Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
Atharvaprāyaścittāni
AVPr, 3, 5, 6.0 atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt //
AVPr, 3, 5, 7.0 prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 17.1 tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa vā parivītas tiṣṭhaty ā pakvahomāt //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 16.0 muṣṭinā śamitā vapoddharaṇam upasaṃgṛhyāsta ā vapāyā homāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 4.0 saktuhomāṃś cejjuhuyur āsītā teṣāṃ homāt //
DrāhŚS, 15, 2, 14.0 ā vopāṃśvantaryāmayor homāt //
DrāhŚS, 15, 2, 17.0 adīkṣitaścedā tayor homāt //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 23.0 aharahas tūṣṇīṃ balīn haret sāyaṃ prāgghomād āgrahāyaṇyāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 20.0 tā asya vrataṃ gopāyanty ā punarhomāt //
Khādiragṛhyasūtra
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 25.0 agniṃ manthaty ā homāt karoti //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 6, 7.0 jyāyān vai prajāpatir homāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 8.0 unnayanaprabhṛtyā homān na caṅkramyate //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
Vaitānasūtra
VaitS, 3, 5, 17.1 āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati //
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 5, 3, 21.1 barhirhomād avabhṛthaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 1, 5, 2, 25.1 unnīyā homād vācaṃ yacchet //
VārŚS, 1, 6, 6, 15.1 muṣṭinā śamitā vapoddharaṇam abhidhāyāsta ā vapāyā homāt //
VārŚS, 1, 6, 7, 29.1 ūrdhvaṃ svaruhomāt prāg anudeśād yūpo nopaspṛśyaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 14.1 purāgnihotrasya homād upāṃśu japet /
Āpastambagṛhyasūtra
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 3.1 unnīyamāna ubhau vācaṃ yacchata ā homāt //
ĀpŚS, 7, 19, 3.0 muṣṭinā śamitā vapoddharaṇam apidhāyāsta ā vapāyā homāt //
ĀpŚS, 19, 13, 10.1 barhiṣaḥ sambharaṇādi pāśukaṃ karma pratipadyate samānam ā vapāyā homāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 12.1 prātaś cā vapāhomāt //
Kūrmapurāṇa
KūPur, 2, 39, 65.2 homāccaivopavāsācca śuklatīrthe mahat phalam //
Liṅgapurāṇa
LiPur, 2, 49, 12.1 rājayakṣmā tilair homānnaśyate vatsareṇa tu /
Garuḍapurāṇa
GarPur, 1, 24, 10.2 lakṣajapyācca homācca tripurā siddhidā bhavet //
Mātṛkābhedatantra
MBhT, 12, 51.2 bahujāpāt tathā homāt kāyakleśādivistarāt /
Haribhaktivilāsa
HBhVil, 1, 208.1 siddhaḥ sidhyati kālena sādhyas tu japahomataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 39.2 homāddaśaguṇaṃ proktaṃ phalaṃ jāpye tato 'dhikam //
Uḍḍāmareśvaratantra
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 27.0 havir haviṣma iti purā homāt //
ŚāṅkhŚS, 5, 19, 16.0 agnīṣomā haviṣa ity ardharce yājyāyā viramaty ā vasāhomāt //