Occurrences

Abhidharmakośa
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Śivasūtra
Bhāgavatapurāṇa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Tarkasaṃgraha

Abhidharmakośa
AbhidhKo, 1, 14.2 vedanānubhavaḥ saṃjñā nimittodgrahaṇātmikā //
Daśakumāracarita
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Kirātārjunīya
Kir, 6, 21.2 pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 53.2 prabhāvānubhavaścaiva śivalokasya varṇanam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 tato hi vijñapteḥ smṛtisamprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādādarthānubhavaḥ sidhyati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 3.1 etayā ca pūrvajanmānubhavaḥ pratīyate //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
Śivasūtra
ŚSūtra, 1, 20.1 mahāhradānusaṃdhānān mantravīryānubhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 2, 42.1 bhaktiḥ pareśānubhavo viraktir anyatra caiṣa trika ekakālaḥ /
BhāgPur, 11, 13, 35.1 dṛṣṭim tataḥ pratinivartya nivṛttatṛṣṇas tūṣṇīṃ bhaven nijasukhānubhavo nirīhaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 51.2 yuktyā paryanuyujyeta sphurannanubhavaḥ kayā //
NŚVi zu NāṭŚ, 6, 32.2, 168.3 āsvādanātmānubhavo rasaḥ kāvyārtha ucyate //
Tantrāloka
TĀ, 1, 76.2 kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 11.0 parāhaṃtāparāmarśamayasyānubhavaḥ sphuṭam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 18.0 tadīyo 'nubhavas tasya sphuraṇaṃ svātmanaḥ sphuṭam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 12.2 māghādimādhavānte hi vasantānubhavaś catuḥ //
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.2 āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ //
GherS, 5, 14.1 bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ /
GherS, 5, 14.2 kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 33.2 sā dvividhā smṛtiranubhavaś ca /
Tarkasaṃgraha, 1, 33.4 tadbhinnaṃ jñānam anubhavaḥ //
Tarkasaṃgraha, 1, 34.2 tadvati tatprakārako 'nubhavo yathārthaḥ /
Tarkasaṃgraha, 1, 34.5 tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ /
Tarkasaṃgraha, 1, 35.1 yathārthānubhavaś caturvidhaḥ pratyakṣānumityupamitiśabdabhedāt /
Tarkasaṃgraha, 1, 59.1 ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt /