Occurrences

Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
Buddhacarita
BCar, 5, 77.1 iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye vā /
Mahābhārata
MBh, 1, 20, 15.27 sahāya ekaḥ kāryeṣu na me kṛcchreṣu jāyate /
MBh, 1, 43, 6.2 tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha //
MBh, 1, 64, 29.2 purohitasahāyaśca jagāmāśramam uttamam /
MBh, 1, 129, 18.30 rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ /
MBh, 1, 130, 6.2 pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ //
MBh, 1, 132, 4.2 sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā //
MBh, 1, 135, 11.1 sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ /
MBh, 1, 196, 16.2 sasahāyo 'sahāyaśca sarvaṃ sarvatra vindati //
MBh, 2, 44, 3.2 sahāyaḥ pṛthivīlābhe vāsudevaśca vīryavān //
MBh, 3, 1, 13.2 yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate //
MBh, 3, 118, 6.1 sa teṣu tīrtheṣvabhiṣiktagātraḥ kṛṣṇāsahāyaḥ sahito 'nujaiś ca /
MBh, 3, 130, 14.2 arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ //
MBh, 3, 163, 42.2 umāsahāyo haridṛg bahurūpaḥ pinākadhṛk //
MBh, 3, 164, 12.2 śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ //
MBh, 3, 241, 18.1 sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ /
MBh, 3, 257, 7.3 parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān //
MBh, 3, 281, 1.2 atha bhāryāsahāyaḥ sa phalānyādāya vīryavān /
MBh, 3, 282, 7.1 tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ /
MBh, 4, 63, 7.2 bṛhannaḍāsahāyaśca niryātaḥ pṛthivīṃjayaḥ //
MBh, 4, 63, 50.2 bṛhannaḍāsahāyaste putro dvāryuttaraḥ sthitaḥ //
MBh, 5, 7, 26.1 nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai /
MBh, 5, 27, 19.1 mahāsahāyaḥ pratapan balasthaḥ puraskṛto vāsudevārjunābhyām /
MBh, 5, 132, 40.2 sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet //
MBh, 5, 155, 21.1 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava /
MBh, 5, 155, 25.2 sahāyo ghoṣayātrāyāṃ kastadāsīt sakhā mama //
MBh, 5, 155, 26.2 khāṇḍave yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 27.2 tatra me yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 28.2 yudhyato bahubhistāta kaḥ sahāyo 'bhavanmama //
MBh, 6, 7, 23.2 umāsahāyo bhagavān ramate bhūtabhāvanaḥ //
MBh, 6, 60, 67.2 balavīryasamāviṣṭaḥ sasahāyaśca sāṃpratam //
MBh, 6, 116, 30.1 vāsudevasahāyastvaṃ mahat karma kariṣyasi /
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 49, 20.1 kṣudraḥ kṣudrasahāyaśca svapakṣakṣayam āturaḥ /
MBh, 7, 85, 52.2 śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ //
MBh, 7, 85, 57.2 yuyudhānaḥ sahāyo me pramathiṣyati kauravān //
MBh, 7, 116, 32.2 na ca bhūriśravāḥ śrāntaḥ sasahāyaśca keśava //
MBh, 7, 156, 23.1 tvatsahāyo naravyāghra lokānāṃ hitakāmyayā /
MBh, 8, 52, 4.1 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān /
MBh, 9, 60, 19.2 lubdhaḥ pāpasahāyaśca suhṛdāṃ śāsanātigaḥ //
MBh, 12, 1, 38.2 karṇārjunasahāyo 'haṃ jayeyam api vāsavam //
MBh, 12, 84, 13.2 sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ //
MBh, 12, 96, 2.2 sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ /
MBh, 12, 142, 10.2 nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ //
MBh, 12, 186, 31.2 kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati //
MBh, 12, 326, 90.2 vāsaviḥ susahāyo vai mama hyeko bhaviṣyati //
MBh, 12, 331, 9.2 vāsudevasahāyo yaḥ prāptavāñjayam uttamam //
MBh, 12, 332, 12.2 vidyāsahāyo yatrāste bhagavān havyakavyabhuk //
MBh, 13, 17, 53.2 tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit //
MBh, 13, 17, 54.2 hutāśanasahāyaśca praśāntātmā hutāśanaḥ //
MBh, 13, 17, 116.2 nitya ātmasahāyaśca devāsurapatiḥ patiḥ //
MBh, 13, 112, 9.3 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ //
MBh, 13, 112, 15.2 dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ //
MBh, 15, 16, 11.1 labhatāṃ vīralokān sa sasahāyo narādhipaḥ /
Manusmṛti
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
Rāmāyaṇa
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ār, 34, 13.2 ānayiṣyāmi vikramya sahāyas tatra me bhava //
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 45, 16.2 rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā //
Rām, Ki, 15, 12.2 avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati //
Rām, Ki, 15, 15.1 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ /
Rām, Ki, 35, 18.2 sahāyo daivatair dattaś cirāya haripuṃgava //
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Rām, Utt, 27, 15.2 rakṣaḥ putrasahāyo 'sau dṛṣṭam etannisargataḥ //
Rām, Utt, 57, 15.1 nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyastasya rakṣasaḥ /
Rām, Utt, 87, 13.2 sītāsahāyo vālmīkir iti hovāca rāghavam //
Saundarānanda
SaundĀ, 4, 1.2 prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ //
Amarakośa
AKośa, 2, 538.1 anuplavaḥ sahāyaścānucaro 'nucaro 'bhicaraḥ samāḥ /
Amaruśataka
AmaruŚ, 1, 69.2 ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 78.1 mantrimātrasahāyas tu rājā kṛtvā avaguṇṭhanam /
BKŚS, 7, 73.2 bhavadādisahāyaś ca kathaṃ yāyād acittatām //
BKŚS, 19, 108.2 bakulādisahāyo 'sāv agāhata mahārṇavam //
BKŚS, 20, 130.2 caṇḍasiṃhasahāyo 'pi mahad asya prayojanam //
Divyāvadāna
Divyāv, 2, 616.0 atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṃkrāntaḥ //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Divyāv, 18, 444.1 tathaivāmātyā vāsavo rājā amātyasahāyaḥ //
Divyāv, 18, 504.1 sa ca kalatrasahāyaḥ krīḍati ramate paricārayati //
Kumārasaṃbhava
KumSaṃ, 3, 21.1 madhuś ca te manmatha sāhacaryād asāvanukto 'pi sahāya eva /
Kāmasūtra
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
Kātyāyanasmṛti
KātySmṛ, 1, 833.1 ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ /
Kūrmapurāṇa
KūPur, 2, 31, 42.1 vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram /
Liṅgapurāṇa
LiPur, 1, 65, 79.1 tīkṣṇopāyaś ca haryaśvaḥ sahāyaḥ karmakālavit /
LiPur, 1, 65, 80.1 hutāśanasahāyaś ca praśāntātmā hutāśanaḥ /
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
Matsyapurāṇa
MPur, 24, 39.2 jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ //
MPur, 135, 10.1 sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ /
MPur, 161, 35.2 athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 148.3 sahāyaścopabhoktā ca sarve te samakarmiṇaḥ //
Tantrākhyāyikā
TAkhy, 2, 333.1 nijakṛtrimayoḥ sahāyayor nijaḥ sahāyo garīyān iti //
Viṣṇupurāṇa
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 4, 37.1 tatputraś ca ṛtuparṇaḥ yo 'sau nalasahāyo 'kṣahṛdayajño 'bhūt //
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 5, 38, 67.1 tavodbhave sa kaunteya sahāyo 'bhūjjanārdanaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 9.2 chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ //
Bhāratamañjarī
BhāMañj, 5, 52.1 tābhyāmabhyarthito yuddhe sahāyo 'stu bhavāniti /
BhāMañj, 5, 493.2 kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani //
BhāMañj, 13, 276.1 susahāyaḥ sthirārambho gūḍhamantraḥ sadodyataḥ /
Hitopadeśa
Hitop, 2, 173.2 rājā ghṛṇī brāhmaṇaḥ sarvabhakṣī strī cāvajñā duṣprakṛtiḥ sahāyaḥ /
Kathāsaritsāgara
KSS, 1, 5, 54.2 evam āpatsahāyo me rākṣaso mittratāṃ gataḥ //
KSS, 1, 5, 56.2 babhūva śakaṭālaśca sahāyaḥ praṇato mayi //
KSS, 1, 5, 105.2 praśamaikasahāyo 'haṃ tapovanamaśiśriyam //
KSS, 2, 4, 15.1 cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat /
KSS, 2, 6, 69.1 vasantakasahāyaḥ saṃdṛṣṭvodyānalatāgṛhe /
KSS, 6, 2, 35.2 sa hi dharmasahāyo me na vipriyakaraḥ punaḥ //
Rasaratnasamuccaya
RRS, 2, 137.2 rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 124.1 cakraḥ kokaścakravāko rathāṅgo bhūripremā dvaṃdvacārī sahāyaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 22.2 ātreyo nāma vipro 'pi tatsahāya upāgamat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 7.2 nārāyaṇasahāyo 'sāvajo 'pi bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 192, 23.1 smaraḥ sahāyo bhavitā vasantaśca varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 43.2 gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra //