Occurrences

Daśakumāracarita
Viṃśatikāvṛtti
Bhāgavatapurāṇa
Kādambarīsvīkaraṇasūtramañjarī
Nāṭyaśāstravivṛti
Rasaratnākara
Rasādhyāyaṭīkā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa

Daśakumāracarita
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 29.3 namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 33.1 śyāmāyā āsyasahasrapattrād anuprāśanam aparokṣānubhavena mūlaprakṛteḥ svarūpasyānudarśanam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 171.0 anubhavena ca tadviṣaya iti mantavyam //
Rasaratnākara
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 27.1, 3.0 aparokṣānubhavena tatsvarūpānudarśane upādānakāraṇatvāt ātmabhuvaḥ tanoḥ upāsanādhikāravat na ghasrayoḥ anuvartanam //
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
Haribhaktivilāsa
HBhVil, 1, 74.2 vyavahārasvabhāvānubhavenaivābhijāyate //