Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Śivapurāṇa
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Gautamadharmasūtra
GautDhS, 2, 2, 4.1 śucir jitendriyo guṇavatsahāyopāyasampannaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 25.0 yaśaskāmaḥ pūrvāṃ sahāyakāma uttarām //
GobhGS, 4, 9, 11.0 sahāyānāṃ ca svastyayanam //
Khādiragṛhyasūtra
KhādGS, 4, 3, 9.0 indrāmavadād iti sahāyakāmaḥ //
Arthaśāstra
ArthaŚ, 1, 7, 9.1 sahāyasādhyaṃ rājatvaṃ cakram ekaṃ na vartate /
ArthaŚ, 4, 5, 11.1 gṛhītān pūrvāpadānasahāyān anuyuñjīta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 8, 1.1 muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
ArthaŚ, 4, 8, 9.1 śaṅkāniṣpannam upakaraṇamantrisahāyarūpavaiyāvṛtyakarān niṣpādayet //
Avadānaśataka
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 43.0 grāmajanabandhusahāyebhyas tal //
Aṣṭādhyāyī, 5, 3, 52.0 ekād ākinic ca asahāye //
Buddhacarita
BCar, 5, 76.1 sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane vā /
BCar, 5, 76.2 puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā //
BCar, 5, 77.1 iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye vā /
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
BCar, 8, 34.1 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
BCar, 10, 27.2 vyūḍhānyanīkāni vigāhya bāṇairmayā sahāyena parān jigīṣa //
Carakasaṃhitā
Ca, Cik., 2, 3, 29.1 sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ /
Lalitavistara
LalVis, 3, 28.61 pūrvakuśalamūlasahāyopacitaṃ ca tatkulaṃ bhavati /
LalVis, 4, 13.1 na ca saṃskṛte sahāyā na mitra jñātījano ca parivārāḥ /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 20, 15.27 sahāya ekaḥ kāryeṣu na me kṛcchreṣu jāyate /
MBh, 1, 27, 30.2 tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ //
MBh, 1, 43, 6.2 tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha //
MBh, 1, 55, 36.2 vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva //
MBh, 1, 61, 83.2 duryodhanasahāyāste paulastyā bharatarṣabha /
MBh, 1, 64, 29.2 purohitasahāyaśca jagāmāśramam uttamam /
MBh, 1, 65, 41.2 bhavecca me manmathastatra kārye sahāyabhūtastava devaprasādāt //
MBh, 1, 68, 13.76 putreṇaiva sahāyena sā jagāma śanaiḥ śanaiḥ /
MBh, 1, 119, 1.4 purohitasahāyāste yathānyāyam akurvata /
MBh, 1, 119, 41.4 saubalena sahāyena dhārtarāṣṭro 'bhyacintayat /
MBh, 1, 129, 18.30 rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ /
MBh, 1, 130, 6.2 pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ //
MBh, 1, 130, 10.1 dhruvam asmatsahāyāste bhaviṣyanti pradhānataḥ /
MBh, 1, 132, 4.2 sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā //
MBh, 1, 135, 11.1 sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ /
MBh, 1, 164, 11.5 tathā dvijasahāyād vai na gandharvā na rākṣasāḥ /
MBh, 1, 189, 14.3 siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantam akṣair girirājamūrdhni //
MBh, 1, 192, 22.13 tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama /
MBh, 1, 196, 16.2 sasahāyo 'sahāyaśca sarvaṃ sarvatra vindati //
MBh, 1, 206, 4.1 etaiścānyaiśca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ /
MBh, 1, 207, 11.2 sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram //
MBh, 1, 215, 10.1 sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ /
MBh, 2, 43, 31.2 sahāyāṃśca na paśyāmi tena mṛtyuṃ vicintaye //
MBh, 2, 44, 3.2 sahāyaḥ pṛthivīlābhe vāsudevaśca vīryavān //
MBh, 2, 44, 9.2 tanmithyā bhrātaro hīme sahāyāste mahārathāḥ //
MBh, 2, 60, 30.2 na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ //
MBh, 3, 1, 13.2 yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate //
MBh, 3, 2, 7.3 sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām //
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 6, 20.1 yasyāvibhaktaṃ vasu rājan sahāyais tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ /
MBh, 3, 6, 20.1 yasyāvibhaktaṃ vasu rājan sahāyais tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ /
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 3, 6, 21.1 satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ /
MBh, 3, 40, 17.2 kirātaveṣapracchannaṃ strīsahāyam amitrahā /
MBh, 3, 46, 40.2 phalgunena sahāyārthe vahner dāmodareṇa ca //
MBh, 3, 55, 2.2 dvāpareṇa sahāyena kale brūhi kva yāsyasi //
MBh, 3, 118, 6.1 sa teṣu tīrtheṣvabhiṣiktagātraḥ kṛṣṇāsahāyaḥ sahito 'nujaiś ca /
MBh, 3, 130, 14.2 arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ //
MBh, 3, 139, 2.2 vṛtau sahāyau sattrārthe bṛhaddyumnena dhīmatā //
MBh, 3, 163, 42.2 umāsahāyo haridṛg bahurūpaḥ pinākadhṛk //
MBh, 3, 164, 12.2 śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ //
MBh, 3, 222, 55.1 aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ /
MBh, 3, 241, 18.1 sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ /
MBh, 3, 249, 13.1 etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ /
MBh, 3, 252, 14.1 yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau /
MBh, 3, 257, 7.3 parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān //
MBh, 3, 260, 7.1 viṣṇoḥ sahāyān ṛkṣīṣu vānarīṣu ca sarvaśaḥ /
MBh, 3, 264, 6.2 mayi śiṣye ca bhṛtye ca sahāye ca samāśvasa //
MBh, 3, 276, 6.3 ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa //
MBh, 3, 276, 7.2 tvam apyebhirmaheṣvāsaiḥ sahāyair devarūpibhiḥ /
MBh, 3, 281, 1.2 atha bhāryāsahāyaḥ sa phalānyādāya vīryavān /
MBh, 3, 282, 7.1 tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ /
MBh, 3, 283, 4.1 taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam /
MBh, 4, 21, 30.3 na hyasya kaṃcid icchāmi sahāyaṃ varavarṇini //
MBh, 4, 35, 13.2 tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ //
MBh, 4, 63, 7.2 bṛhannaḍāsahāyaśca niryātaḥ pṛthivīṃjayaḥ //
MBh, 4, 63, 50.2 bṛhannaḍāsahāyaste putro dvāryuttaraḥ sthitaḥ //
MBh, 5, 7, 26.1 nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai /
MBh, 5, 27, 19.1 mahāsahāyaḥ pratapan balasthaḥ puraskṛto vāsudevārjunābhyām /
MBh, 5, 27, 20.1 balaṃ kasmād vardhayitvā parasya nijān kasmāt karśayitvā sahāyān /
MBh, 5, 37, 22.2 saṃgṛhṇīyād anurūpān sahāyān sahāyasādhyāni hi duṣkarāṇi //
MBh, 5, 37, 22.2 saṃgṛhṇīyād anurūpān sahāyān sahāyasādhyāni hi duṣkarāṇi //
MBh, 5, 37, 34.1 sahāyabandhanā hyarthāḥ sahāyāścārthabandhanāḥ /
MBh, 5, 37, 34.1 sahāyabandhanā hyarthāḥ sahāyāścārthabandhanāḥ /
MBh, 5, 47, 63.1 vavre cāhaṃ vajrahastānmahendrād asmin yuddhe vāsudevaṃ sahāyam /
MBh, 5, 47, 87.1 te ced asmān yudhyamānāñ jayeyur devair apīndrapramukhaiḥ sahāyaiḥ /
MBh, 5, 47, 102.1 nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān /
MBh, 5, 50, 37.2 vāsudevasahāyena jarāsaṃdho nipātitaḥ //
MBh, 5, 70, 45.1 jñātayaśca hi bhūyiṣṭhāḥ sahāyā guravaśca naḥ /
MBh, 5, 123, 24.1 anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā /
MBh, 5, 127, 34.2 sveṣu cānyeṣu vā tasya na sahāyā bhavantyuta //
MBh, 5, 128, 34.2 pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi //
MBh, 5, 128, 36.2 pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi //
MBh, 5, 132, 5.1 sahāyopacayaṃ kṛtvā vyavasāya tatastataḥ /
MBh, 5, 132, 40.2 sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet //
MBh, 5, 133, 37.1 śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati /
MBh, 5, 134, 10.1 tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ /
MBh, 5, 136, 5.3 sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ //
MBh, 5, 137, 20.1 sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ /
MBh, 5, 155, 21.1 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava /
MBh, 5, 155, 25.2 sahāyo ghoṣayātrāyāṃ kastadāsīt sakhā mama //
MBh, 5, 155, 26.2 khāṇḍave yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 27.2 tatra me yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 28.2 yudhyato bahubhistāta kaḥ sahāyo 'bhavanmama //
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 158, 25.1 jānāmi te vāsudevaṃ sahāyaṃ jānāmi te gāṇḍivaṃ tālamātram /
MBh, 5, 162, 2.2 vāsudevasahāyena pārthena dṛḍhadhanvanā //
MBh, 5, 168, 12.2 pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ /
MBh, 5, 195, 16.1 tatheme puruṣavyāghrāḥ sahāyāstava pārthiva /
MBh, 6, 7, 23.2 umāsahāyo bhagavān ramate bhūtabhāvanaḥ //
MBh, 6, 60, 67.2 balavīryasamāviṣṭaḥ sasahāyaśca sāṃpratam //
MBh, 6, 73, 28.2 yaḥ sahāyān parityajya svastimān āvrajed gṛhān //
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 6, 77, 8.3 vāsudevasahāyāśca mahendrasamavikramāḥ //
MBh, 6, 82, 20.2 agner vāyusahāyasya yathā kakṣaṃ didhakṣataḥ //
MBh, 6, 116, 30.1 vāsudevasahāyastvaṃ mahat karma kariṣyasi /
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 2, 33.2 mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ //
MBh, 7, 23, 6.2 sa punar bhāgadheyena sahāyān upalabdhavān //
MBh, 7, 49, 20.1 kṣudraḥ kṣudrasahāyaśca svapakṣakṣayam āturaḥ /
MBh, 7, 50, 46.2 asahāyaḥ sahāyārthī mām anudhyātavān dhruvam //
MBh, 7, 53, 20.1 vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ /
MBh, 7, 85, 46.2 kuru kṛcchre sahāyārtham arjunasya nararṣabha //
MBh, 7, 85, 52.2 śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ //
MBh, 7, 85, 57.2 yuyudhānaḥ sahāyo me pramathiṣyati kauravān //
MBh, 7, 85, 59.2 sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani //
MBh, 7, 110, 4.1 vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge /
MBh, 7, 113, 25.1 agner vāyusahāyasya gatiḥ kakṣa ivāhave /
MBh, 7, 113, 25.2 āsīd bhīmasahāyasya raudram ādhirather gatam /
MBh, 7, 116, 32.2 na ca bhūriśravāḥ śrāntaḥ sasahāyaśca keśava //
MBh, 7, 125, 26.1 na hīdānīṃ sahāyā me parīpsantyanupaskṛtāḥ /
MBh, 7, 127, 2.2 paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā /
MBh, 7, 156, 23.1 tvatsahāyo naravyāghra lokānāṃ hitakāmyayā /
MBh, 8, 5, 85.1 yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca /
MBh, 8, 52, 4.1 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān /
MBh, 9, 3, 31.2 saṃbandhinaste bhrātṝṃśca sahāyānmātulāṃstathā //
MBh, 9, 24, 6.2 vicukruśuḥ pitṝn anye sahāyān apare punaḥ //
MBh, 9, 28, 23.2 nāpaśyat samare kaṃcit sahāyaṃ rathināṃ varaḥ //
MBh, 9, 28, 48.2 dvitīyaṃ neha paśyāmi sasahāyāśca pāṇḍavāḥ //
MBh, 9, 37, 17.2 samāgatānāṃ rājendra sahāyārthaṃ mahātmanām /
MBh, 9, 60, 19.2 lubdhaḥ pāpasahāyaśca suhṛdāṃ śāsanātigaḥ //
MBh, 10, 4, 19.1 sarvopāyaiḥ sahāyāste prabhāte vayam eva hi /
MBh, 11, 1, 6.1 kiṃ śocasi mahārāja nāsti śoke sahāyatā /
MBh, 12, 1, 38.2 karṇārjunasahāyo 'haṃ jayeyam api vāsavam //
MBh, 12, 57, 25.1 sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ /
MBh, 12, 59, 32.2 sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ //
MBh, 12, 59, 115.2 brāhmaṇā me sahāyāśced evam astu surarṣabhāḥ //
MBh, 12, 60, 4.1 kośaṃ daṇḍaṃ ca durgaṃ ca sahāyānmantriṇastathā /
MBh, 12, 66, 28.1 ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira /
MBh, 12, 81, 29.2 pūjitāḥ saṃvibhaktāśca susahāyāḥ svanuṣṭhitāḥ //
MBh, 12, 84, 3.1 etān sahāyāṃl lipsethāḥ sarvāsvāpatsu bhārata /
MBh, 12, 84, 13.2 sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ //
MBh, 12, 96, 2.2 sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ /
MBh, 12, 98, 19.2 āsthāyāsvargyam adhvānaṃ sahāyān viṣame tyajan //
MBh, 12, 98, 20.2 ye sahāyān raṇe hitvā svastimanto gṛhān yayuḥ //
MBh, 12, 98, 21.2 tyāgena yaḥ sahāyānāṃ svān prāṇāṃstrātum icchati //
MBh, 12, 99, 29.1 yastu nāvekṣate kaṃcit sahāyaṃ vijaye sthitaḥ /
MBh, 12, 101, 33.1 hitvā palāyamānasya sahāyān prāṇasaṃśaye /
MBh, 12, 106, 7.2 tataḥ sahāyān sotsāhāṃllapsyase 'vyasanāñśucīn //
MBh, 12, 112, 21.2 yat sahāyānmṛgayase dharmārthakuśalāñ śucīn //
MBh, 12, 112, 23.1 sahāyān anuraktāṃstu yatetānupasaṃhitān /
MBh, 12, 113, 19.2 guptamantraśrutavataḥ susahāyasya cānagha //
MBh, 12, 113, 20.2 sahāyayuktena mahī kṛtsnā śakyā praśāsitum //
MBh, 12, 116, 17.1 samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ /
MBh, 12, 118, 24.1 anveṣṭavyāḥ supuruṣāḥ sahāyā rājyadhāraṇāḥ /
MBh, 12, 128, 2.1 duṣṭāmātyasahāyasya srutamantrasya sarvataḥ /
MBh, 12, 130, 14.3 yathā yathāsya vahataḥ sahāyāḥ syustathāpare //
MBh, 12, 138, 11.2 tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet //
MBh, 12, 141, 15.1 tasya bhāryāsahāyasya ramamāṇasya śāśvatam /
MBh, 12, 142, 10.2 nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ //
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 12, 186, 31.1 eka eva cared dharmaṃ nāsti dharme sahāyatā /
MBh, 12, 186, 31.2 kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati //
MBh, 12, 219, 4.3 amitrāśca prahṛṣyanti nāsti śoke sahāyatā //
MBh, 12, 220, 86.2 tena śakra na śocāmi nāsti śoke sahāyatā //
MBh, 12, 287, 40.1 vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati /
MBh, 12, 317, 30.2 ātmanaiva sahāyena yaścaret sa sukhī bhavet //
MBh, 12, 323, 51.2 surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha //
MBh, 12, 326, 80.2 te sahāyā bhaviṣyanti surakārye mama dvija //
MBh, 12, 326, 90.2 vāsaviḥ susahāyo vai mama hyeko bhaviṣyati //
MBh, 12, 331, 9.2 vāsudevasahāyo yaḥ prāptavāñjayam uttamam //
MBh, 12, 332, 12.2 vidyāsahāyo yatrāste bhagavān havyakavyabhuk //
MBh, 13, 17, 53.2 tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit //
MBh, 13, 17, 54.2 hutāśanasahāyaśca praśāntātmā hutāśanaḥ //
MBh, 13, 17, 116.2 nitya ātmasahāyaśca devāsurapatiḥ patiḥ //
MBh, 13, 40, 10.1 krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ /
MBh, 13, 95, 18.1 śunaḥsakhasahāyāstu bisārthaṃ te maharṣayaḥ /
MBh, 13, 112, 9.3 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ //
MBh, 13, 112, 14.1 tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ /
MBh, 13, 112, 15.2 dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ //
MBh, 14, 8, 11.1 rakṣyante te kuberasya sahāyair udyatāyudhaiḥ /
MBh, 14, 69, 18.1 bandibhiśca narai rājan strīsahāyaiḥ sahasraśaḥ /
MBh, 15, 16, 11.1 labhatāṃ vīralokān sa sasahāyo narādhipaḥ /
MBh, 16, 4, 26.1 droṇaputrasahāyena pāpena kṛtavarmaṇā /
MBh, 16, 9, 30.2 kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja //
MBh, 18, 5, 23.1 duryodhanasahāyāś ca rākṣasāḥ parikīrtitāḥ /
Manusmṛti
ManuS, 4, 133.1 vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ /
ManuS, 4, 238.2 paralokasahāyārthaṃ sarvabhūtāny apīḍayan //
ManuS, 4, 239.1 nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
ManuS, 4, 242.1 tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāt śanaiḥ /
ManuS, 4, 242.2 dharmeṇa hi sahāyena tamas tarati dustaram //
ManuS, 6, 49.2 ātmanaiva sahāyena sukhārthī vicared iha //
ManuS, 7, 31.2 praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā //
ManuS, 8, 64.1 nārthasambandhino nāptā na sahāyā na vairiṇaḥ /
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 9, 263.1 tatsahāyair anugatair nānākarmapravedibhiḥ /
Rāmāyaṇa
Rām, Bā, 1, 39.2 sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam //
Rām, Bā, 16, 2.2 viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ //
Rām, Bā, 16, 20.2 babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ //
Rām, Ay, 41, 7.2 anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā //
Rām, Ay, 46, 58.2 vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt //
Rām, Ay, 51, 26.2 uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā //
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ay, 94, 18.2 athavāpyayutāny eva nāsti teṣu sahāyatā //
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ār, 34, 13.2 ānayiṣyāmi vikramya sahāyas tatra me bhava //
Rām, Ār, 34, 14.1 tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 36, 18.1 evam asmi tadā muktaḥ sahāyās te nipātitāḥ /
Rām, Ār, 45, 16.2 rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā //
Rām, Ār, 56, 3.2 kva sā duḥkhasahāyā me vaidehī tanumadhyamā //
Rām, Ār, 56, 4.2 kva sā prāṇasahāyā me sītā surasutopamā //
Rām, Ār, 61, 12.2 maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ //
Rām, Ār, 68, 14.2 kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān //
Rām, Ki, 8, 3.1 śakyaṃ khalu bhaved rāma sahāyena tvayānagha /
Rām, Ki, 8, 35.1 kevalaṃ hi sahāyā me hanumatpramukhās tv ime /
Rām, Ki, 15, 12.2 avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati //
Rām, Ki, 15, 15.1 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ /
Rām, Ki, 23, 26.1 ahaṃ putrasahāyā tvām upāse gatacetanam /
Rām, Ki, 29, 17.2 sahāyasāmarthyam adīnasattva svakarmahetuṃ ca kuruṣva hetum //
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 34, 19.1 tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ /
Rām, Ki, 35, 7.2 sahāyamātreṇa mayā rāghavaḥ svena tejasā //
Rām, Ki, 35, 8.1 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ /
Rām, Ki, 35, 9.2 saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai //
Rām, Ki, 35, 15.1 sahāyena ca sugrīva tvayā rāmaḥ pratāpavān /
Rām, Ki, 35, 18.2 sahāyo daivatair dattaś cirāya haripuṃgava //
Rām, Su, 28, 32.2 nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane //
Rām, Su, 37, 23.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara //
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 66, 7.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ //
Rām, Yu, 31, 58.2 śakyaṃ mūrkhasahāyena pāpenāvijitātmanā //
Rām, Yu, 80, 2.2 vibhīṣaṇasahāyena miṣatāṃ no mahādyute //
Rām, Yu, 91, 18.2 tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati //
Rām, Yu, 101, 5.1 vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha /
Rām, Yu, 115, 36.2 diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram //
Rām, Utt, 12, 4.1 kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ /
Rām, Utt, 23, 1.2 rāvaṇastu jayaślāghī svasahāyān dadarśa ha //
Rām, Utt, 25, 47.1 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa /
Rām, Utt, 26, 35.2 tena sainyasahāyena niśeha pariṇāmyate //
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Rām, Utt, 27, 15.2 rakṣaḥ putrasahāyo 'sau dṛṣṭam etannisargataḥ //
Rām, Utt, 57, 15.1 nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyastasya rakṣasaḥ /
Rām, Utt, 57, 16.1 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān /
Rām, Utt, 87, 13.2 sītāsahāyo vālmīkir iti hovāca rāghavam //
Saundarānanda
SaundĀ, 4, 1.2 prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ //
SaundĀ, 10, 25.2 phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyās tridaśālayānām //
Agnipurāṇa
AgniPur, 3, 5.2 kṣīrābdhiṃ matsahāyena nirmathadhvam atandritāḥ //
AgniPur, 19, 21.2 śakrasyaikonapañcāśatsahāyā dīptatejasaḥ //
AgniPur, 248, 8.2 deśasthaiḥ śaṅkarai rājñaḥ kāryā yuddhe sahāyatā //
Amarakośa
AKośa, 2, 538.1 anuplavaḥ sahāyaścānucaro 'nucaro 'bhicaraḥ samāḥ /
Amaruśataka
AmaruŚ, 1, 69.2 ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 41.1 balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi /
AHS, Cikitsitasthāna, 7, 70.2 madyaṃ sahāyam aprāpya samyak pariṇamet katham //
Bodhicaryāvatāra
BoCA, 6, 107.2 bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama //
BoCA, 9, 29.2 asatsahāyamekaṃ hi cittamāpadyate tava //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 41.2 guruśokasahāyena sahasaivābhyabhūyata //
BKŚS, 2, 78.1 mantrimātrasahāyas tu rājā kṛtvā avaguṇṭhanam /
BKŚS, 4, 47.2 dīrghaśvāsasahāyasya divasāḥ katicid yayuḥ //
BKŚS, 7, 73.2 bhavadādisahāyaś ca kathaṃ yāyād acittatām //
BKŚS, 15, 155.2 vegavatyāḥ sahāyatvam ācareti tam ādiśam //
BKŚS, 15, 156.1 tenoktam aryaduhitur vegavatyāḥ sahāyatām /
BKŚS, 19, 108.2 bakulādisahāyo 'sāv agāhata mahārṇavam //
BKŚS, 19, 146.2 sasahāyāham āyātā yāta viśramyatām iti //
BKŚS, 20, 130.2 caṇḍasiṃhasahāyo 'pi mahad asya prayojanam //
Daśakumāracarita
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 8, 250.0 taccāpi śrutvā bhūyobhūyaścopadābhirviśodhya taṃ me matisahāyamakaravam //
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
Divyāvadāna
Divyāv, 2, 616.0 atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṃkrāntaḥ //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Divyāv, 18, 444.1 tathaivāmātyā vāsavo rājā amātyasahāyaḥ //
Divyāv, 18, 504.1 sa ca kalatrasahāyaḥ krīḍati ramate paricārayati //
Harivaṃśa
HV, 3, 109.2 devā ekonapañcāśat sahāyā vajrapāṇinaḥ //
HV, 15, 13.1 jātyantareṣu sarveṣu sahāyāḥ sarva eva te /
Harṣacarita
Harṣacarita, 1, 263.1 abhavaṃścāsya savayasaḥ samānāḥ suhṛdaḥ sahāyāśca //
Kirātārjunīya
Kir, 7, 26.2 adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm //
Kir, 10, 38.1 śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ /
Kir, 11, 22.1 yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ /
Kir, 11, 48.1 tenānujasahāyena draupadyā ca mayā vinā /
Kir, 12, 39.1 tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ /
Kir, 14, 44.2 mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
KumSaṃ, 3, 21.1 madhuś ca te manmatha sāhacaryād asāvanukto 'pi sahāya eva /
KumSaṃ, 4, 35.1 kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ /
Kāmasūtra
KāSū, 1, 1, 13.6 nāyakasahāyadūtīkarmavimarśaḥ /
KāSū, 1, 4, 6.16 tadante ca prasādhite vāsagṛhe saṃcāritasurabhidhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam dūtīnāṃ preṣaṇam svayaṃ vā gamanam /
KāSū, 1, 4, 6.17 āgatānāṃ ca manoharair ālāpair upacāraiśca sasahāyasyopakramāḥ /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 1, 9.5 bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā //
KāSū, 6, 6, 20.1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo vā tataḥ pravarteta //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
Kātyāyanasmṛti
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
KātySmṛ, 1, 833.1 ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ /
Kūrmapurāṇa
KūPur, 2, 28, 12.1 ātmanaiva sahāyena sukhārthaṃ vicarediha /
KūPur, 2, 31, 42.1 vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram /
Liṅgapurāṇa
LiPur, 1, 65, 79.1 tīkṣṇopāyaś ca haryaśvaḥ sahāyaḥ karmakālavit /
LiPur, 1, 65, 80.1 hutāśanasahāyaś ca praśāntātmā hutāśanaḥ /
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
LiPur, 1, 101, 39.2 vasaṃtena sahāyena devaṃ yoktumanā bhavat //
Matsyapurāṇa
MPur, 24, 39.2 jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ //
MPur, 47, 52.1 tadā viṣṇusahāyena mahendreṇa nivartitaḥ /
MPur, 135, 4.2 reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ //
MPur, 135, 10.1 sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ /
MPur, 154, 521.2 vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau //
MPur, 161, 6.2 rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ //
MPur, 161, 35.2 athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ //
MPur, 163, 94.3 tadoṃkārasahāyena vidārya nihato yudhi //
MPur, 176, 2.1 gaccha soma sahāyatvaṃ kuru pāśadharasya vai /
Meghadūta
Megh, Pūrvameghaḥ, 11.2 ā kailāsādbisakisalayacchedapātheyavantaḥ sampatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ //
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Megh, Uttarameghaḥ, 10.2 vaibhrājākhyaṃ vibudhavanitāvāramukhyāsahāyā baddhālāpā bahirupavanaṃ kāmino nirviśanti //
Nāradasmṛti
NāSmṛ, 2, 1, 159.1 nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ /
NāSmṛ, 2, 1, 162.2 ekasthālīsahāyāricarajñātisanābhayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 148.3 sahāyaścopabhoktā ca sarve te samakarmiṇaḥ //
Suśrutasaṃhitā
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.1 parasparasahāyā ity arthaḥ /
SKBh zu SāṃKār, 25.2, 1.15 yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti /
Tantrākhyāyikā
TAkhy, 2, 333.1 nijakṛtrimayoḥ sahāyayor nijaḥ sahāyo garīyān iti //
TAkhy, 2, 333.1 nijakṛtrimayoḥ sahāyayor nijaḥ sahāyo garīyān iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
Viṣṇupurāṇa
ViPur, 1, 9, 76.3 mathyatām amṛtaṃ devāḥ sahāye mayy avasthite //
ViPur, 1, 21, 41.2 devā ekonapañcāśat sahāyā vajrapāṇinaḥ //
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 4, 37.1 tatputraś ca ṛtuparṇaḥ yo 'sau nalasahāyo 'kṣahṛdayajño 'bhūt //
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 5, 37, 43.2 sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam //
ViPur, 5, 38, 67.1 tavodbhave sa kaunteya sahāyo 'bhūjjanārdanaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 9.2 chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ //
ViSmṛ, 3, 71.1 śucīn alubdhān avahitān śaktisampannān sarvārtheṣu ca sahāyān //
ViSmṛ, 8, 3.1 ripumitrārthasaṃbandhivikarmadṛṣṭadoṣasahāyāś ca //
ViSmṛ, 20, 29.2 arthe duṣparihārye 'smin nāsti loke sahāyatā //
ViSmṛ, 20, 31.1 sukṛtaṃ duṣkṛtaṃ cobhau sahāyau yasya gacchataḥ /
ViSmṛ, 20, 38.2 dharmam ekaṃ sahāyārthaṃ varayadhvaṃ sadā narāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 356.2 satyasaṃdhena śucinā susahāyena dhīmatā //
YāSmṛ, 2, 71.1 patitāptārthasaṃbandhisahāyariputaskarāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 4.0 mātrādhikyena sahāyasampattyā ca kṛtaṃ kṛtrimaṃ svābhāvikam akṛtrimam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 6, 23.1 sahāyena mayā devā nirmanthadhvam atandritāḥ /
Bhāratamañjarī
BhāMañj, 1, 591.2 mādrīsahāye tacchokānmumuhuḥ puravāsinaḥ //
BhāMañj, 1, 728.1 ahaṃ tvayā sahāyena pṛthivīṃ vyastakaṇṭakām /
BhāMañj, 1, 816.2 tyajāmi niranukrośaḥ sahāyaṃ daivanirmitam //
BhāMañj, 5, 19.1 kṣīṇakośasahāyānām upāyopakramadviṣām /
BhāMañj, 5, 52.1 tābhyāmabhyarthito yuddhe sahāyo 'stu bhavāniti /
BhāMañj, 5, 61.1 ādau sa sevitastena pratipannaḥ sahāyatām /
BhāMañj, 5, 471.2 pāpānpāpasahāyāṃśca kiṃ na jānāsi kauravān //
BhāMañj, 5, 493.2 kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani //
BhāMañj, 6, 256.1 alaṃ droṇasahāyasya paristhātuṃ purastava /
BhāMañj, 7, 474.2 saptānujānsahāyārthaṃ preṣayāmāsa satvaram //
BhāMañj, 13, 276.1 susahāyaḥ sthirārambho gūḍhamantraḥ sadodyataḥ /
BhāMañj, 13, 511.2 kṣīṇakośasahāyānāṃ vṛttiṃ papraccha bhūbhujām //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 12.2 nānāgadānāṃ ca sahāyakartāśuddhaśca śulvo'tra ca jīvahartā //
Garuḍapurāṇa
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
Hitopadeśa
Hitop, 2, 173.2 rājā ghṛṇī brāhmaṇaḥ sarvabhakṣī strī cāvajñā duṣprakṛtiḥ sahāyaḥ /
Kathāsaritsāgara
KSS, 1, 5, 4.1 tasmādvaraṃ sahāyaṃ taṃ śakaṭālaṃ samuddhare /
KSS, 1, 5, 54.2 evam āpatsahāyo me rākṣaso mittratāṃ gataḥ //
KSS, 1, 5, 56.2 babhūva śakaṭālaśca sahāyaḥ praṇato mayi //
KSS, 1, 5, 105.2 praśamaikasahāyo 'haṃ tapovanamaśiśriyam //
KSS, 2, 4, 15.1 cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat /
KSS, 2, 6, 69.1 vasantakasahāyaḥ saṃdṛṣṭvodyānalatāgṛhe /
KSS, 3, 1, 25.2 paścātkopaṃ na kurute sahāyatvaṃ ca gacchati //
KSS, 3, 5, 83.2 yaugandharāyaṇāyāśu svasahāyamukhais tadā //
KSS, 5, 1, 169.1 tvayā dharmasahāyena samuttīrṇo 'ham āpadaḥ /
KSS, 6, 2, 35.2 sa hi dharmasahāyo me na vipriyakaraḥ punaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 26.2 vāgindriyasahāyena kriyate yena varṇatā //
Narmamālā
KṣNarm, 2, 93.2 visṛṣṭaṃ tatsahāyena dadau lekhaṃ niyoginaḥ //
KṣNarm, 2, 100.2 praśaśaṃsa sahāyasya niyogī harṣanirbharaḥ //
Rasaratnasamuccaya
RRS, 2, 137.2 rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //
RRS, 6, 7.1 sahāyāḥ sodyamāstatra yathā śiṣyāstato'dhikāḥ /
RRS, 11, 26.1 tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 17.2 sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ //
Rasārṇava
RArṇ, 2, 35.2 sahāyāstādṛśāstasya yādṛśī bhavitavyatā //
Rājanighaṇṭu
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
RājNigh, Siṃhādivarga, 124.1 cakraḥ kokaścakravāko rathāṅgo bhūripremā dvaṃdvacārī sahāyaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 42.2 kṛtvā ca yuddhaṃ prabalaiḥ sahāyair hatvātha tān daityagaṇān grahītum //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 21.2 tasmāt sūtaviśuddhyarthaṃ sahāyair nipuṇair yutaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 22.2 ātreyo nāma vipro 'pi tatsahāya upāgamat //
Kokilasaṃdeśa
KokSam, 1, 14.2 tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ //
KokSam, 2, 51.2 nidrāmūke jagati rudati śvāsacintājuṣo me saṃkrandantaścaṭulanayane cakravākāḥ sahāyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 10.3 etairanyaiḥ sahāyaiśca rāmacandreṇa vai jitaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 17.2 viśvāmitrasahāyena tyaktvā sāśmamayīṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 151, 20.1 tena tvaṃ susahāyena hatvā śatrūnnareśvara /
SkPur (Rkh), Revākhaṇḍa, 192, 7.2 nārāyaṇasahāyo 'sāvajo 'pi bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 192, 23.1 smaraḥ sahāyo bhavitā vasantaśca varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 20.2 suvrīḍitā gatāḥ sarve viśvarūpo sahāyataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 43.2 gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra //
Yogaratnākara
YRā, Dh., 224.1 arthāḥ sahāyā nikhilaṃ ca śāstraṃ hastakriyā karmaṇi kauśalaṃ ca /