Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa

Atharvaprāyaścittāni
AVPr, 3, 4, 1.0 yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 4.0 saktuhomāṃś cejjuhuyur āsītā teṣāṃ homāt //
DrāhŚS, 14, 3, 13.0 agnicityāyāṃ prāgdīkṣaṇīyāyāḥ sāvitrān homān hoṣyatsu yajuṣopaviśet //
Gopathabrāhmaṇa
GB, 1, 1, 39, 27.0 sa yat tṛtīyam ācāmati saṃsthitahomāṃs tenāsminn avarunddhe //
GB, 1, 3, 4, 4.0 devayajanaṃ me cīkᄆpad brahmāsādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe //
GB, 2, 2, 12, 5.0 atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 5.1 pratisaṃkhyāya vā sarvānhomāñjuhuyāt //
Jaiminīyaśrautasūtra
JaimŚS, 10, 3.0 pravṛtahomāñjuhvati //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 11, 1, 29.0 grahān ājyabhāgau purastāddhomasaṃsthitahomān uddhṛtya //
KauśS, 11, 1, 40.0 tasyāṃ yathādevataṃ purastāddhomasaṃsthitahomān uddhṛtya //
KauśS, 11, 2, 34.0 ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti //
KauśS, 11, 4, 16.0 grāme yāmasārasvatān homān hutvā //
KauśS, 13, 5, 5.1 tatraivaitān homāñ juhuyāt //
KauśS, 13, 28, 10.0 avadīrṇe saṃpātān ānīya saṃsthāpya homān //
KauśS, 13, 34, 10.0 avapatite saṃpātān ānīya saṃsthāpya homān //
KauśS, 14, 2, 1.0 aṣṭakāyām aṣṭakāhomāñ juhuyāt //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 16.1 raseṣu saṃpātān ānīya saṃsthāpya homān //
KauśS, 14, 4, 18.0 na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
Mānavagṛhyasūtra
MānGS, 1, 17, 2.1 araṇibhyām agniṃ mathitvā tasminn āyuṣyahomāñjuhoti //
Taittirīyasaṃhitā
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 4, 39.1 yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt //
Vaitānasūtra
VaitS, 1, 1, 2.1 homān ādiṣṭān anumantrayate //
VaitS, 1, 2, 10.2 abhicāreṣv ābhicārikān saṃsthitahomāṃś ca //
VaitS, 1, 4, 9.1 dakṣiṇāgnihomān /
VaitS, 1, 4, 13.1 samiṣṭayajuṣaḥ yān āvaha iti ṣaḍbhiḥ saṃsthitahomān juhoti /
VaitS, 2, 5, 12.2 pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān /
VaitS, 3, 4, 9.1 sūyavasād iti triruktāyāṃ saṃsthitahomān //
VaitS, 3, 6, 10.1 indra juṣasveti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti /
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 9, 11.1 śukrāmanthicamasahomān aindrān indro diva iti //
VaitS, 3, 11, 8.1 saṃsthitahomān //
VaitS, 3, 11, 22.1 prasthitahomān aindrān //
VaitS, 3, 12, 20.3 homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam //
VaitS, 3, 13, 19.1 dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbhyaḥ saṃsthitahomān juhoti //
VaitS, 3, 13, 20.2 sāvikān saṃsthitahomān /
VaitS, 4, 1, 2.1 eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti //
VaitS, 4, 2, 2.1 homān aindrān /
VaitS, 5, 2, 20.3 vājasya nu prasava iti vājaprasavīyahomān //
VaitS, 5, 2, 22.2 yenā sahasram iti vaiśvakarmaṇahomān //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 10.1 purastāt pūrṇāhuteḥ saṃtatihomān juhoti trayastriṃśat tantava iti pañcabhiḥ pañcāhutīḥ //
VārŚS, 2, 1, 8, 11.1 agnihomacitihomān juhoti //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 20, 11, 12.0 dadbhyaḥ svāhā hanūbhyāṃ svāhety aṅgahomān //
ĀpŚS, 20, 11, 14.0 oṣadhībhyaḥ svāhā mūlebhyaḥ svāhety oṣadhihomān //
ĀpŚS, 20, 11, 15.0 vanaspatibhyaḥ svāheti vanaspatihomān //
ĀpŚS, 20, 11, 17.0 kūpyābhyaḥ svāhādbhyaḥ svāhety apāṃ homān //
ĀpŚS, 20, 12, 3.1 prāṇāya svāhā vyānāya svāheti saṃtatihomān //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Mahābhārata
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
MBh, 12, 103, 4.1 prāyaścittavidhiṃ cātra japahomāṃśca tadvidaḥ /
MBh, 13, 107, 27.1 śāntihomāṃśca kurvīta sāvitrāṇi ca kārayet /
MBh, 14, 95, 28.1 yajñān dīkṣāstathā homān yaccānyanmṛgayāmahe /
Manusmṛti
ManuS, 4, 150.1 sāvitrān śāntihomāṃś ca kuryāt parvasu nityaśaḥ /
ManuS, 11, 120.1 hutvāgnau vidhivaddhomān antataś ca samaity ṛcā /
Kūrmapurāṇa
KūPur, 2, 24, 5.1 sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ /
Viṣṇusmṛti
ViSmṛ, 71, 86.1 parvasu ca śāntihomān kuryāt //
Garuḍapurāṇa
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /