Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 59.1 avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān /
ViPur, 1, 9, 37.3 kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau //
ViPur, 1, 9, 76.1 ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ /
ViPur, 1, 9, 83.1 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ /
ViPur, 2, 4, 8.2 vasanti devagandharvasahitāḥ satataṃ prajāḥ //
ViPur, 3, 10, 26.1 sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā /
ViPur, 5, 5, 9.2 gṛhītvā prāṇasahitaṃ papau kopasamanvitaḥ //
ViPur, 5, 6, 51.1 gopaiḥ samānaiḥ sahitau krīḍantāvamarāviva //
ViPur, 5, 7, 78.2 samastabhāryāsahitaḥ parityajya svakaṃ hradam //
ViPur, 5, 8, 1.2 gāḥ pālayantau ca punaḥ sahitau balakeśavau /
ViPur, 5, 11, 17.2 viśadhvamatra sahitāḥ kṛtaṃ varṣanivāraṇam //
ViPur, 5, 12, 26.1 kṛṣṇo 'pi sahito gobhirgopālaiśca punarvrajam /
ViPur, 5, 18, 21.1 eṣa rāmeṇa sahitaḥ prayātyatyantanirghṛṇaḥ /
ViPur, 5, 20, 72.1 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ /
ViPur, 5, 30, 26.2 tato 'nantaramevāsya śakrāṇī sahitāditim /
ViPur, 5, 33, 12.2 balapradyumnasahito bāṇasya prayayau puram //
ViPur, 5, 34, 29.2 purohitena sahitastoṣayāmāsa śaṃkaram //
ViPur, 5, 37, 58.1 ityarjunena sahito dvāravatyā bhavāñ janam /
ViPur, 6, 4, 33.2 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija //
ViPur, 6, 8, 26.1 śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija /