Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kātyāyanasmṛti
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Arthaśāstra
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
Buddhacarita
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
Mahābhārata
MBh, 1, 189, 14.3 siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantam akṣair girirājamūrdhni //
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 40, 17.2 kirātaveṣapracchannaṃ strīsahāyam amitrahā /
MBh, 3, 283, 4.1 taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam /
MBh, 4, 21, 30.3 na hyasya kaṃcid icchāmi sahāyaṃ varavarṇini //
MBh, 5, 47, 63.1 vavre cāhaṃ vajrahastānmahendrād asmin yuddhe vāsudevaṃ sahāyam /
MBh, 5, 133, 37.1 śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati /
MBh, 5, 136, 5.3 sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ //
MBh, 5, 158, 25.1 jānāmi te vāsudevaṃ sahāyaṃ jānāmi te gāṇḍivaṃ tālamātram /
MBh, 7, 110, 4.1 vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge /
MBh, 9, 28, 23.2 nāpaśyat samare kaṃcit sahāyaṃ rathināṃ varaḥ //
MBh, 12, 99, 29.1 yastu nāvekṣate kaṃcit sahāyaṃ vijaye sthitaḥ /
MBh, 13, 40, 10.1 krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ /
Manusmṛti
ManuS, 4, 133.1 vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ /
Rāmāyaṇa
Rām, Bā, 1, 39.2 sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam //
Rām, Ay, 46, 58.2 vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt //
Rām, Su, 28, 32.2 nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane //
Rām, Utt, 12, 4.1 kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ /
Rām, Utt, 57, 16.1 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 70.2 madyaṃ sahāyam aprāpya samyak pariṇamet katham //
Daśakumāracarita
DKCar, 2, 8, 250.0 taccāpi śrutvā bhūyobhūyaścopadābhirviśodhya taṃ me matisahāyamakaravam //
Kumārasaṃbhava
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
Kātyāyanasmṛti
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 25.2, 1.15 yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti /
Viṣṇupurāṇa
ViPur, 5, 37, 43.2 sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam //
Bhāratamañjarī
BhāMañj, 1, 816.2 tyajāmi niranukrośaḥ sahāyaṃ daivanirmitam //
Kathāsaritsāgara
KSS, 1, 5, 4.1 tasmādvaraṃ sahāyaṃ taṃ śakaṭālaṃ samuddhare /