiva paścāddhomaṃ ca kārayet //
LiPur, 2, 22, 78.1 pūjāhomādikaṃ sarvaṃ dattvārghyaṃ ca pradakṣiṇam /
LiPur, 2, 23, 25.2 nābhau homaṃ tu kartavyaṃ janayitvā yathākramam //
LiPur, 2, 25, 3.1 nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam /
LiPur, 2, 25, 14.2 pūjayenmūlamantreṇa paścāddhomaṃ samācaret //
LiPur, 2, 25, 107.2 ahiṃsakaṃ careddhomaṃ sādhako muktikāṅkṣakaḥ //
LiPur, 2, 25, 109.2 bāhyahomapradātā tu pāṣāṇe darduro bhavet //
LiPur, 2, 26, 21.2 bhāvayetpūjayeccāpi vahnau homaṃ ca kārayet //
LiPur, 2, 26, 22.1 homaśca pūrvavatsarvo mantrabhedaśca kīrtitaḥ /
LiPur, 2, 28, 53.1 evaṃ likhitvā paścācca homakarma samācaret /
LiPur, 2, 28, 53.2 pradhānahomaṃ gāyatryā svāhā śakrāya vahnaye //
LiPur, 2, 28, 56.2 sarvahomāgrahome ca samit pālāśam ucyate /
LiPur, 2, 28, 56.2 sarvahomāgrahome ca samit pālāśam ucyate /
LiPur, 2, 28, 57.3 samiddhomaśca caruṇā ghṛtasya ca yathākramam /
LiPur, 2, 28, 59.9 gāyatryā ca pradhānasya samiddhomastathaiva ca /
LiPur, 2, 28, 61.3 ayaṃ viśeṣaḥ kathito homamārgaḥ suśobhanaḥ /
LiPur, 2, 28, 63.1 dūrvāhomaḥ praśasto 'yaṃ vāstuhomaśca sarvathā /
LiPur, 2, 28, 63.1 dūrvāhomaḥ praśasto 'yaṃ vāstuhomaśca sarvathā /
LiPur, 2, 28, 72.2 home pravartamāne ca pūrvadiksthānamadhyame //
LiPur, 2, 29, 7.2 pūrvavacchivapūjā ca homaścaiva yathākramam //
LiPur, 2, 30, 9.2 homaśca pūrvavat prokto yathāvanmunisattamāḥ //
LiPur, 2, 32, 1.2 japahomārcanādānābhiṣekādyaṃ ca pūrvavat /
LiPur, 2, 33, 8.2 pūrvavajjapahomādyaṃ tulābhāravadācaret //
LiPur, 2, 34, 3.1 aṣṭadikṣvaṣṭakuṇḍeṣu pūrvavaddhomamācaret /
LiPur, 2, 35, 9.2 athaikāgnividhānena homaṃ kuryādyathāvidhi //
LiPur, 2, 36, 5.2 ārādhya vidhinā devīṃ pūrvavaddhomam ācaret //
LiPur, 2, 44, 5.1 pūjayitvā vidhānena paścāddhomaṃ samācaret /
LiPur, 2, 45, 12.2 ādau kṛtvā samiddhomaṃ caruṇā ca pṛthakpṛthak //
LiPur, 2, 47, 46.2 utsavaśca prakartavyo homayāgabaliḥ kramāt //
LiPur, 2, 47, 47.2 homaśca pūrvavatprokto nityamabhyarcya śaṅkaram //
LiPur, 2, 47, 48.1 devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu /
LiPur, 2, 49, 4.1 tilair homaḥ prakartavyo dadhimadhvājyasaṃyutaiḥ /
LiPur, 2, 49, 5.1 vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ /
LiPur, 2, 49, 9.2 sidhyate cābdahomena kṣaudrājyadadhisaṃyutam //
LiPur, 2, 49, 10.1 yavakṣīrājyahomena jātitaṇḍulakena vā /
LiPur, 2, 49, 11.1 dadhnā puṣṭirnṛpāṇāṃ ca kṣīrahomena śāntikam /
LiPur, 2, 49, 12.1 rājayakṣmā tilair homānnaśyate vatsareṇa tu /
LiPur, 2, 49, 12.2 yavahomena cāyuṣyaṃ ghṛtena ca jayastadā //
LiPur, 2, 49, 15.1 kevalaṃ ghṛtahomena sarvarogakṣayaḥ smṛtaḥ /
LiPur, 2, 50, 35.2 hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet //
LiPur, 2, 52, 7.2 homaṃ ca vidhinā vahnau punareva samācaret //
LiPur, 2, 54, 4.2 agnau homaśca vipulo yathāvadanupūrvaśaḥ //
Matsyapurāṇa
MPur, 7, 25.1 homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet /
MPur, 22, 29.1 śrāddhe dāne tathā home svādhyāye jalasaṃnidhau /
MPur, 52, 14.1 svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi /
MPur, 52, 25.2 dānairvratopavāsaiśca japahomādinā naraḥ //
MPur, 59, 10.2 vanaspateśca vidvadbhirhomaḥ kāryo dvijātibhiḥ //
MPur, 59, 15.1 homaśca sarṣapaiḥ kāryo yavaiḥ kṛṣṇatilaistathā /
MPur, 61, 54.1 homaṃ kṛtvā tataḥ paścādvarjayenmānavaḥ phalam /
MPur, 68, 18.2 yavakṛṣṇatilairhomaḥ kartavyo'ṣṭaśataṃ punaḥ //
MPur, 69, 43.2 caturbhirbahvṛcairhomastatra kārya udaṅmukhaiḥ //
MPur, 73, 9.1 pītāṅgarāgavasano ghṛtahomaṃ tu kārayet /
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 83, 40.1 svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate /
MPur, 85, 4.1 homajāgaraṇaṃ tadvallokapālādhivāsanam /
MPur, 89, 6.1 adhivāsanapūrvaṃ ca tadvaddhomasurārcanam /
MPur, 91, 6.1 śeṣaṃ tu pūrvavatkuryāddhomajāgaraṇādikam /
MPur, 93, 4.2 grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet //
MPur, 93, 26.2 homaṃ samārabhetsarpiryavavrīhitilādinā //
MPur, 93, 31.2 mantrairdaśāhutīrhutvā homaṃ vyāhṛtibhistataḥ //
MPur, 93, 33.1 hutvā ca tāṃścarūnsamyaktato homaṃ samācaret /
MPur, 93, 33.2 ākṛṣṇeti ca sūryāya homaḥ kāryo dvijanmanā //
MPur, 93, 38.1 ā vo rājeti rudrasya balihomaṃ samācaret /
MPur, 93, 40.1 tathā yamasya cāyaṃ gauriti homaḥ prakīrtitaḥ /
MPur, 93, 44.2 prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ //
MPur, 93, 49.2 pūrṇakumbhena tenaiva homānte prāgudaṅmukham //
MPur, 93, 100.1 pūrvavatkumbhamāmantrya tadvaddhomaṃ samācaret /
MPur, 93, 120.2 homamantrāsta evoktāḥ khāne dāne tathaiva ca /
MPur, 93, 135.1 pañcabhiḥ saptabhirvāpi homaḥ kāryo'tra pūrvavat /
MPur, 93, 148.2 amitrāṇyapi mitrāṇi homo'yaṃ pāpanāśanaḥ //
MPur, 93, 150.1 homaṃ kuryustato viprā raktamālyānulepanāḥ /
MPur, 167, 16.2 japahomaparaḥ śāntastapo ghoraṃ samāsthitaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 121.1 balipradānairhomaiśca mantrauṣadhisamanvitaiḥ /
NāṭŚ, 3, 84.2 agnau homaṃ tataḥ kuryānmantrāhūtipuraskṛtam //
NāṭŚ, 3, 90.1 homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam /
Suśrutasaṃhitā
Su, Śār., 4, 87.1 japavratabrahmacaryahomādhyayanasevinam /
Su, Ka., 5, 12.2 pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ //
Su, Utt., 37, 15.2 ijyāñjalinamaskārajapahomavratādibhiḥ //
Su, Utt., 39, 266.2 abhiśāpābhicārotthau jvarau homādinā jayet //
Su, Utt., 60, 29.1 japaiḥ saniyamair homairārabheta cikitsitum /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 2, 6, 43.1 vāsudeve mano yasya japahomārcanādiṣu /
ViPur, 3, 9, 21.1 devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam /
ViPur, 3, 12, 20.1 homadevārcanādyāsu kriyāsvācamane tathā /
ViPur, 3, 12, 29.2 balimaṅgalajapyādau na home na mahājane //
ViPur, 3, 12, 32.1 catuṣpathānnamaskuryāt kāle homaparo bhavet /
ViPur, 3, 15, 33.2 mama tṛptiṃ prayāntvagnihomāpyāyitamūrtayaḥ //
ViPur, 3, 18, 56.1 homairjapaistathā dānairupavāsaiśca bhaktitaḥ /
ViPur, 5, 10, 40.1 samarcite kṛte home bhojiteṣu dvijātiṣu /
Viṣṇusmṛti
ViSmṛ, 1, 6.1 udgātrāntro homaliṅgo bījauṣadhimahāphalaḥ /
ViSmṛ, 20, 45.1 nauṣadhāni na mantrāś ca na homā na punar japāḥ /
ViSmṛ, 22, 6.1 āśauce homadānapratigrahasvādhyāyā nivartante //
ViSmṛ, 54, 10.1 anudakamūtrapurīṣakaraṇe sacailaṃ snānaṃ mahāvyāhṛtihomaśca //
ViSmṛ, 55, 6.1 trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ //
ViSmṛ, 56, 2.1 yeṣāṃ japyaiśca homaiśca dvijātayaḥ pāpebhyaḥ pūyante //
ViSmṛ, 59, 22.1 homo daivaḥ //
ViSmṛ, 71, 86.1 parvasu ca śāntihomān kuryāt //
ViSmṛ, 85, 2.1 japyahomatapāṃsi ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 102.1 balikarmasvadhāhomasvādhyāyātithisatkriyāḥ /
YāSmṛ, 3, 310.2 tatra tatra tilair homo gāyatryā vācanaṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 24.1 snānabhojanahomeṣu japoccāre ca vāgyataḥ /
BhāgPur, 11, 19, 34.1 śaucaṃ japas tapo homaḥ śraddhātithyaṃ madarcanam /
Bhāratamañjarī
BhāMañj, 13, 1640.2 homāvaśeṣapayasā nīvāraprasavena ca //
Devīkālottarāgama
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
Garuḍapurāṇa
GarPur, 1, 9, 2.1 dviguṇaṃ putrake homaṃ triguṇaṃ sādhake matam /
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
GarPur, 1, 12, 5.1 homakarmaṇi caiteṣāṃ svāhāntamupakalpayet /
GarPur, 1, 12, 12.1 nityamevaṃvidhaṃ homaṃ naimitte dviguṇaṃ bhavet /
GarPur, 1, 22, 14.2 ekaikasya śataṃ homā hatyevaṃ pañca homayet //
GarPur, 1, 24, 10.2 lakṣajapyācca homācca tripurā siddhidā bhavet //
GarPur, 1, 29, 6.1 āsanaṃ mūrtimantraṃ ca homādyaṅgaṣaḍaṅgakam /
GarPur, 1, 37, 8.2 ayutadvayahomena sarvakāmānavāpnuyāt //
GarPur, 1, 42, 15.1 homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā /
GarPur, 1, 48, 8.2 śiraḥsthāne tu devasya ācāryo homamācaret //
GarPur, 1, 48, 23.1 homadravyāṇi vāyavye kuryātsopaskarāṇi ca /
GarPur, 1, 48, 80.2 tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam //
GarPur, 1, 48, 86.1 evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ /
GarPur, 1, 48, 89.1 mūrdhābhava tathā mūrdhni ālagnāddhomamācaret /
GarPur, 1, 50, 7.2 home japye viśeṣeṇa tasmātsnānaṃ samācaret //
GarPur, 1, 89, 37.2 tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ //
GarPur, 1, 96, 12.2 balikarmasvadhāhomasvādhyāyātithisatkriyāḥ //
GarPur, 1, 101, 5.1 sthāpayed grahavarṇāni homārthaṃ pralikhetpaṭe /
GarPur, 1, 107, 4.2 sandhyā snānaṃ japo homo devātithyādipūjanam //
GarPur, 1, 112, 12.1 vedavedāṅgatattvajño japahomaparāyaṇaḥ /
GarPur, 1, 124, 12.2 pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ //
GarPur, 1, 127, 11.2 na dānaṃ na japo homo na cānyatsukṛtaṃ kvacit //
GarPur, 1, 129, 16.1 pūjayet tilahomaiśca ete pūjyā gaṇāstathā /
GarPur, 1, 133, 5.2 japahomasamāyuktaḥ kanyāṃ vā bhojayetsadā //
GarPur, 1, 137, 6.2 ghṛtahomaścaturmāsaṃ kṛsaraṃ ca nivedayet //
Kathāsaritsāgara
KSS, 2, 2, 10.2 homaiḥ sa sādhayāmāsa kālanemiḥ kṛtavrataḥ //
KSS, 2, 3, 37.1 utkṛtyātha svamāṃsāni homakarma sa cākarot /
KSS, 2, 5, 65.2 atas tavāpi homena sādhayāmo vayaṃ sutam //
KSS, 2, 5, 66.2 homaṃ cakrustatastasya vaṇijo jātavānsutaḥ //
Kālikāpurāṇa
KālPur, 55, 73.2 tilairhomaṃ caret tasyāṃ sahasratritayaṃ japet //
Mātṛkābhedatantra
MBhT, 3, 17.3 vada me parameśāna homakuṇḍaṃ tu kīdṛśam //
MBhT, 3, 21.1 trikoṇaṃ pādajātasya homakuṇḍaṃ sureśvari /
MBhT, 3, 23.2 homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam //
MBhT, 3, 24.1 yena homaprasādena sākṣād brahmamayo bhavet /
MBhT, 3, 24.2 viprasya cāhutihomaṃ vijñātavyaṃ catuṣṭayam //
MBhT, 3, 27.1 bāhyakuṇḍaṃ bāhyahome eva hi suravandite /
MBhT, 3, 28.1 bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ /
MBhT, 3, 28.2 jñānahome mokṣasiddhir labhate nātra saṃśayaḥ //
MBhT, 5, 12.2 taddaśāṃśaṃ maheśāni homaṃ kuryād vicakṣaṇaḥ //
MBhT, 5, 13.1 homakarmādyaśaktaś ced dviguṇaṃ japam ācaret /
MBhT, 8, 21.2 homasya dakṣiṇā kāryā tadā vighnair na lipyate //
MBhT, 9, 11.1 homasya dravyaṃ deveśi śṛṇu matprāṇavallabhe /
MBhT, 11, 8.1 pūjayed bahuyatnena tato homādikaṃ caret /
MBhT, 12, 29.1 sākṣāddhomo maheśāni śivasya pūjanād bhavet /
MBhT, 12, 51.2 bahujāpāt tathā homāt kāyakleśādivistarāt /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 21.2, 4.0 na pāñcabhautikam tejobhūto homādiḥ prāpnuyāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.2 na saparṇā nātiyāmā homeṣu tu vijānatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Rasahṛdayatantra
RHT, 19, 42.2 japahomadevatārcananirataḥ pumāniti dhārayet //
Rasaratnasamuccaya
RRS, 6, 31.1 aghoreṇa rasāṅkuśyā homānte śiṣyamāhvayet /
Rasaratnākara
RRĀ, V.kh., 1, 43.1 aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet /
Rasārṇava
RArṇ, 2, 78.1 tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu /
Tantrasāra
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 3, 289.2 adhvakᄆptir yāgavidhir homajapyasamādhayaḥ //
TĀ, 4, 115.1 snānaśuddhyarcanāhomadhyānajapyādiyogataḥ /
TĀ, 4, 202.2 udrecayanto gacchanti homakarmanimittatām //
TĀ, 4, 204.1 japyādau homaparyante yadyapyekaikakarmaṇi /
TĀ, 6, 107.1 grāsamokṣāntare snānadhyānahomajapādikam /
TĀ, 7, 39.2 japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ //
TĀ, 12, 11.2 kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ //
TĀ, 12, 13.1 tathārcanajapadhyānahomavratavidhikramāt /
TĀ, 16, 82.1 homādhikaraṇatvena vahnāvahamavasthitaḥ /
TĀ, 20, 8.1 yo gurur japahomārcādhyānasiddhatvam ātmani /
TĀ, 21, 55.1 iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.2 balidānaṃ tato homaṃ prāṇāyāmaṃ tato japam //
Ānandakanda
ĀK, 1, 2, 260.2 tato homālayaṃ prāpya samācamya ca deśikaḥ //
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 39.2 daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam //
ĀK, 1, 3, 66.2 pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam //
ĀK, 1, 3, 67.1 tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ /
ĀK, 1, 3, 77.2 tarpaṇaṃ cātha homaṃ ca dhyānaṃ kuryācca pūrvavat //
Dhanurveda
DhanV, 1, 14.2 saṃtarpya dānahomābhyāṃ surān śāstravidhānataḥ //
DhanV, 1, 170.2 astrāṇāṃ karmasiddhyarthaṃ japahomavidhānataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 13.1 upavāse jape home tīrthe devārcane ca yat /
GokPurS, 2, 62.2 phalādhikyaṃ jape home dvijārcādau vrateṣu ca //
Haribhaktivilāsa
HBhVil, 1, 16.1 dhūpo dīpaś ca naivedyaṃ pānaṃ homo balikriyā /
HBhVil, 1, 41.1 nigrahānugrahe śakto homamantraparāyaṇaḥ /
HBhVil, 1, 44.1 puraścaraṇakṛddhomamantrasiddhaḥ prayogavit /
HBhVil, 1, 208.1 siddhaḥ sidhyati kālena sādhyas tu japahomataḥ /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 42.1 śatārdhahome kuṇḍaṃ syād ūrdhvamuṣṭikaronmitam //
HBhVil, 2, 43.1 śatahome'ratnimātram sahasre pāṇinā mitam /
HBhVil, 2, 44.1 homas tv adhikasaṅkhyākaḥ kuṇḍe vai nyūnasaṅkhyayā /
HBhVil, 2, 47.2 hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi //
HBhVil, 2, 87.1 tato dīkṣāṅgahomārthaṃ kuṇḍalasya ca sarvataḥ /
HBhVil, 2, 103.1 karṣamātraṃ ghṛtaṃ home śuktimātraṃ payaḥ smṛtam /
HBhVil, 2, 162.3 nityahomavidhānaṃ ca balidānaṃ yathāvidhi //
HBhVil, 2, 225.1 evaṃ tu samayān śrāvya paścāddhomaṃ tu kārayet /
HBhVil, 2, 229.1 homānte dīkṣitaḥ paścād dāpayed gurudakṣiṇām /
HBhVil, 3, 80.2 vāsudeve mano yasya japahomārcanādiṣu /
HBhVil, 3, 103.2 japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ //
HBhVil, 3, 241.3 home jape viśeṣeṇa tasmāt snānaṃ samācaret //
HBhVil, 4, 150.1 japahomopavāseṣu dhautavastradharo bhavet /
HBhVil, 4, 164.2 dānam ācamanaṃ homaṃ bhojanaṃ devatārcanam /
HBhVil, 4, 177.3 matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ /
HBhVil, 4, 178.2 yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam /
HBhVil, 4, 200.1 yajñadānatapaścaryājapahomādikaṃ ca yat /
HBhVil, 5, 63.1 bhūtaśuddhiṃ vinā kartur japahomādikāḥ kriyāḥ /
HBhVil, 5, 380.2 yatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet //
HBhVil, 5, 420.2 tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet //
Janmamaraṇavicāra
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
JanMVic, 1, 180.1 vinā yāgaṃ vinā homaṃ vinā mūrtiparigraham /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 17, 2.0 homaḥ vaśāśabdabhāvāt //
Mugdhāvabodhinī
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 39.1 saṃdhyāsnānaṃ japo homo devatātithipūjanam /
ParDhSmṛti, 1, 46.2 atithir yasya bhagnāśas tasya homo nirarthakaḥ //
ParDhSmṛti, 2, 5.1 japyaṃ devārcanaṃ homaṃ svādhyāyaṃ caivam abhyaset /
ParDhSmṛti, 6, 42.1 punar lepanakhātena homajapyena śudhyati /
ParDhSmṛti, 6, 54.1 upavāso vrataṃ homo dvijasampāditāni vai /
ParDhSmṛti, 10, 40.2 japahomadayādānaiḥ śudhyante brāhmaṇādayaḥ //
ParDhSmṛti, 12, 23.1 snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.1 ṛgyajuḥsāmavihitair mantrair homaparāyaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 37.1 cāturvarṇe pralīne tu naṣṭe homabalikrame /
SkPur (Rkh), Revākhaṇḍa, 11, 85.1 naṣṭahomasvadhākāre yugānte samupasthite /
SkPur (Rkh), Revākhaṇḍa, 21, 47.2 snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham //
SkPur (Rkh), Revākhaṇḍa, 28, 124.2 daśāṃśena tu rājendra homaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 29, 28.1 homena cākṣayaḥ svargo japādāyurvivardhate /
SkPur (Rkh), Revākhaṇḍa, 35, 18.1 vratairniyamadānaiśca homajāpyavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 11.1 vratopavāsasaṃkhinno japahomarataḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 36, 19.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 37, 19.2 evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam //
SkPur (Rkh), Revākhaṇḍa, 39, 6.1 japahomaparo bhaktyā kṣaṇaṃ dhyātvā ca tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 40, 12.1 śākamūlaphalāhāraḥ snānahomaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 51.2 devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 11.1 śrutādhyayanasampannaṃ japahomaparāyaṇam /
SkPur (Rkh), Revākhaṇḍa, 56, 133.2 gṛhītvā śrīphalaṃ śīghraṃ homaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 60, 70.1 snāne dāne tathā japye home caiva viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 25.1 ājyena suprabhūtena homadravyeṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 97, 131.3 vyāsakuṇḍe tato gatvā homaḥ sarvaiḥ prakalpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 138.1 ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 103, 39.2 devānāmarcanaṃ kṛtvā homaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 115, 9.2 hutahomo jitakrodhaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 125, 14.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 142, 56.2 tapaḥsvādhyāyaniratā japahomaparāyaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 100.1 kṣayaṃ yānti ca dānāni yajñahomabalikriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 144, 1.3 kṣaranti sarvadānāni japahomabalikriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 42.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 157, 13.1 pūjāyāṃ prīyate rudro japahomair divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 39.2 homāddaśaguṇaṃ proktaṃ phalaṃ jāpye tato 'dhikam //
SkPur (Rkh), Revākhaṇḍa, 169, 10.2 snānahomarato nityaṃ dvādaśābdāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 172, 77.1 homaṃ jāpyaṃ tathā dānamakṣayaṃ sarvameva tat /
SkPur (Rkh), Revākhaṇḍa, 201, 2.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 203, 6.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 224, 1.3 yatra snānaṃ ca dānaṃ ca japahomārcanādikam /
SkPur (Rkh), Revākhaṇḍa, 226, 1.3 yatra snānena dānena japahomārcanādibhiḥ //
Sātvatatantra
SātT, 2, 60.1 gaṅgāditīrthatapahomavratādikebhyaḥ kīrtiṃ svakīyam adhikāṃ samudīrya loke /
SātT, 5, 10.1 dehaśaucaṃ manaḥśaucaṃ jāpyaṃ homaṃ tapo vratam /
SātT, 5, 29.2 tretāyāṃ prāṇinaḥ sarve japahomaparāyaṇāḥ //
SātT, 7, 22.1 tīrthair dānais tapobhiś ca homair jātyair vratamakhaiḥ /
SātT, 7, 33.1 puṣpaṃ toyena saṃsparśaṃ vinā homaṃ mahotsavaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 7.1 aṣṭādhikasahasraṃ tu japitvā homam ācaret /
UḍḍT, 9, 47.2 paścāc campakapuṣpaiś ca homaṃ madhughṛtānvitam //
UḍḍT, 9, 49.4 ghṛtāktair guggulair home daśāṃśena kṛte sati //
UḍḍT, 9, 51.3 padmapattrair ghṛtopetaiḥ kṛte home daśāṃśataḥ //
UḍḍT, 9, 56.1 home kṛte bhavet siddhā lakṣmīnamnī ca yakṣiṇī /
UḍḍT, 9, 58.4 kṣīrājyahomaiḥ saṃsiddhā siddhiṃ yacchati bhūnidhim //
UḍḍT, 9, 59.3 ghṛtahome daśāṃśena kṛte devī prasīdati //
UḍḍT, 9, 64.3 ghṛtāktaguggulair home devī saubhāgyadā bhavet //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.6 kṣīripattrabilvapattrahomena śāntir bhavati /
UḍḍT, 14, 18.2 oṃ hrīṃ saḥ drāṃ chaḥ chaḥ chaḥ dūrvākṣīrahomena sarvaśāntikarī vidyā //
UḍḍT, 14, 19.2 huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 22.0 svāhākāro 'nte homamantrāṇām //
ŚāṅkhŚS, 2, 9, 15.0 etad ekahome karma //
ŚāṅkhŚS, 4, 4, 10.0 homāntaṃ vā //
ŚāṅkhŚS, 5, 10, 27.0 havir haviṣma iti purā homāt //
ŚāṅkhŚS, 5, 19, 16.0 agnīṣomā haviṣa ity ardharce yājyāyā viramaty ā vasāhomāt //