Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 48, 7.1 sadasyaścābhavad vyāsaḥ putraśiṣyasahāyavān /
MBh, 1, 210, 2.22 śayānaḥ śayane dhanye satyabhāmāsahāyavān /
MBh, 1, 211, 8.2 upagīyamāno gandharvaiḥ strīsahasrasahāyavān //
MBh, 2, 42, 50.1 evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān /
MBh, 2, 42, 53.1 niṣkramyāntaḥpurāccaiva yudhiṣṭhirasahāyavān /
MBh, 2, 57, 18.2 apriyāṇyāha pathyāni tena rājā sahāyavān //
MBh, 3, 13, 36.1 kṛtavān puṇḍarīkākṣa baladevasahāyavān /
MBh, 3, 37, 29.1 ṛṣir eṣa mahātejā nārāyaṇasahāyavān /
MBh, 3, 41, 1.2 naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān /
MBh, 3, 145, 6.3 eko 'pyaham alaṃ voḍhuṃ kim utādya sahāyavān //
MBh, 3, 256, 21.2 strīkāmuka dhig astu tvāṃ kṣudraḥ kṣudrasahāyavān /
MBh, 3, 276, 5.1 sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ /
MBh, 4, 40, 15.1 sahāyavān asmi raṇe yudhyeyam amarair api /
MBh, 5, 21, 2.2 diṣṭyā sahāyavantaśca diṣṭyā dharme ca te ratāḥ //
MBh, 5, 23, 3.2 diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam //
MBh, 5, 37, 15.2 apriyāṇyāha pathyāni tena rājā sahāyavān //
MBh, 5, 128, 34.1 nṛśaṃsa pāpabhūyiṣṭha kṣudrakarmasahāyavān /
MBh, 5, 135, 4.2 hatvā kurūn grāmajanye vāsudevasahāyavān //
MBh, 5, 155, 31.2 droṇaṃ vyapadiśañ śiṣyo vāsudevasahāyavān //
MBh, 5, 166, 28.1 lohitākṣo guḍākeśo nārāyaṇasahāyavān /
MBh, 5, 166, 37.2 samāyuktastu kaunteyo vāsudevasahāyavān /
MBh, 5, 195, 10.2 hanyām ekarathenāhaṃ vāsudevasahāyavān //
MBh, 7, 69, 25.1 tulyābhijanakarmāṇaṃ śatrum ekaṃ sahāyavān /
MBh, 7, 148, 56.1 jahi karṇaṃ raṇe śūraṃ sātvatena sahāyavān /
MBh, 8, 45, 2.1 tam āpatantaṃ sahasā śūraḥ śaurisahāyavān /
MBh, 12, 82, 16.1 kṛtamūlam idānīṃ tajjātaśabdaṃ sahāyavat /
MBh, 12, 254, 27.1 sahāyavān dravyavān yaḥ subhago 'nyo 'parastathā /
MBh, 12, 315, 10.1 avatīrṇeṣu śiṣyeṣu vyāsaḥ putrasahāyavān /
MBh, 12, 326, 64.1 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam /
MBh, 12, 330, 30.1 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam /
MBh, 12, 335, 17.1 vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ /
MBh, 14, 51, 33.2 kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjayasahāyavān //
MBh, 14, 57, 6.2 gatim anyāṃ na paśyāmi madayantīsahāyavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 33.1 niśi cātyayike kārye daṇḍī maulī sahāyavān /
Kūrmapurāṇa
KūPur, 1, 20, 46.2 ānayāmāsa tāṃ sītāṃ vāyuputrasahāyavān //
KūPur, 2, 37, 44.1 tejasā bhāsayan kṛtsnaṃ nārāyaṇasahāyavān /
Liṅgapurāṇa
LiPur, 1, 69, 80.1 atha daityavadhaṃ cakre halāyudhasahāyavān /
Suśrutasaṃhitā
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Viṣṇupurāṇa
ViPur, 5, 11, 3.1 nandagopaḥ sudurbuddhirgopairanyaiḥ sahāyavān /
ViPur, 5, 19, 29.2 ityuktvā tadgṛhāt kṛṣṇo baladevasahāyavān /
ViPur, 5, 20, 80.2 devakyāśca mahābāhurbaladevasahāyavān //
ViPur, 5, 29, 35.1 āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān /
ViPur, 5, 30, 29.1 tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān /
ViPur, 5, 31, 10.1 avatīryātha garuḍātsatyabhāmāsahāyavān /
ViPur, 5, 37, 1.2 evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān /
ViPur, 5, 37, 24.1 manuṣyadehamutsṛjya saṃkarṣaṇasahāyavān /
Hitopadeśa
Hitop, 4, 23.10 apriyāṇy āha pathyāni tena rājā sahāyavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 18.1 vasudevagṛhe bhūyaḥ saṃkarṣaṇasahāyavān /
SkPur (Rkh), Revākhaṇḍa, 178, 21.2 ahamatra vasiṣyāmi gaṅgādharasahāyavān /