Occurrences

Atharvaprāyaścittāni
Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 3, 7, 4.0 yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 28.0 yo 'syām iti nivapati pūrvārdhe śaṅkusahitam //
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
KātyŚS, 5, 6, 24.0 sahitam ājyam adhiśrayati //
KātyŚS, 15, 7, 13.0 prattena sajātaḥ pratiprasthātā ca pūrvāgnisahitāṃ śukrapurorucā dyūtabhūmiṃ kurutaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
Vasiṣṭhadharmasūtra
VasDhS, 23, 16.3 sa taptakṛcchrasahitaṃ careccāndrāyaṇavratam iti //
Buddhacarita
BCar, 2, 5.2 udagravatsaiḥ sahitā babhūvurbahvyo bahukṣīraduhaś ca gāvaḥ //
BCar, 4, 27.2 vāsitāyūthasahitaḥ karīva himavadvanam //
BCar, 8, 29.1 karaprahārapracalaiśca tā babhustathāpi nāryaḥ sahitonnataiḥ stanaiḥ /
BCar, 8, 62.2 vanāni patnīsahitānupeyuṣastathā hi dharmaṃ madṛte cikīrṣati //
Carakasaṃhitā
Ca, Sū., 17, 53.1 hīnavātasya tu śleṣmā pittena sahitaścaran /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 18.1 svādvamlau sahitau yogaṃ lavaṇādyaiḥ pṛthaggatau /
Ca, Sū., 26, 19.1 sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak /
Ca, Sū., 26, 20.1 kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak /
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayān bahūn vā /
Ca, Śār., 2, 13.1 śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte /
Ca, Śār., 2, 13.2 raktādhikaṃ vā yadi bhedameti dvidhā sute sā sahite prasūte //
Ca, Śār., 2, 31.1 bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt /
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Ca, Cik., 3, 248.1 rasaṃ jāṅgalamāṃsasya rasena sahitaṃ bhiṣak /
Lalitavistara
LalVis, 4, 14.1 tasmātsahitasamagrā anyonyaṃ maitracitta hitacittāḥ /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 1, 101.3 gāndhārarājasahitaśchadmadyūtam amantrayat //
MBh, 1, 1, 111.7 yadāśrauṣaṃ tīrthayātrāpravṛttaṃ pāṇḍoḥ sutaṃ sahitaṃ romaśena /
MBh, 1, 2, 86.3 bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau //
MBh, 1, 2, 181.3 kṛtavarmaṇā ca sahitaḥ kṛpeṇa ca nijaghnivān //
MBh, 1, 2, 212.2 yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ /
MBh, 1, 2, 230.3 draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ /
MBh, 1, 3, 89.1 sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ /
MBh, 1, 13, 43.2 jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ //
MBh, 1, 16, 12.3 amṛtārthinastato brahman sahitā daityadānavāḥ //
MBh, 1, 16, 13.2 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ /
MBh, 1, 16, 32.3 tat payaḥ sahitā bhūyaścakrire bhṛśam ākulam /
MBh, 1, 17, 1.3 pragṛhyābhyadravan devān sahitā daityadānavāḥ //
MBh, 1, 17, 2.2 jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ //
MBh, 1, 20, 8.8 na bhīḥ kāryā kathaṃ cātra paśyadhvaṃ sahitā mama //
MBh, 1, 23, 1.6 suparṇasahitāḥ sarpāḥ kānanaṃ ca manoramam /
MBh, 1, 25, 5.2 tataḥ sa vipro niṣkrānto niṣādīsahitastadā /
MBh, 1, 27, 8.2 palāśavṛntikām ekāṃ sahitān vahataḥ pathi //
MBh, 1, 28, 16.2 prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ //
MBh, 1, 38, 28.1 niścitya mantribhiścaiva sahito mantratattvavit /
MBh, 1, 39, 28.2 tāpasair upanītāni phalāni sahitā mayā //
MBh, 1, 51, 11.2 tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau /
MBh, 1, 51, 23.2 rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam /
MBh, 1, 54, 7.2 viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ //
MBh, 1, 55, 21.2 brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ /
MBh, 1, 55, 21.5 te prātiṣṭhanta sahitā nagarān nāgasāhvayāt /
MBh, 1, 55, 35.2 bībhatsur vāsudevena sahito nṛpasattama //
MBh, 1, 57, 70.4 parāśaro 'pi bhagavān putreṇa sahito yayau /
MBh, 1, 59, 1.3 avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ //
MBh, 1, 61, 86.26 pratyūcuḥ sahitāḥ sarve tārādhipam apūjayan /
MBh, 1, 62, 2.1 dharmārthakāmasahitaṃ rājarṣīṇāṃ prakīrtitam /
MBh, 1, 64, 10.2 ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu //
MBh, 1, 67, 20.3 traividyavṛddhaiḥ sahitāṃ nānārājajanaiḥ saha /
MBh, 1, 67, 20.4 śibikāsahasraiḥ sahitā vanam āyānti bāndhavāḥ /
MBh, 1, 67, 20.6 sahitā kañcukivarair vāhinī sūtamāgadhaiḥ /
MBh, 1, 68, 7.2 kaṇvena sahitā dṛṣṭvā karma sarve 'timānuṣam /
MBh, 1, 68, 11.26 adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā /
MBh, 1, 68, 13.51 abhivādayantaḥ sahitā maharṣīn devavarcasaḥ /
MBh, 1, 68, 13.54 ityuktvā sahitāḥ kecid anvagacchanta pauravam /
MBh, 1, 68, 69.3 pakṣiṇaḥ puṇyavantaste sahitā dharmatastadā /
MBh, 1, 70, 21.1 sa hi gandharvalokastha urvaśyā sahito virāṭ /
MBh, 1, 70, 44.4 viśvācyā sahito reme punaścaitrarathe vane /
MBh, 1, 71, 31.8 gāvaśca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ /
MBh, 1, 73, 3.1 evam uktastu sahitaistridaśair maghavāṃstadā /
MBh, 1, 73, 5.1 tato jalāt samuttīrya kanyāstāḥ sahitāstadā /
MBh, 1, 76, 2.3 tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam //
MBh, 1, 76, 27.11 gaccha gacchāgrato bhadre gacchāmi sahitastvayā /
MBh, 1, 77, 4.1 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ /
MBh, 1, 78, 11.2 yayātisahitā rājan nirjagāma mahāvanam //
MBh, 1, 78, 16.1 ityuktvā sahitāste tu rājānam upacakramuḥ /
MBh, 1, 80, 8.3 viśvācyā sahito reme vyabhrājan nandane vane /
MBh, 1, 80, 25.3 devayānyā ca sahitaḥ śarmiṣṭhayā ca bhārata /
MBh, 1, 88, 12.29 śṛṇudhvaṃ sahitāḥ putrā nāhuṣo 'yaṃ pitā mama /
MBh, 1, 94, 67.1 tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitastadā /
MBh, 1, 96, 3.2 śuśrāva sahitā rājan vṛṇvatīr vai svayaṃvaram //
MBh, 1, 96, 5.3 tāsāṃ kāmena saṃmattāḥ sahitāḥ kāśikosalāḥ /
MBh, 1, 96, 24.2 kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati //
MBh, 1, 96, 59.3 ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṃgavaiḥ //
MBh, 1, 99, 5.5 śṛṇu bhīṣma vaco mahyaṃ dharmārthasahitaṃ hitam /
MBh, 1, 111, 4.6 amāvāsyāṃ tu sahitā ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 112, 4.1 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā /
MBh, 1, 114, 33.2 bhrātṛbhiḥ sahito vīrastrīn medhān āhariṣyati //
MBh, 1, 114, 43.6 gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ //
MBh, 1, 116, 14.2 ājagmuḥ sahitāstatra yatra rājā tathāgataḥ //
MBh, 1, 116, 22.27 abhyetya sahitāḥ sarve śokād aśrūṇyavartayan /
MBh, 1, 116, 22.39 āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham /
MBh, 1, 116, 22.43 āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate /
MBh, 1, 116, 31.4 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 119, 14.1 dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani /
MBh, 1, 119, 26.4 spardhate cāpi sahitān asmān eko vṛkodaraḥ /
MBh, 1, 119, 30.7 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 30.32 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 38.36 bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 119, 43.25 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 43.50 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 124, 12.6 raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ //
MBh, 1, 125, 31.1 aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam /
MBh, 1, 127, 20.2 bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam //
MBh, 1, 128, 1.9 icchāmi dattāṃ sahitair mahyaṃ paramadakṣiṇām /
MBh, 1, 128, 3.2 ācāryadhanadānārthaṃ droṇena sahitā yayuḥ //
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.48 tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.117 āyāntam arjunaṃ dṛṣṭvā kumārāḥ sahitāstadā /
MBh, 1, 136, 9.8 pāṇḍavaiḥ sahitāṃ kuntīṃ prāveśayata tad bilam /
MBh, 1, 136, 19.21 karṇaṃ duryodhanaṃ caiva bhrātṛbhiḥ sahitaṃ raṇe /
MBh, 1, 138, 28.2 rājyalubdhena mūrkheṇa durmantrisahitena ca /
MBh, 1, 139, 10.2 bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama /
MBh, 1, 139, 10.4 nṛtyāva sahitāvāvāṃ dattatālāvanekaśaḥ /
MBh, 1, 143, 27.16 bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavastadā /
MBh, 1, 145, 19.2 duhitrā caiva sahitaṃ dadarśa vikṛtānanam //
MBh, 1, 145, 24.6 tyāgo 'pyayaṃ mahān prāpto bhāryayā sahitena ca //
MBh, 1, 148, 16.3 tato naḥ sahitān kṣudraḥ sarvān evopabhokṣyati /
MBh, 1, 149, 20.1 tataḥ kuntī ca vipraśca sahitāvanilātmajam /
MBh, 1, 151, 25.60 samāhūya prakṛtayaḥ sahitāḥ sarvabāndhavaiḥ /
MBh, 1, 151, 25.64 bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane /
MBh, 1, 154, 21.3 dhārtarāṣṭraiśca sahitāḥ pāñcālān pāṇḍavā yayuḥ /
MBh, 1, 154, 24.6 brāhmaṇaiḥ sahito rājann ahicchatre vasāmyaham //
MBh, 1, 157, 16.12 bhavanto no 'bhijānantu sahitān mātṛcāriṇaḥ /
MBh, 1, 163, 18.2 tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ //
MBh, 1, 163, 21.2 patnyā tapatyā sahito yathā śakro marutpatiḥ //
MBh, 1, 168, 14.1 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha /
MBh, 1, 168, 16.2 viveśa sahitastena vasiṣṭhena mahātmanā //
MBh, 1, 168, 17.2 puṣyeṇa sahitaṃ kāle divākaram ivoditam //
MBh, 1, 169, 24.2 upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ //
MBh, 1, 172, 13.2 te ca sarve mudā yuktā modante sahitāḥ suraiḥ /
MBh, 1, 174, 12.2 menire sahitā gantuṃ pāñcālyāstaṃ svayaṃvaram //
MBh, 1, 175, 4.3 bhavanto hi vijānantu sahitān mātṛcāriṇaḥ //
MBh, 1, 175, 20.3 bhavadbhiḥ sahitāḥ sarve kanyāyāstaṃ svayaṃvaram //
MBh, 1, 176, 10.2 tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam //
MBh, 1, 176, 14.3 brāhmaṇair eva sahitāḥ pāṇḍavāḥ samupāviśan /
MBh, 1, 176, 27.1 brāhmaṇaiste ca sahitāḥ pāṇḍavāḥ samupāviśan /
MBh, 1, 177, 4.2 karṇena sahitā vīrāstvadarthaṃ samupāgatāḥ /
MBh, 1, 181, 4.2 bhrātrā bhīmena sahitastasthau girir ivācalaḥ /
MBh, 1, 181, 27.1 ūcuśca sahitāstatra sādhvime brāhmaṇarṣabhāḥ /
MBh, 1, 181, 40.3 sahitair brāhmaṇaistaistu vedādhyayanapaṇḍitaiḥ /
MBh, 1, 186, 3.7 saṃgīyamānāḥ prayayuḥ prahṛṣṭā dīpair jvaladbhiḥ sahitāśca vipraiḥ /
MBh, 1, 196, 18.3 tasyāmātyā babhūvuste anyonyasahitāstadā //
MBh, 1, 199, 9.23 bāndhavaiḥ sahitāḥ sarvair mā śokaṃ kuru mādhavi //
MBh, 1, 199, 22.5 dhṛtarāṣṭrasya putrāṇāṃ vadhūbhiḥ sahitā tadā /
MBh, 1, 199, 25.37 mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 25.67 tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha /
MBh, 1, 199, 25.68 rathair nāgair hayaiścāpi sahitāstu padātibhiḥ //
MBh, 1, 199, 26.4 pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān /
MBh, 1, 199, 35.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 199, 36.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 200, 18.1 sundopasundāvasurau bhrātarau sahitāvubhau /
MBh, 1, 201, 1.3 bhrātṛbhiḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira //
MBh, 1, 201, 18.1 ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā /
MBh, 1, 203, 6.1 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ /
MBh, 1, 204, 25.1 evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau /
MBh, 1, 209, 24.11 bāndhavaiḥ sahitā bhadre nandase tvam anindite /
MBh, 1, 211, 7.1 tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ /
MBh, 1, 211, 13.2 vāsudevaśca pārthaśca sahitau parijagmatuḥ //
MBh, 1, 212, 1.22 tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ /
MBh, 1, 212, 1.67 sa tatheti pratijñāya sahito yatinā hariḥ /
MBh, 1, 212, 1.85 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī /
MBh, 1, 212, 1.185 pṛthuśravāśca kṛṣṇaśca sahitāḥ śininā saha /
MBh, 1, 212, 1.187 vāsudevena sahitāḥ purohitamate sthitāḥ /
MBh, 1, 212, 1.274 sahito nāradādyaistu munisiddhāpsarogaṇaiḥ /
MBh, 1, 212, 1.287 vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho /
MBh, 1, 212, 1.290 mahendraśāsanāt sarve sahitāśca maharṣibhiḥ /
MBh, 1, 212, 1.293 divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan /
MBh, 1, 212, 1.297 lokapālaistu sahitaḥ sarvair devair abhiṣṭutaḥ /
MBh, 1, 212, 1.319 yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata /
MBh, 1, 212, 1.389 pārthaḥ subhadrāsahito virarāja mahārathaḥ /
MBh, 1, 212, 10.1 te samāsādya sahitāḥ sudharmām abhitaḥ sabhām /
MBh, 1, 212, 12.2 antardvīpāt samutpetuḥ sahasā sahitāstadā /
MBh, 1, 213, 1.4 mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ /
MBh, 1, 213, 1.6 śṛṇudhvaṃ sahitāḥ sarve mama vākyaṃ sahetukam //
MBh, 1, 214, 7.1 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau /
MBh, 1, 214, 17.7 dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā /
MBh, 1, 215, 11.140 tāvetau sahitau vahne khāṇḍavasya samīpataḥ /
MBh, 1, 215, 11.144 devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ /
MBh, 1, 219, 20.2 tvaritāḥ sahitā rājann anujagmuḥ śatakratum //
MBh, 1, 225, 19.2 ramaṇīye nadīkūle sahitāḥ samupāviśan //
MBh, 2, 2, 9.1 bhrātṝn abhyagamad dhīmān pārthena sahito balī /
MBh, 2, 2, 16.1 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī /
MBh, 2, 2, 23.5 dārukeṇa ca sūtena sahito devakīsutaḥ /
MBh, 2, 2, 23.11 mumoda puruṣavyāghro draupadyā sahito nṛpa /
MBh, 2, 4, 17.1 munayo dharmasahitā dhṛtātmāno jitendriyāḥ /
MBh, 2, 4, 33.2 saṃcoditāstumburuṇā gandharvāḥ sahitā jaguḥ //
MBh, 2, 5, 2.2 nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā //
MBh, 2, 5, 8.2 vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu //
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 5, 105.1 kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ /
MBh, 2, 6, 17.2 śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ //
MBh, 2, 7, 6.4 marutvantaśca sahitā bhāsvanto hemamālinaḥ //
MBh, 2, 11, 19.1 āyānti tasyāṃ sahitā gandharvāpsarasastathā /
MBh, 2, 12, 10.1 te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇastadā /
MBh, 2, 12, 17.4 caturbhir bhīmasenādyair bhrātṛbhiḥ sahitair hitam /
MBh, 2, 12, 18.2 mantribhiścāpi sahito dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 12, 29.6 pāñcālamātsyasahitair bhrātṛbhiścaiva sarvaśaḥ /
MBh, 2, 12, 30.3 indrasenena sahita indraprasthaṃ yayau tadā //
MBh, 2, 12, 33.1 prītaḥ priyeṇa suhṛdā reme sa sahitastadā /
MBh, 2, 13, 37.1 tāvubhau sahitau vīrau jarāsaṃdhaśca vīryavān /
MBh, 2, 13, 39.2 sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaśāvaraiḥ //
MBh, 2, 16, 23.2 patnībhyāṃ sahito rājā sarvaratnair atoṣayat /
MBh, 2, 16, 23.6 paurair anugatasyaiva patnībhyāṃ sahitasya ca /
MBh, 2, 16, 23.10 so 'haṃ tapaścariṣyāmi patnībhyāṃ sahito vane /
MBh, 2, 16, 30.13 anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ /
MBh, 2, 17, 10.2 sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat //
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 22, 19.1 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā /
MBh, 2, 23, 15.1 sa tena sahito rājan savyasācī paraṃtapaḥ /
MBh, 2, 23, 17.2 tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat //
MBh, 2, 24, 4.1 tair eva sahitaḥ sarvair anurajya ca tānnṛpān /
MBh, 2, 24, 9.1 sa tad rājyam avasthāpya kulūtasahito yayau /
MBh, 2, 24, 20.2 sahitaḥ sarvasainyena prāmathat kurunandanaḥ //
MBh, 2, 24, 24.2 sahitāṃstānmahārāja vyajayat pākaśāsaniḥ //
MBh, 2, 27, 15.2 tair eva sahitaḥ sarvair girivrajam upādravat //
MBh, 2, 27, 16.2 tair eva sahito rājan karṇam abhyadravad balī //
MBh, 2, 28, 9.2 tatastair eva sahito narmadām abhito yayau //
MBh, 2, 28, 48.1 pāṇḍyāṃśca draviḍāṃścaiva sahitāṃścoḍrakeralaiḥ /
MBh, 2, 30, 17.2 bhīmārjunayamaiścāpi sahitaḥ kṛṣṇam abravīt //
MBh, 2, 30, 20.1 tad ahaṃ yaṣṭum icchāmi dāśārha sahitastvayā /
MBh, 2, 30, 35.2 pailo hotā vasoḥ putro dhaumyena sahito 'bhavat //
MBh, 2, 34, 23.2 niryayau sadasastasmāt sahito rājabhistadā //
MBh, 2, 37, 7.2 bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ //
MBh, 2, 42, 2.2 yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ //
MBh, 2, 42, 16.1 evamādi tataḥ sarve sahitāste narādhipāḥ /
MBh, 2, 42, 56.2 bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam //
MBh, 2, 44, 11.2 etaistvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām //
MBh, 2, 44, 12.2 tvayā ca sahito rājann etaiścānyair mahārathaiḥ /
MBh, 2, 46, 33.2 bāhubhiḥ parigṛhṇītāṃ śocantau sahitāvubhau //
MBh, 2, 47, 12.2 yanavaiḥ sahito rājā bhagadatto mahārathaḥ //
MBh, 2, 49, 11.2 jāmadagnyena sahitāstathānye vedapāragāḥ //
MBh, 2, 55, 17.2 marudbhiḥ sahito rājann api sākṣānmarutpatiḥ //
MBh, 2, 61, 10.3 dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva //
MBh, 2, 66, 5.2 mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ //
MBh, 2, 72, 36.1 evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ /
MBh, 3, 1, 32.1 tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ /
MBh, 3, 1, 34.2 yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ //
MBh, 3, 8, 17.2 gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān //
MBh, 3, 9, 9.2 pāṇḍavaiḥ sahito rājann eka evāsahāyavān //
MBh, 3, 12, 26.2 sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ //
MBh, 3, 13, 101.2 sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau //
MBh, 3, 24, 2.1 āsthāya vīrāḥ sahitā vanāya pratasthire bhūtapatiprakāśāḥ /
MBh, 3, 24, 13.1 tān dharmakāmārthavid uttamaujā bībhatsur uccaiḥ sahitān uvāca /
MBh, 3, 24, 14.1 dvijātimukhyāḥ sahitāḥ pṛthak ca bhavadbhir āsādya tapasvinaś ca /
MBh, 3, 24, 15.2 mudābhyanandan sahitāś ca cakruḥ pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham //
MBh, 3, 25, 22.1 taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ /
MBh, 3, 25, 23.2 viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 26, 18.3 āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs tataḥ pratasthe diśam uttarāṃ saḥ //
MBh, 3, 34, 77.2 savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira //
MBh, 3, 36, 25.1 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū /
MBh, 3, 45, 33.2 bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhatyariṃdama //
MBh, 3, 48, 26.1 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan /
MBh, 3, 53, 10.2 āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ //
MBh, 3, 53, 19.1 abravīccaiva māṃ bālā āyāntu sahitāḥ surāḥ /
MBh, 3, 56, 5.1 akṣadyūte nalaṃ jetā bhavān hi sahito mayā /
MBh, 3, 56, 15.2 mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ /
MBh, 3, 58, 33.2 sahitāveva gacchāvo vidarbhān yadi manyase //
MBh, 3, 59, 5.2 vaidarbhyā sahito rājā niṣasāda mahītale //
MBh, 3, 65, 6.3 puṇyāhavācane rājñaḥ sunandāsahitāṃ sthitām //
MBh, 3, 75, 24.1 tatas tau sahitau rātriṃ kathayantau purātanam /
MBh, 3, 76, 1.3 vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam //
MBh, 3, 76, 3.3 nalena sahitāṃ tatra damayantīṃ pativratām //
MBh, 3, 78, 8.1 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava /
MBh, 3, 80, 9.1 yadi tvaham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 88, 30.1 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ /
MBh, 3, 89, 9.1 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tacchṛṇu /
MBh, 3, 91, 2.2 devarṣiṇā ca sahito lomaśena mahātmanā //
MBh, 3, 91, 16.2 tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī /
MBh, 3, 91, 25.1 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ /
MBh, 3, 93, 1.2 te tathā sahitā vīrā vasantas tatra tatra ha /
MBh, 3, 96, 20.2 tatas te sahitā rājann ilvalaṃ samupādravan //
MBh, 3, 97, 1.2 ilvalas tān viditvā tu maharṣisahitān nṛpān /
MBh, 3, 98, 8.1 taṃ gatvā sahitāḥ sarve varaṃ vai samprayācata /
MBh, 3, 98, 9.1 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ /
MBh, 3, 99, 7.1 teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām /
MBh, 3, 99, 18.1 tadā sma mantraṃ sahitāḥ pracakrus trailokyanāśārtham abhismayantaḥ /
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 102, 7.2 agastyam atyadbhutavīryadīptaṃ taṃ cārtham ūcuḥ sahitāḥ surās te //
MBh, 3, 102, 21.1 tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam /
MBh, 3, 102, 23.1 agastyasahitā devāḥ sagandharvamahoragāḥ /
MBh, 3, 103, 1.3 uvāca sahitān devān ṛṣīṃś caiva samāgatān //
MBh, 3, 103, 17.2 vismitāśca viṣaṇṇāśca babhūvuḥ sahitāḥ surāḥ //
MBh, 3, 104, 12.1 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ /
MBh, 3, 104, 15.1 te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva /
MBh, 3, 104, 16.2 patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā //
MBh, 3, 105, 5.2 brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ //
MBh, 3, 105, 20.1 sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ /
MBh, 3, 108, 16.1 samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ /
MBh, 3, 114, 3.2 bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata //
MBh, 3, 117, 17.1 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ /
MBh, 3, 118, 6.1 sa teṣu tīrtheṣvabhiṣiktagātraḥ kṛṣṇāsahāyaḥ sahito 'nujaiś ca /
MBh, 3, 121, 14.1 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 121, 15.4 samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ //
MBh, 3, 123, 18.1 te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe /
MBh, 3, 125, 9.2 aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam //
MBh, 3, 127, 7.2 parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat //
MBh, 3, 127, 11.2 ṛtvijaiḥ sahito rājan sahāmātya upāviśat //
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 134, 37.2 pratyājagāmāśramam eva cāgryaṃ jitvā bandiṃ sahito mātulena //
MBh, 3, 134, 38.1 atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ /
MBh, 3, 141, 5.2 sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa //
MBh, 3, 143, 2.2 pāñcālīsahitā rājan prayayur gandhamādanam //
MBh, 3, 143, 17.1 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ /
MBh, 3, 144, 4.1 ālambamānā sahitāvūrū gajakaropamau /
MBh, 3, 145, 23.2 dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ //
MBh, 3, 145, 31.2 bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ //
MBh, 3, 145, 42.2 brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ //
MBh, 3, 150, 20.1 hariṇaiś cañcalāpāṅgair hariṇīsahitair vane /
MBh, 3, 152, 19.2 aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ //
MBh, 3, 153, 16.2 gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ //
MBh, 3, 153, 22.2 lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ //
MBh, 3, 153, 23.1 te gatvā sahitāḥ sarve dadṛśus tatra kānane /
MBh, 3, 155, 2.2 draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam //
MBh, 3, 155, 11.1 draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā /
MBh, 3, 155, 24.2 kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ /
MBh, 3, 155, 31.2 agaman sahitās tatra na kaścid avahīyate //
MBh, 3, 155, 38.1 draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ /
MBh, 3, 155, 53.2 śikhaṇḍinībhiḥ sahitāṃllatāmaṇḍapakeṣu ca /
MBh, 3, 155, 55.1 kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham /
MBh, 3, 155, 73.1 śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām /
MBh, 3, 157, 10.2 rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho //
MBh, 3, 158, 3.2 sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā //
MBh, 3, 158, 14.2 sahitāḥ pratyapadyanta kuberasadanaṃ prati //
MBh, 3, 158, 18.2 ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ //
MBh, 3, 159, 11.3 rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ //
MBh, 3, 160, 1.3 ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata //
MBh, 3, 161, 28.2 tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ //
MBh, 3, 161, 29.2 mādrīsutābhyāṃ sahitaḥ kirīṭī suṣvāpa tām āvasatiṃ pratītaḥ //
MBh, 3, 162, 6.2 bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat //
MBh, 3, 164, 53.1 tatrāhaṃ devagandharvaiḥ sahito bhūridakṣiṇa /
MBh, 3, 167, 1.3 abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe //
MBh, 3, 167, 18.2 apīḍayan māṃ sahitāḥ śaraśūlāsivṛṣṭibhiḥ //
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 171, 17.3 bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha //
MBh, 3, 173, 19.1 samāptakarmā sahitaḥ suhṛdbhir jitvā sapatnān pratilabhya rājyam /
MBh, 3, 176, 47.2 sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ //
MBh, 3, 178, 46.2 dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt //
MBh, 3, 180, 7.1 maghavān iva paulomyā sahitaḥ satyabhāmayā /
MBh, 3, 180, 23.1 provāca kṛṣṇām api yājñasenīṃ daśārhabhartā sahitaḥ suhṛdbhiḥ /
MBh, 3, 182, 11.2 kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam //
MBh, 3, 182, 20.2 gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ //
MBh, 3, 183, 21.2 pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ //
MBh, 3, 183, 22.2 brahma kṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha /
MBh, 3, 185, 48.1 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā /
MBh, 3, 188, 75.1 ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati /
MBh, 3, 189, 30.3 prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā //
MBh, 3, 194, 19.2 pratyabrūtāṃ mahārāja sahitau madhusūdanam //
MBh, 3, 195, 11.2 prāyād uttaṅkasahito dhundhos tasya niveśanam //
MBh, 3, 195, 17.2 devagandharvasahitāḥ samavaikṣan maharṣayaḥ //
MBh, 3, 195, 30.1 prītaiśca tridaśaiḥ sarvair maharṣisahitais tadā /
MBh, 3, 205, 24.2 sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ /
MBh, 3, 211, 13.1 indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam /
MBh, 3, 211, 14.2 caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ //
MBh, 3, 211, 16.2 parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ //
MBh, 3, 214, 3.2 sakhībhiḥ sahitā prāptā mantrayitvā viniścayam //
MBh, 3, 215, 13.1 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan /
MBh, 3, 216, 7.1 siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ /
MBh, 3, 217, 11.2 chāgavaktreṇa sahito navakaḥ parikīrtyate //
MBh, 3, 219, 23.2 paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ //
MBh, 3, 221, 1.4 rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ //
MBh, 3, 221, 4.2 vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā //
MBh, 3, 221, 14.2 bhṛgvaṅgirobhiḥ sahito devaiś cāpyabhipūjitaḥ //
MBh, 3, 221, 23.1 ebhiḥ sa sahitas tatra yayau devo yathāsukham /
MBh, 3, 222, 58.1 tacchrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā /
MBh, 3, 227, 8.2 kliṣṭāvaraṇye paśyeyaṃ kṛṣṇayā sahitāviti //
MBh, 3, 227, 13.1 sa saubalena sahitas tathā duḥśāsanena ca /
MBh, 3, 228, 11.2 sahitā baddhanistriṃśā daheyuḥ śastratejasā //
MBh, 3, 228, 23.1 anujñātas tu gāndhāriḥ karṇena sahitas tadā /
MBh, 3, 229, 10.1 tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān /
MBh, 3, 229, 15.2 draupadyā sahito dhīmān dharmapatnyā narādhipaḥ //
MBh, 3, 230, 1.2 tatas te sahitāḥ sarve duryodhanam upāgaman /
MBh, 3, 230, 27.2 jighāṃsamānāḥ sahitāḥ karṇam abhyadravan raṇe //
MBh, 3, 231, 9.2 pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā //
MBh, 3, 233, 5.2 prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān //
MBh, 3, 235, 20.1 tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā /
MBh, 3, 235, 22.1 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana /
MBh, 3, 235, 24.2 bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ //
MBh, 3, 242, 24.2 viveśa hāstinapuraṃ sahitaḥ karṇasaubalaiḥ //
MBh, 3, 243, 22.2 bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā //
MBh, 3, 244, 10.2 abravīt sahitān bhrātṝn dayāpanno mṛgān prati //
MBh, 3, 244, 14.2 brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ /
MBh, 3, 246, 7.1 tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ /
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 261, 35.2 agre prasthāpya yānaiḥ sa śatrughnasahito yayau //
MBh, 3, 263, 17.1 sa tāvuvāca tejasvī sahitau rāmalakṣmaṇau /
MBh, 3, 264, 60.2 saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati //
MBh, 3, 265, 18.2 stanāv apatitau bālā sahitāvabhivarṣatī /
MBh, 3, 266, 19.2 tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam //
MBh, 3, 267, 15.2 prayayau rāghavaḥ śrīmān sugrīvasahitas tadā //
MBh, 3, 270, 27.2 tau tvāṃ balena mahatā sahitāvanuyāsyataḥ //
MBh, 3, 275, 50.2 sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ //
MBh, 3, 275, 53.2 tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ //
MBh, 3, 275, 55.2 sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat //
MBh, 3, 275, 56.1 vibhīṣaṇenānugataḥ sugrīvasahitas tadā /
MBh, 3, 275, 58.1 tatas tair eva sahito rāmaḥ saumitriṇā saha /
MBh, 3, 275, 65.2 vasiṣṭho vāmadevaśca sahitāvabhyaṣiñcatām //
MBh, 3, 275, 69.1 tato devarṣisahitaḥ saritaṃ gomatīm anu /
MBh, 3, 282, 4.2 sāvitrīsahito 'bhyeti satyavān ityadhāvatām //
MBh, 3, 282, 30.2 pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ /
MBh, 3, 295, 7.1 ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane /
MBh, 3, 295, 8.1 araṇīsahitaṃ mahyaṃ samāsaktaṃ vanaspatau /
MBh, 3, 298, 12.2 araṇīsahitaṃ yasya mṛga ādāya gacchati /
MBh, 3, 298, 13.2 araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā /
MBh, 3, 298, 20.1 araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata /
MBh, 3, 299, 1.4 upopaviśya vidvāṃsaḥ sahitāḥ saṃśitavratāḥ //
MBh, 4, 1, 2.18 bhavadbhir eva sahitā vanyāhārā dvijottamāḥ /
MBh, 4, 1, 4.2 araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat //
MBh, 4, 1, 7.2 abuddhā dhārtarāṣṭrāṇāṃ sahitāḥ saha kṛṣṇayā /
MBh, 4, 1, 13.2 saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam /
MBh, 4, 2, 9.3 didhakṣuḥ khāṇḍavaṃ dāvaṃ dāśārhasahitaṃ purā //
MBh, 4, 28, 2.1 dharmārthasahitaṃ ślakṣṇaṃ tattvataśca sahetumat /
MBh, 4, 29, 22.1 yathoddeśaṃ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ /
MBh, 4, 29, 23.1 trigartaiḥ sahito rājā samagrabalavāhanaḥ /
MBh, 4, 30, 25.2 virāṭam anvayuḥ paścāt sahitāḥ kurupuṃgavāḥ /
MBh, 4, 35, 24.1 atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ /
MBh, 4, 48, 6.1 imau hi bāṇau sahitau pādayor me vyavasthitau /
MBh, 4, 57, 1.3 arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata //
MBh, 4, 63, 16.1 sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān /
MBh, 4, 67, 16.2 akṣauhiṇībhyāṃ sahitāv āgatau pṛthivīpate //
MBh, 4, 67, 21.2 āyayuḥ sahitāḥ sarve parisaṃvatsaroṣitāḥ //
MBh, 5, 1, 9.2 te rājasiṃhāḥ sahitā hyaśṛṇvan vākyaṃ mahārthaṃ ca mahodayaṃ ca //
MBh, 5, 1, 16.2 tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām //
MBh, 5, 1, 19.2 saṃbandhitāṃ cāpi samīkṣya teṣāṃ matiṃ kurudhvaṃ sahitāḥ pṛthak ca //
MBh, 5, 1, 22.2 sametya sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyur eva //
MBh, 5, 7, 36.2 evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitastadā /
MBh, 5, 9, 14.2 taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam /
MBh, 5, 10, 14.3 yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram //
MBh, 5, 11, 2.2 pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ //
MBh, 5, 14, 9.1 padmasya bhittvā nālaṃ ca viveśa sahitā tayā /
MBh, 5, 16, 13.1 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ /
MBh, 5, 18, 15.2 bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho //
MBh, 5, 19, 12.2 pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt //
MBh, 5, 29, 34.1 kārpaṇyād eva sahitāstatra rājño nāśaknuvan prativaktuṃ sabhāyām /
MBh, 5, 30, 9.2 taiśca tvaṃ tāta sahitair yathārhaṃ saṃgacchethāḥ kuśalenaiva sūta //
MBh, 5, 30, 30.2 tābhiḥ sarvābhiḥ sahitābhiḥ sametya strībhir vṛddhābhir abhivādaṃ vadethāḥ //
MBh, 5, 33, 104.1 pradāyaiṣām ucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ /
MBh, 5, 35, 1.2 brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ /
MBh, 5, 36, 58.1 dhūmāyante vyapetāni jvalanti sahitāni ca /
MBh, 5, 36, 61.1 atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ /
MBh, 5, 42, 30.1 na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā /
MBh, 5, 46, 7.2 sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha /
MBh, 5, 48, 13.2 tābhyāṃ ca sahitaḥ śakro vijigye daityadānavān //
MBh, 5, 48, 38.1 sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ /
MBh, 5, 49, 43.2 karakarṣeṇa sahitastābhyāṃ vaste 'bhyayuñjata //
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 54, 22.1 sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe /
MBh, 5, 56, 7.1 sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā /
MBh, 5, 56, 38.1 sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ /
MBh, 5, 59, 11.1 te devasahitāḥ pārthā na śakyāḥ prativīkṣitum /
MBh, 5, 62, 12.2 pāśam ekam ubhāvetau sahitau harato mama /
MBh, 5, 62, 19.1 dhūmāyante vyapetāni jvalanti sahitāni ca /
MBh, 5, 62, 21.1 vayaṃ kirātaiḥ sahitā gacchāmo girim uttaram /
MBh, 5, 70, 16.2 vasema sahitā yeṣu mā ca no bharatā naśan //
MBh, 5, 70, 86.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 71, 27.1 bruvatastatra me vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 80, 1.2 rājñastu vacanaṃ śrutvā dharmārthasahitaṃ hitam /
MBh, 5, 80, 43.1 stanau pīnāyataśroṇī sahitāvabhivarṣatī /
MBh, 5, 81, 28.2 pradakṣiṇam avartanta sahitā vāsavānujam //
MBh, 5, 81, 69.1 dharmārthasahitā vācaḥ śrotum icchāma mādhava /
MBh, 5, 82, 18.2 pathyatiṣṭhanta sahitā viṣvaksenadidṛkṣayā //
MBh, 5, 91, 12.1 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 91, 21.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 93, 18.2 indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ //
MBh, 5, 93, 22.2 prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ //
MBh, 5, 93, 26.1 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata /
MBh, 5, 96, 4.1 tam uvācātha sa munir gacchāvaḥ sahitāviti /
MBh, 5, 102, 18.1 so 'yaṃ mayā ca sahito nāradena ca pannagaḥ /
MBh, 5, 117, 10.1 gālavastaṃ tathetyuktvā suparṇasahitastataḥ /
MBh, 5, 122, 46.1 na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā /
MBh, 5, 127, 35.2 pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī //
MBh, 5, 128, 4.2 sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca //
MBh, 5, 128, 19.2 nigrahītuṃ kilecchanti sahitā vāsavānujam //
MBh, 5, 135, 5.2 bhrātṛbhiḥ sahitaḥ śrīmāṃstrīnmedhān āhariṣyati //
MBh, 5, 137, 13.1 draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam /
MBh, 5, 143, 10.2 asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ //
MBh, 5, 144, 9.1 kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt /
MBh, 5, 146, 5.2 vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha //
MBh, 5, 147, 20.2 saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām //
MBh, 5, 151, 6.1 śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ /
MBh, 5, 151, 7.1 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 153, 33.2 āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitastadā /
MBh, 5, 154, 22.2 yudhiṣṭhireṇa sahita upāviśad ariṃdamaḥ //
MBh, 5, 164, 20.1 svena sainyena sahitaḥ pratapañ śatruvāhinīm /
MBh, 5, 165, 1.2 acalo vṛṣakaścaiva bhrātarau sahitāvubhau /
MBh, 5, 175, 8.2 sahitā bharataśreṣṭha niṣeduḥ parivārya tam //
MBh, 5, 178, 30.2 tasmād yotsyāmi sahitastvayā rāma mahāhave /
MBh, 5, 186, 23.2 nāradenaiva sahitāḥ samāgamyedam abruvan //
MBh, 5, 186, 28.3 sametya sahitā bhūyaḥ samare bhṛgunandanam //
MBh, 5, 196, 8.1 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham /
MBh, 6, 2, 17.1 śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ /
MBh, 6, 3, 14.3 uttare tu parikramya sahitaḥ pratyudīkṣate //
MBh, 6, 17, 1.3 tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ //
MBh, 6, 17, 20.1 sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ /
MBh, 6, 19, 21.2 sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ //
MBh, 6, 22, 12.1 sa bhīmasenaḥ sahito yamābhyāṃ vṛkodaro vīrarathasya goptā /
MBh, 6, BhaGī 9, 1.3 jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase 'śubhāt //
MBh, 6, 41, 5.2 samīyustatra sahitā draṣṭuṃ tad vaiśasaṃ mahat //
MBh, 6, 41, 9.2 avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt //
MBh, 6, 41, 26.2 yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha //
MBh, 6, 42, 2.2 bhrātṛbhiḥ sahito rājan putro duryodhanastava /
MBh, 6, 45, 43.2 kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyam avasthitam /
MBh, 6, 46, 2.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ //
MBh, 6, 46, 22.1 kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ /
MBh, 6, 46, 35.1 mādrīputrau ca sahitau draupadeyāśca daṃśitāḥ /
MBh, 6, 46, 47.2 niṣādaiḥ sahitaścāpi pṛṣṭham āsīd yudhiṣṭhiraḥ //
MBh, 6, 47, 8.1 śatruṃjayena sahitāstathā duḥśāsanena ca /
MBh, 6, 47, 9.1 citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ /
MBh, 6, 47, 9.1 citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ /
MBh, 6, 47, 13.2 sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam //
MBh, 6, 47, 15.1 tato duryodhano rājā sahitaḥ sarvasodaraiḥ /
MBh, 6, 48, 14.2 dhārtarāṣṭrāśca sahitā duryodhanapurogamāḥ //
MBh, 6, 48, 35.1 eṣa pāṇḍusutastāta kṛṣṇena sahito balī /
MBh, 6, 51, 18.2 abhyavartanta rājānaḥ sahitāḥ savyasācinam //
MBh, 6, 51, 37.1 eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī /
MBh, 6, 52, 6.1 jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ /
MBh, 6, 52, 9.2 bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ //
MBh, 6, 52, 10.2 dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge /
MBh, 6, 53, 28.1 tāvakāṃstava putrāṃśca sahitān sarvarājabhiḥ /
MBh, 6, 54, 37.2 karṇena sahitaḥ kṛtyaṃ cintayānastadaiva hi //
MBh, 6, 55, 126.1 te cedipāñcālakarūṣamatsyāḥ pārthāśca sarve sahitāḥ praṇeduḥ /
MBh, 6, 60, 26.2 bhīmasenam abhidrutya vivyadhuḥ sahitā bhṛśam //
MBh, 6, 60, 63.2 sahitāḥ sarvarājāno bhagadattaparīpsayā /
MBh, 6, 61, 32.1 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī /
MBh, 6, 62, 10.1 teṣāṃ vadhārthaṃ bhagavānnareṇa sahito vaśī /
MBh, 6, 62, 11.2 sahitau mānuṣe loke sambhūtāvamitadyutī //
MBh, 6, 62, 12.1 ajeyau samare yattau sahitāvamarair api /
MBh, 6, 64, 16.1 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī /
MBh, 6, 65, 2.2 te sarve sahitā yuddhe samālokya parasparam //
MBh, 6, 65, 12.2 bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ //
MBh, 6, 67, 14.2 jayadrathaśca nṛpatiḥ sahitaḥ sarvarājabhiḥ //
MBh, 6, 67, 16.1 tataste sahitāḥ sarve vibhaktarathavāhanāḥ /
MBh, 6, 70, 16.2 yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe //
MBh, 6, 71, 1.2 vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 71, 8.2 dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ //
MBh, 6, 71, 16.1 kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ /
MBh, 6, 71, 18.1 prāgjyotiṣastu sahitaḥ madrasauvīrakekayaiḥ /
MBh, 6, 71, 19.1 svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ /
MBh, 6, 73, 39.3 taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatām anīkam //
MBh, 6, 77, 34.2 trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava //
MBh, 6, 81, 10.1 pārtho 'pi tān āpatataḥ samīkṣya trigartarājñā sahitānnṛvīrān /
MBh, 6, 81, 37.2 sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ //
MBh, 6, 82, 4.1 yudhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 82, 46.1 yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitastadā /
MBh, 6, 82, 51.2 paryavartanta sahitā niśākāle paraṃtapāḥ //
MBh, 6, 89, 15.2 abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam //
MBh, 6, 90, 22.2 kauravo droṇaputraśca sahitāvabhyadhāvatām //
MBh, 6, 90, 23.1 tāvāpatantau sahitau tvaritau balināṃ varau /
MBh, 6, 90, 25.3 sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ //
MBh, 6, 90, 45.2 ghaṭotkacena sahitāḥ siṃhanādān pracakrire /
MBh, 6, 92, 79.1 avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 93, 18.2 sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ //
MBh, 6, 93, 25.2 prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi //
MBh, 6, 93, 26.3 anvīyamānaḥ sahitaiḥ sodaraiḥ sarvato nṛpaḥ //
MBh, 6, 94, 8.1 yacca naḥ sahitān sarvān virāṭanagare tadā /
MBh, 6, 95, 28.1 bhīṣmeṇa sahitāḥ sarve putraiśca tava bhārata /
MBh, 6, 98, 27.1 bhīṣmastu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ /
MBh, 6, 100, 11.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ //
MBh, 6, 103, 38.2 tridaśān vā samudyuktān sahitān daityadānavaiḥ /
MBh, 6, 103, 45.3 bhavatā sahitāḥ sarve pṛcchāmo madhusūdana //
MBh, 6, 103, 46.1 tad vayaṃ sahitā gatvā bhīṣmam āśu narottamam /
MBh, 6, 103, 53.2 jagmuste sahitāḥ sarve vāsudevaśca vīryavān /
MBh, 6, 104, 7.1 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 104, 58.1 kurūṃśca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ /
MBh, 6, 111, 6.1 kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham /
MBh, 6, 111, 26.1 cedibhiśca sapāñcālaiḥ sahito vānaradhvajaḥ /
MBh, 6, 112, 36.2 nipetur urvyāṃ sahitā nādayanto vasuṃdharām //
MBh, 6, 112, 106.2 sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ //
MBh, 6, 112, 114.2 nābhyavartanta rājānaḥ sahitā vānaradhvajam //
MBh, 6, 114, 3.3 atāḍayan raṇe bhīṣmaṃ sahitāḥ sarvasṛñjayāḥ //
MBh, 6, 114, 52.2 na cāpi sahitā vīrā devadānavarākṣasāḥ /
MBh, 6, 114, 91.2 ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham /
MBh, 6, 115, 14.2 ṛṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ //
MBh, 6, 115, 57.2 sahitāḥ pāṇḍavāḥ sarve kuravaśca mahārathāḥ //
MBh, 6, 116, 5.2 āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ //
MBh, 7, 1, 22.2 kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ //
MBh, 7, 1, 42.1 tāvakāstava putrāśca sahitāḥ sarvarājabhiḥ /
MBh, 7, 3, 17.1 yena yena prasarato vāyvagnī sahitau vane /
MBh, 7, 5, 11.2 taṃ vayaṃ sahitāḥ sarve prakariṣyāma māriṣa //
MBh, 7, 10, 21.1 khāṇḍave pārthasahitastoṣayitvā hutāśanam /
MBh, 7, 12, 11.2 devair vā sahito daityair na tvāṃ prāpsyatyasau mṛdhe //
MBh, 7, 13, 69.2 sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ //
MBh, 7, 13, 74.2 sahitāḥ sarvarājānaḥ siṃhanādam athānadan //
MBh, 7, 15, 6.2 sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ //
MBh, 7, 16, 11.2 bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt //
MBh, 7, 16, 18.1 sahitā bhrātaraḥ pañca rathānām ayutena ca /
MBh, 7, 16, 20.1 mācellakair lalitthaiśca sahito madrakair api /
MBh, 7, 17, 29.2 bhavema sahitāḥ sarve nivartadhvaṃ yathābalam //
MBh, 7, 18, 8.2 kṛṣṇena sahitaṃ yuddhe kuntīputraṃ dhanaṃjayam //
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 22, 62.1 te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ /
MBh, 7, 31, 8.1 te sametya susaṃrabdhāḥ sahitāḥ puruṣarṣabhāḥ /
MBh, 7, 39, 18.2 abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 52, 20.2 duryodhanena sahito droṇaṃ rātrāvupāgamat //
MBh, 7, 53, 29.2 sahitā hi naravyāghrā na śakyā jetum añjasā //
MBh, 7, 55, 32.2 abhyapadyata pāñcālī vairāṭīsahitā tadā //
MBh, 7, 57, 36.2 pārvatyā sahitaṃ devaṃ bhūtasaṃghaiśca bhāsvaraiḥ //
MBh, 7, 60, 10.2 jagmatuḥ sahitau vīrāvarjunasya niveśanam //
MBh, 7, 60, 20.1 sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ /
MBh, 7, 60, 20.2 sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī //
MBh, 7, 66, 43.2 nyavārayanta sahitāḥ kriyā vyādhim ivotthitam //
MBh, 7, 69, 57.1 te gatvā sahitā devā brahmaṇā saha mandaram /
MBh, 7, 85, 17.2 tvayaiva sahitā yattā yuyudhānarathaṃ prati //
MBh, 7, 90, 9.2 yad enaṃ sahitāḥ pārthā nāticakramur āhave //
MBh, 7, 96, 39.1 tān sarvān sahitāñ śūrān yatamānānmahārathān /
MBh, 7, 97, 51.1 ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 7, 98, 38.1 abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ /
MBh, 7, 100, 15.1 te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam /
MBh, 7, 102, 98.1 vindānuvindau sahitau suvarmāṇaṃ ca te sutam /
MBh, 7, 103, 38.1 kauravān sahitān sarvān gograhārthe samāgatān /
MBh, 7, 105, 21.2 nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayaiḥ //
MBh, 7, 106, 10.2 karṇo jeṣyati saṃgrāme sahitān pāṇḍavān iti //
MBh, 7, 115, 3.2 sahitaḥ kṛṣṇabhīmābhyāṃ śinīnām ṛṣabheṇa ca //
MBh, 7, 115, 22.1 athātmajāste sahitābhipetur anye ca yodhāstvaritāstvadīyāḥ /
MBh, 7, 116, 24.1 eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe /
MBh, 7, 117, 5.2 drakṣyatastvāṃ raṇe vīrau sahitau keśavārjunau //
MBh, 7, 120, 82.2 sahitāstāvakāstūrṇam abhipetur dhanaṃjayam //
MBh, 7, 122, 32.2 kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ //
MBh, 7, 125, 11.2 pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati //
MBh, 7, 126, 31.3 anīkānyādravante māṃ sahitānyadya māriṣa //
MBh, 7, 129, 11.2 sahitāḥ saṃnyavartanta droṇam eva dvijarṣabham //
MBh, 7, 129, 34.2 droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ //
MBh, 7, 133, 10.2 ahaṃ jeṣyāmi samare sahitān sarvapāṇḍavān //
MBh, 7, 133, 30.1 so 'ham adya raṇe yattaḥ sahitau kṛṣṇapāṇḍavau /
MBh, 7, 134, 12.2 yudhyasva sahito 'smābhir durātman puruṣādhama //
MBh, 7, 139, 22.1 te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ /
MBh, 7, 147, 10.1 tathaiva sahitāḥ pārthāḥ svena sainyena saṃvṛtāḥ /
MBh, 7, 147, 23.2 pāñcālāṃścaiva sahitau jaghnatuḥ sāyakair bhṛśam //
MBh, 7, 147, 29.1 etena sahito yudhya pāñcālaiśca mahārathaiḥ /
MBh, 7, 150, 14.3 sa tena sahitastasthāvaruṇena yathā raviḥ //
MBh, 7, 151, 12.2 abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ //
MBh, 7, 152, 34.2 sahitā draupadeyāśca karṇaṃ yāntu mahārathāḥ //
MBh, 7, 158, 60.1 bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiśca mahātmabhiḥ /
MBh, 7, 160, 33.2 pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ //
MBh, 7, 165, 7.3 te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata //
MBh, 7, 165, 75.2 hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ //
MBh, 7, 166, 59.2 sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan //
MBh, 7, 168, 12.1 tam adharmam apākraṣṭum ārabdhaḥ sahitastvayā /
MBh, 7, 172, 35.2 sahitau saṃpradṛśyetāṃ nabhasīva tamonudau //
MBh, 7, 172, 64.1 varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum /
MBh, 8, 1, 6.1 sahitās te niśāyāṃ tu duryodhananiveśane /
MBh, 8, 4, 37.2 śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ //
MBh, 8, 4, 41.1 oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe /
MBh, 8, 5, 16.1 śārṅgagāṇḍīvadhanvānau sahitāv aparājitau /
MBh, 8, 14, 9.2 samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn //
MBh, 8, 14, 52.1 jñātibhiḥ sahitais tatra rodamānair muhur muhuḥ /
MBh, 8, 16, 23.2 yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ //
MBh, 8, 19, 43.2 abhyavartanta sahitāḥ parīpsanto narādhipam //
MBh, 8, 21, 37.2 apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ //
MBh, 8, 24, 7.2 sahitā varayāmāsuḥ sarvalokapitāmaham //
MBh, 8, 24, 9.1 tatas te sahitā rājan sampradhāryāsakṛd bahu /
MBh, 8, 24, 31.1 te devāḥ sahitāḥ sarve pitāmaham ariṃdama /
MBh, 8, 24, 58.1 te yūyaṃ sahitāḥ sarve madīyenāstratejasā /
MBh, 8, 26, 12.2 vyabhrājetāṃ yathā meghaṃ sūryāgnī sahitau divi //
MBh, 8, 27, 12.1 hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ /
MBh, 8, 27, 26.1 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ /
MBh, 8, 31, 21.1 rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ /
MBh, 8, 32, 19.1 duryodhano 'pi sahito bhrātṛbhir bharatarṣabha /
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 42, 4.1 dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ /
MBh, 8, 43, 5.1 jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī /
MBh, 8, 43, 15.2 sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ //
MBh, 8, 46, 1.2 mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau /
MBh, 8, 55, 15.1 te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ /
MBh, 8, 60, 15.2 karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ saṃmardamānāḥ saha pārṣatena //
MBh, 8, 62, 3.1 ete sametya sahitā bhrātṛvyasanakarśitāḥ /
MBh, 8, 63, 56.2 sahito droṇabhīṣmābhyāṃ nākaloke mahīyatām //
MBh, 9, 2, 24.3 kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ //
MBh, 9, 3, 30.3 duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu //
MBh, 9, 5, 5.1 te 'bruvan sahitāstatra rājānaṃ sainyasaṃnidhau /
MBh, 9, 5, 17.1 yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān /
MBh, 9, 7, 9.3 anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiśca naḥ //
MBh, 9, 7, 23.2 madrakaiḥ sahito vīraiḥ karṇaputraiśca durjayaiḥ //
MBh, 9, 14, 27.2 yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge //
MBh, 9, 17, 20.1 sahitair nāma yoddhavyam ityeṣa samayaḥ kṛtaḥ /
MBh, 9, 17, 27.2 sahitān abhyavartanta gulmam āsthāya madhyamam //
MBh, 9, 17, 29.2 hṛṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare //
MBh, 9, 18, 54.2 yad ekaṃ sahitāḥ pārthā na śekur ativartitum //
MBh, 9, 21, 8.2 yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata //
MBh, 9, 22, 34.2 rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha //
MBh, 9, 24, 39.2 yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati //
MBh, 9, 25, 3.3 sodaryāḥ sahitā bhūtvā bhīmasenam upādravan //
MBh, 9, 25, 4.2 ityete sahitā bhūtvā tava putrāḥ samantataḥ /
MBh, 9, 26, 28.1 tān prekṣya sahitān sarvāñ javenodyatakārmukān /
MBh, 9, 26, 35.1 tataste sahitā bhūtvā trigartānāṃ mahārathāḥ /
MBh, 9, 28, 7.2 uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ //
MBh, 9, 28, 53.2 apaśyaṃ sahitān ekastaṃ deśaṃ samupeyuṣaḥ //
MBh, 9, 28, 54.2 bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān //
MBh, 9, 28, 82.1 taiścaiva sahitaḥ kṣipram astaṃ gacchati bhāskare /
MBh, 9, 29, 5.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe /
MBh, 9, 29, 17.1 viśramyaikāṃ niśām adya bhavadbhiḥ sahito raṇe /
MBh, 9, 29, 37.2 nyavedayanta sahitā dharmarājasya sainikāḥ //
MBh, 9, 31, 6.3 yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha //
MBh, 9, 34, 1.3 āmantrya keśavaṃ yāto vṛṣṇibhiḥ sahitaḥ prabhuḥ //
MBh, 9, 34, 9.2 nirgacchadhvaṃ pāṇḍaveyāḥ puṣyeṇa sahitā mayā //
MBh, 9, 34, 12.3 maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ //
MBh, 9, 34, 13.2 yuyudhānena sahito vāsudevastu pāṇḍavān //
MBh, 9, 34, 46.1 tā vayaṃ sahitāḥ sarvāstvatsakāśe prajeśvara /
MBh, 9, 34, 50.1 tatastāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan /
MBh, 9, 34, 71.2 somena sahitā bhūtvā dakṣasya pramukhe 'bhavan //
MBh, 9, 35, 23.1 tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe /
MBh, 9, 35, 39.1 tacchrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ /
MBh, 9, 36, 6.2 sametya sahitā rājan yathāprāptaṃ yathāsukham //
MBh, 9, 36, 13.2 prayayau sahito vipraiḥ stūyamānaśca mādhavaḥ //
MBh, 9, 40, 16.1 mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā /
MBh, 9, 43, 42.2 gaṅgayā sahitāḥ sarve praṇipetur jagatpatim //
MBh, 9, 43, 50.2 abhiṣekārtham ājagmuḥ śailendraṃ sahitāstataḥ //
MBh, 9, 44, 5.2 rudraśca sahito dhīmānmitreṇa varuṇena ca //
MBh, 9, 53, 14.2 ṛṣibhiścaiva siddhaiśca sahito vai mahābalaḥ /
MBh, 9, 57, 12.2 ślokastattvārthasahitastanme nigadataḥ śṛṇu //
MBh, 9, 61, 35.2 vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ //
MBh, 9, 62, 57.2 dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam /
MBh, 9, 62, 69.1 etacchrutvā tu vacanaṃ gāndhāryā sahito 'bravīt /
MBh, 9, 62, 73.2 tacca tebhyaḥ samākhyāya sahitastaiḥ samāviśat //
MBh, 9, 63, 36.2 gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate //
MBh, 10, 1, 1.2 tataste sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ /
MBh, 10, 3, 1.2 kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham /
MBh, 10, 3, 28.1 adya tān sahitān sarvān dhṛṣṭadyumnapurogamān /
MBh, 10, 4, 2.1 anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau /
MBh, 10, 4, 4.1 āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame /
MBh, 10, 4, 8.1 kṛpeṇa sahitaṃ yāntaṃ yuktaṃ ca kṛtavarmaṇā /
MBh, 10, 4, 11.1 te vayaṃ sahitāstāta sarvāñ śatrūn samāgatān /
MBh, 10, 4, 12.2 anuyāsyāva sahitau dhanvinau paratāpinau /
MBh, 10, 4, 16.1 mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā /
MBh, 10, 9, 1.3 agacchan sahitāstatra yatra duryodhano hataḥ //
MBh, 10, 9, 53.2 yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam //
MBh, 10, 10, 28.1 prasthāpya mādrīsutam ājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ /
MBh, 10, 14, 11.2 maharṣī sahitau tatra darśayāmāsatustadā //
MBh, 11, 1, 7.2 sahitāstava putreṇa sarve vai nidhanaṃ gatāḥ //
MBh, 11, 8, 29.2 samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ /
MBh, 11, 11, 2.2 śocamāno mahārāja bhrātṛbhiḥ sahitastadā //
MBh, 11, 13, 16.2 nihatāḥ sahitāścānyaistatra nāstyapriyaṃ mama //
MBh, 11, 15, 9.2 abhyagacchanta sahitāḥ pṛthāṃ pṛthulavakṣasaḥ //
MBh, 11, 15, 13.2 ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ /
MBh, 11, 15, 15.1 tayaiva sahitā cāpi putrair anugatā pṛthā /
MBh, 11, 16, 24.1 kravyādasaṃghair muditaistiṣṭhadbhiḥ sahitaiḥ kvacit /
MBh, 11, 17, 25.2 paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe //
MBh, 11, 19, 12.2 kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate //
MBh, 11, 26, 27.2 sudharmā dhaumyasahita indrasenādayastathā //
MBh, 12, 3, 4.2 karṇena sahito dhīmān upavāsena karśitaḥ //
MBh, 12, 4, 1.3 duryodhanena sahito mumude bharatarṣabha //
MBh, 12, 4, 4.2 rathena kāñcanāṅgena karṇena sahito yayau //
MBh, 12, 14, 8.2 bhrātṝn etān sma sahitāñ śītavātātapārditān //
MBh, 12, 30, 19.1 kṛtvā samayam avyagro bhavān vai sahito mayā /
MBh, 12, 38, 40.2 agrato dharmarājasya gāndhārīsahito yayau //
MBh, 12, 42, 4.2 drupadadraupadeyānāṃ draupadyā sahito dadau //
MBh, 12, 52, 1.2 tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 12, 52, 22.2 tataste vyāsasahitāḥ sarva eva maharṣayaḥ /
MBh, 12, 53, 19.2 śaineyasahito dhīmān ratham evānvapadyata //
MBh, 12, 59, 77.1 daṇḍena sahitā hyeṣā lokarakṣaṇakārikā /
MBh, 12, 67, 20.1 sahitāstāstadā jagmur asukhārtāḥ pitāmaham /
MBh, 12, 84, 29.1 vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ /
MBh, 12, 91, 26.1 sa yathā darpasahitam adharmaṃ nānusevase /
MBh, 12, 93, 4.1 dharmārthasahitaṃ vākyaṃ bhagavann anuśādhi mām /
MBh, 12, 103, 21.1 athavā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ /
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 121, 48.3 tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ //
MBh, 12, 124, 7.2 abravīt karṇasahitaṃ duryodhanam idaṃ vacaḥ //
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 136, 165.1 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye /
MBh, 12, 138, 14.1 sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset /
MBh, 12, 139, 74.3 sarvān kāmān prāpnuvantīha vidvan priyasva kāmaṃ sahitaḥ kṣudhā vai //
MBh, 12, 141, 9.1 dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām /
MBh, 12, 141, 22.2 bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane //
MBh, 12, 164, 26.1 tair eva sahito rājño veśma tūrṇam upādravat /
MBh, 12, 166, 11.1 sa evam uktastvarito rakṣobhiḥ sahito yayau /
MBh, 12, 192, 80.3 āvayor yat phalaṃ kiṃcit sahitaṃ nau tad astviha //
MBh, 12, 193, 15.1 atha tau sahitau rājann anyonyena vidhānataḥ /
MBh, 12, 200, 30.2 pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā //
MBh, 12, 202, 16.1 dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam /
MBh, 12, 221, 86.2 lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ //
MBh, 12, 240, 22.2 tathaiva sahitāvetāvanyonyasmin pratiṣṭhitau //
MBh, 12, 245, 2.1 yathā marīcyaḥ sahitāścaranti gacchanti tiṣṭhanti ca dṛśyamānāḥ /
MBh, 12, 250, 34.1 sarveṣāṃ tvaṃ prāṇinām antakāle kāmakrodhau sahitau yojayethāḥ /
MBh, 12, 258, 75.2 samāḥ svargaṃ gato vipraḥ putreṇa sahitastadā //
MBh, 12, 314, 36.1 ūcuste sahitā rājann idaṃ vacanam uttamam /
MBh, 12, 315, 5.2 pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam //
MBh, 12, 323, 36.1 sahitāścābhyadhāvanta tataste mānavā drutam /
MBh, 12, 324, 17.1 devāstu sahitāḥ sarve vasoḥ śāpavimokṣaṇam /
MBh, 12, 324, 18.2 asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ //
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 12, 336, 28.3 āraṇyakena sahitaṃ nārāyaṇamukhodgatam //
MBh, 12, 346, 2.1 sarve sambhūya sahitāstasya nāgasya bāndhavāḥ /
MBh, 12, 351, 6.4 sūryeṇa sahito brahman pṛthivīṃ parivartate //
MBh, 13, 2, 2.1 bhūyastu śrotum icchāmi dharmārthasahitaṃ nṛpa /
MBh, 13, 12, 23.2 sahitā bhrātaraste 'tha rājyaṃ bubhujire tadā //
MBh, 13, 14, 115.3 sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram //
MBh, 13, 14, 194.1 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi /
MBh, 13, 15, 9.2 somena sahitaḥ sūryo yathā meghasthitastathā //
MBh, 13, 20, 57.1 sarvān kāmān vidhāsyāmi ramasva sahito mayā /
MBh, 13, 27, 2.2 bhrātṛbhiḥ sahito 'nyaiśca paryupāste yudhiṣṭhiraḥ //
MBh, 13, 27, 9.2 bhrātṛbhiḥ sahitaścakre yathāvad anupūrvaśaḥ //
MBh, 13, 65, 40.1 brāhmaṇaiḥ sahitā yānti tasmāt parataraṃ padam /
MBh, 13, 81, 22.3 saṃmantrya sahitāḥ sarvāḥ śriyam ūcur narādhipa //
MBh, 13, 85, 7.2 ājagmuḥ sahitāstatra tadā bhṛgukulodvaha //
MBh, 13, 92, 10.2 sahitāstāta bhokṣyāmo nivāpe samupasthite /
MBh, 13, 101, 6.2 ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām //
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 13, 112, 20.3 buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā //
MBh, 13, 126, 4.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 13, 130, 53.2 araṇīsahitaṃ skandhe baddhvā gacchatyanāvṛtaḥ //
MBh, 13, 137, 12.3 sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ //
MBh, 13, 141, 2.1 ghore tamasyayudhyanta sahitā devadānavāḥ /
MBh, 13, 141, 16.2 provāca sahitaṃ devaiḥ somapāv aśvinau kuru //
MBh, 13, 141, 26.2 abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye /
MBh, 13, 152, 2.2 sahito bhrātṛbhiḥ sarvaiḥ pārthivaiścānuyāyibhiḥ //
MBh, 13, 153, 42.2 nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam //
MBh, 14, 4, 27.3 maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ //
MBh, 14, 5, 15.2 uvācedaṃ vaco devaiḥ sahito harivāhanaḥ //
MBh, 14, 10, 2.1 dhṛtarāṣṭra prahito gaccha maruttaṃ saṃvartena sahitaṃ taṃ vadasva /
MBh, 14, 10, 15.2 ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena /
MBh, 14, 10, 18.2 ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī /
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 10, 20.1 tam āyāntaṃ sahitaṃ devasaṃghaiḥ pratyudyayau sapurodhā maruttaḥ /
MBh, 14, 14, 15.2 sahito dhṛtarāṣṭreṇa pradadāvaurdhvadaihikam //
MBh, 14, 15, 19.2 ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha //
MBh, 14, 16, 2.2 kṛṣṇena sahitaḥ pārthaḥ svarājyaṃ prāpya kevalam /
MBh, 14, 16, 4.1 tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ /
MBh, 14, 39, 4.1 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 39, 12.1 dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 62, 21.2 brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ //
MBh, 14, 65, 3.1 raukmiṇeyena sahito yuyudhānena caiva ha /
MBh, 14, 65, 4.2 baladevaṃ puraskṛtya subhadrāsahitastadā //
MBh, 14, 70, 2.2 viviśuḥ sahitā rājan puraṃ vāraṇasāhvayam //
MBh, 14, 72, 17.2 prāyāt pārthena sahitaḥ śāntyarthaṃ vedapāragaḥ //
MBh, 14, 82, 24.2 tatrāgaccheḥ sahāmātyo mātṛbhyāṃ sahito nṛpa //
MBh, 14, 84, 15.2 sahito vasudevena mātulena kirīṭinaḥ //
MBh, 14, 85, 2.2 abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ //
MBh, 14, 85, 13.2 babhau tair eva sahitastrastaiḥ kṣudramṛgair iva //
MBh, 14, 88, 5.1 yuyudhānena sahitaḥ pradyumnena gadena ca /
MBh, 14, 89, 25.2 mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha //
MBh, 14, 90, 2.2 pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ /
MBh, 14, 91, 10.2 bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām //
MBh, 15, 2, 10.1 tataste sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 15, 2, 13.2 bhrātṛbhiḥ sahito dhīmān pūjayāmāsa taṃ nṛpam //
MBh, 15, 5, 20.2 cīravalkalabhṛd rājan gāndhāryā sahito 'nayā /
MBh, 15, 13, 16.1 araṇyagamane buddhir gāndhārīsahitasya me /
MBh, 15, 13, 18.2 upavāsakṛśaścāsmi gāndhārīsahito 'naghāḥ //
MBh, 15, 14, 16.2 kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ //
MBh, 15, 15, 5.2 gāndhāryā sahitaṃ tanmāṃ samanujñātum arhatha //
MBh, 15, 16, 27.1 tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ /
MBh, 15, 21, 2.1 gāndhārīsahito dhīmān abhinandya yathāvidhi /
MBh, 15, 21, 8.2 vaiśyāputraḥ sahito gautamena dhaumyo viprāścānvayur bāṣpakaṇṭhāḥ //
MBh, 15, 22, 16.2 gāndhārīsahitā vatsye tāpasī malapaṅkinī //
MBh, 15, 22, 17.1 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī /
MBh, 15, 24, 1.3 vrīḍitāḥ saṃnyavartanta pāñcālyā sahitānaghāḥ //
MBh, 15, 24, 13.2 yānaiḥ strīsahitāḥ sarve puraṃ praviviśustadā //
MBh, 15, 25, 11.1 tenāsau sahito rājā yayau vyāsāśramaṃ tadā /
MBh, 15, 26, 16.2 gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām //
MBh, 15, 27, 11.1 tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ /
MBh, 15, 31, 14.1 tataste bāṣpam utsṛjya gāndhārīsahitaṃ nṛpam /
MBh, 15, 31, 19.2 gāndhāryā sahito dhīmān kuntyā ca pratyanandata //
MBh, 15, 33, 1.3 sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā //
MBh, 15, 34, 16.2 dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā //
MBh, 15, 39, 20.2 sahito muniśārdūlair gandharvaiśca samāgataiḥ //
MBh, 15, 40, 2.1 dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā /
MBh, 15, 40, 3.1 gāndhāryā saha nāryastu sahitāḥ samupāviśan /
MBh, 15, 44, 10.2 sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ //
MBh, 15, 45, 11.1 gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ /
MBh, 15, 45, 16.2 te cāpi sahite devyau saṃjayaśca tam anvayuḥ //
MBh, 15, 47, 9.2 bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām //
MBh, 16, 4, 15.1 kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā /
MBh, 17, 3, 5.3 kṛṣṇayā sahitān sarvān mā śuco bharatarṣabha //
MBh, 18, 1, 5.2 devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ //
MBh, 18, 1, 7.2 sahitaḥ kāmaye lokāṃllubdhenādīrghadarśinā //
MBh, 18, 2, 4.2 sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ //
MBh, 18, 2, 8.2 na hyasmān karṇasahitāñjayecchakro 'pi saṃyuge //
MBh, 18, 2, 15.2 sahitau rājaśārdūla yatra te puruṣarṣabhāḥ //
MBh, 18, 3, 31.2 araṇīsahitasyārthe tacca nistīrṇavān asi //
MBh, 18, 3, 41.2 dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ //
MBh, 18, 4, 4.2 dvādaśādityasahitaṃ dadarśa kurunandanaḥ //
MBh, 18, 4, 13.3 ādityasahito yāti paśyainaṃ puruṣarṣabha //
MBh, 18, 4, 15.1 somena sahitaṃ paśya saubhadram aparājitam /
MBh, 18, 4, 17.1 vasubhiḥ sahitaṃ paśya bhīṣmaṃ śāṃtanavaṃ nṛpam /
MBh, 18, 4, 18.2 gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanaistathā //
MBh, 18, 5, 12.1 dhṛtarāṣṭreṇa sahitā gāndhārī ca yaśasvinī /
MBh, 18, 5, 12.2 patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau //
Manusmṛti
ManuS, 9, 208.1 sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam /
Rāmāyaṇa
Rām, Bā, 1, 53.2 kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā //
Rām, Bā, 1, 64.1 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ /
Rām, Bā, 1, 70.1 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ /
Rām, Bā, 4, 17.2 sahitau madhuraṃ raktaṃ sampannaṃ svarasampadā //
Rām, Bā, 5, 4.2 dharmakāmārthasahitaṃ śrotavyam anasūyayā //
Rām, Bā, 11, 7.2 idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 13, 17.2 tāvanto bilvasahitāḥ parṇinaś ca tathāpare //
Rām, Bā, 13, 42.1 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu /
Rām, Bā, 18, 19.1 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ /
Rām, Bā, 19, 22.2 sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ //
Rām, Bā, 23, 4.2 tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām //
Rām, Bā, 30, 2.2 viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ //
Rām, Bā, 38, 15.2 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham //
Rām, Bā, 39, 6.2 sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan //
Rām, Bā, 45, 21.1 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata /
Rām, Bā, 47, 16.1 sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā /
Rām, Bā, 48, 21.1 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī /
Rām, Bā, 52, 7.1 sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā /
Rām, Bā, 57, 10.2 prādravan sahitā rāma paurā ye 'syānugāminaḥ //
Rām, Bā, 59, 4.2 ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam //
Rām, Bā, 60, 11.1 sa putrasahitaṃ tāta sabhāryaṃ raghunandana /
Rām, Bā, 63, 5.2 ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ //
Rām, Bā, 64, 22.2 yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika //
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 71, 1.2 uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam //
Rām, Bā, 71, 10.3 patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau //
Rām, Bā, 72, 8.3 bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ //
Rām, Bā, 76, 11.2 remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ //
Rām, Ay, 1, 3.2 gamanāyābhicakrāma śatrughnasahitas tadā //
Rām, Ay, 1, 4.2 mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau //
Rām, Ay, 2, 24.2 gatvā saumitrisahito nāvijitya nivartate //
Rām, Ay, 5, 10.2 mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ //
Rām, Ay, 16, 1.2 kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā //
Rām, Ay, 17, 1.2 jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī //
Rām, Ay, 20, 3.1 tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā /
Rām, Ay, 41, 5.2 dharmārthakāmasahitair vākyair āśvāsayiṣyati //
Rām, Ay, 46, 23.2 anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ //
Rām, Ay, 46, 47.1 caturdaśa hi varṣāṇi sahitasya tvayā vane /
Rām, Ay, 51, 24.1 sumitrayā tu sahitā kausalyā patitaṃ patim /
Rām, Ay, 64, 22.2 ratham āruhya bharataḥ śatrughnasahito yayau //
Rām, Ay, 65, 22.2 dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau //
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 69, 4.1 sa tu rāmānujaś cāpi śatrughnasahitas tadā /
Rām, Ay, 87, 19.1 mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane /
Rām, Ay, 92, 3.2 lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi //
Rām, Ay, 95, 4.2 yasya dharmārthasahitaṃ vṛttam āhur amānuṣam //
Rām, Ay, 96, 26.1 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ /
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Ay, 99, 15.2 śatrughnasahito vīra saha sarvair dvijātibhiḥ //
Rām, Ay, 99, 16.2 ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca //
Rām, Ay, 110, 43.2 viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ //
Rām, Ay, 111, 5.2 sahitā upavartante salilāplutavalkalāḥ //
Rām, Ār, 6, 1.1 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ /
Rām, Ār, 10, 5.2 dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam //
Rām, Ār, 10, 53.2 bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau //
Rām, Ār, 22, 27.1 sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ /
Rām, Ār, 37, 2.2 sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam //
Rām, Ār, 37, 12.2 ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ //
Rām, Ār, 39, 19.1 ānayiṣyāmi cet sītām āśramāt sahito mayā /
Rām, Ār, 41, 10.2 mṛgāś caranti sahitāś camarāḥ sṛmarās tathā //
Rām, Ār, 44, 18.2 etāv upacitau vṛttau sahitau saṃpragalbhitau //
Rām, Ār, 52, 28.2 vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ //
Rām, Ār, 55, 7.1 rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ /
Rām, Ār, 58, 20.2 mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet //
Rām, Ār, 65, 22.2 jagrāha sahitāv eva rāghavau pīḍayan balāt //
Rām, Ār, 70, 12.1 sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ /
Rām, Ki, 1, 1.2 rāmaḥ saumitrisahito vilalāpākulendriyaḥ //
Rām, Ki, 1, 46.1 paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān /
Rām, Ki, 1, 49.1 tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam /
Rām, Ki, 18, 1.1 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam /
Rām, Ki, 24, 13.2 tārāṅgadābhyāṃ sahito vālino dahanaṃ prati //
Rām, Ki, 24, 43.1 tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ /
Rām, Ki, 24, 43.2 sugrīvatārāsahitāḥ siṣicur vāline jalam //
Rām, Ki, 30, 22.1 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ /
Rām, Ki, 42, 49.3 ramante sahitās tatra nārībhir bhāskaraprabhāḥ //
Rām, Ki, 42, 50.2 sarve kāmārthasahitā vasanti saha yoṣitaḥ //
Rām, Ki, 42, 62.1 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ /
Rām, Ki, 44, 5.1 tārāṅgadādisahitaḥ plavagaḥ pavanātmajaḥ /
Rām, Ki, 45, 8.3 mitraiś ca sahitas tatra vasāmi vigatajvaraḥ //
Rām, Ki, 48, 4.2 tasmād bhavantaḥ sahitā vicinvantu samantataḥ //
Rām, Ki, 51, 8.1 rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam /
Rām, Ki, 58, 26.2 sahitāḥ kapirājena devair api durāsadāḥ //
Rām, Ki, 63, 4.2 saṃniveśaṃ tataścakruḥ sahitā vānarottamāḥ //
Rām, Ki, 65, 13.2 stanau ca pīnau sahitau sujātaṃ cāru cānanam //
Rām, Su, 1, 25.2 sahitāstasthur ākāśe vīkṣāṃcakruśca parvatam //
Rām, Su, 11, 46.2 aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati //
Rām, Su, 20, 16.1 yathā dṛptaśca mātaṅgaḥ śaśaśca sahitau vane /
Rām, Su, 33, 47.1 sahitau rāmasugrīvāvubhāvakurutāṃ tadā /
Rām, Su, 35, 1.2 hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ //
Rām, Su, 37, 7.1 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau /
Rām, Su, 37, 41.1 tau hi vīrau naravarau sahitau rāmalakṣmaṇau /
Rām, Su, 44, 7.2 yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ //
Rām, Su, 56, 73.1 tatastāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ /
Rām, Su, 56, 88.2 sugrīvasahitau vīrāvupeyātāṃ tathā kuru //
Rām, Su, 56, 115.3 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam //
Rām, Su, 58, 4.1 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ /
Rām, Su, 60, 8.2 ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare //
Rām, Su, 60, 18.2 punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ //
Rām, Su, 61, 20.3 vāritāḥ sahitāḥ pālāstathā jānubhir āhatāḥ //
Rām, Su, 62, 2.2 vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha //
Rām, Su, 65, 23.2 samarthau sahitau yanmāṃ nāpekṣete paraṃtapau //
Rām, Yu, 6, 8.1 sahito mantrayitvā yaḥ karmārambhān pravartayet /
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 17, 5.1 tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 18, 4.2 drumān udyamya sahitā laṅkārohaṇatatparāḥ //
Rām, Yu, 23, 35.1 amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ /
Rām, Yu, 24, 15.2 sahitaiḥ sāgarāntasthair balaistiṣṭhati rakṣitaḥ //
Rām, Yu, 36, 19.2 sahitau bhrātarāvetau niśāmayata rākṣasāḥ //
Rām, Yu, 44, 9.2 sametya samare vīrāḥ sahitāḥ paryavārayan //
Rām, Yu, 48, 21.2 kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan //
Rām, Yu, 50, 13.1 eṣa dāśarathī rāmaḥ sugrīvasahito balī /
Rām, Yu, 51, 17.1 vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ /
Rām, Yu, 72, 28.1 vibhīṣaṇena sahito rājaputraḥ pratāpavān /
Rām, Yu, 73, 6.2 abhyadhāvanta sahitāstad anīkam avasthitam //
Rām, Yu, 78, 48.1 ūcuśca sahitāḥ sarve devagandharvadānavāḥ /
Rām, Yu, 82, 19.1 dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam /
Rām, Yu, 99, 19.2 devodyāneṣu sarveṣu vihṛtya sahitā tvayā //
Rām, Yu, 99, 31.2 vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ /
Rām, Yu, 101, 29.2 uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī //
Rām, Yu, 110, 19.2 sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ //
Rām, Yu, 114, 31.1 sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ /
Rām, Utt, 11, 6.2 vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam //
Rām, Utt, 11, 13.1 aditiśca ditiścaiva bhaginyau sahite kila /
Rām, Utt, 12, 1.1 rākṣasendro 'bhiṣiktastu bhrātṛbhyāṃ sahitastadā /
Rām, Utt, 18, 11.1 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam /
Rām, Utt, 23, 36.2 rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan //
Rām, Utt, 24, 7.3 duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ //
Rām, Utt, 26, 30.1 evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ /
Rām, Utt, 27, 42.2 dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam //
Rām, Utt, 35, 64.1 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ /
Rām, Utt, 39, 11.1 ahaṃ ca nityaśo rājan sugrīvasahitastvayā /
Rām, Utt, 40, 1.2 bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham //
Rām, Utt, 54, 7.2 sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ //
Rām, Utt, 64, 10.1 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi /
Rām, Utt, 72, 21.1 sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ /
Rām, Utt, 74, 4.2 sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ //
Rām, Utt, 77, 7.2 taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ //
Rām, Utt, 83, 6.2 bharataḥ saṃdadāvāśu śatrughnasahitastadā //
Rām, Utt, 83, 7.1 vānarāśca mahātmānaḥ sugrīvasahitāstadā /
Rām, Utt, 91, 1.2 yudhājid gārgyasahitaṃ parāṃ prītim upāgamat //
Rām, Utt, 99, 11.1 sāntaḥpuraśca bharataḥ śatrughnasahito yayau /
Agnipurāṇa
AgniPur, 248, 9.1 aṅguṣṭhagulphapāṇyaṅghyaḥ śliṣṭāḥ syuḥ sahitā yadi /
AgniPur, 249, 4.1 tenaiva sahitaṃ madhye śaraṃ saṃgṛhya dhārayet /
Amarakośa
AKośa, 2, 218.1 phalamudvegamete ca hintālasahitāstrayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 22.1 saumanasyakṛto hṛdyān vayasyaiḥ sahitaḥ pibet /
AHS, Sū., 17, 9.1 daśamūlena ca pṛthak sahitair vā yathāmalam /
AHS, Sū., 24, 13.2 sa vāte snehanaḥ śleṣmasahite lekhano hitaḥ //
AHS, Nidānasthāna, 15, 56.2 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ //
AHS, Cikitsitasthāna, 4, 35.2 suvarcalārasavyoṣasarpirbhiḥ sahitaṃ payaḥ //
AHS, Cikitsitasthāna, 8, 118.1 śarkarāmbhojakiñjalkasahitaṃ saha vā tilaiḥ /
AHS, Cikitsitasthāna, 9, 99.1 raktaṃ viṭsahitaṃ pūrvaṃ paścād vā yo 'tisāryate /
AHS, Cikitsitasthāna, 14, 36.1 hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ /
AHS, Cikitsitasthāna, 15, 32.2 kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi //
AHS, Cikitsitasthāna, 19, 72.1 ubhayaharidrāsahitaiścākrikatailena miśritairebhiḥ /
AHS, Kalpasiddhisthāna, 1, 38.2 te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe //
Bodhicaryāvatāra
BoCA, 10, 57.2 lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 11, 29.1 tatas tau sahitau yātau cirāt tu marubhūtikam /
BKŚS, 11, 81.2 tenaiva sahitā yūyaṃ gantāraḥ śanakair iti //
BKŚS, 15, 67.2 vayaṃ ca sahitā dāraiḥ krīḍantaḥ sukham āsmahi //
BKŚS, 15, 89.2 svadārasahitas tasmād akṣato mucyatām iti //
BKŚS, 18, 23.1 yadi pītaṃ na vā pītaṃ svadārasahitair madhu /
BKŚS, 18, 35.1 tatas tatsahito gatvā puropavanapadminīm /
BKŚS, 18, 73.1 pītvā ca puṣkaramadhu prītayā sahitas tayā /
BKŚS, 18, 77.1 yadi te draṣṭum icchāsti mayaiva sahitas tataḥ /
BKŚS, 18, 200.1 dinastokeṣu yāteṣu sārthena sahito mayā /
BKŚS, 19, 98.2 śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame //
BKŚS, 19, 139.1 adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī /
BKŚS, 19, 151.2 sakhīsahitayā varṣaṃ gṛhītabrahmacaryayā //
BKŚS, 20, 180.2 tatraiva sahitau yātaṃ rohiṇīśaśināv iva //
BKŚS, 20, 288.2 āliṅgya sahitas tena saṃbhavagrāmam āsadam //
BKŚS, 20, 311.2 iyaṃ matsahitāgatya gatā rājāvarodhanam //
BKŚS, 20, 313.2 sa mayā sahito gatvā devyau dūrād avandata //
BKŚS, 20, 394.1 daśakṛtvo mayokteyaṃ bhavatī sahitā mayā /
BKŚS, 22, 227.1 yajñaguptas tam utkhāya nidhiṃ tatsahitas tataḥ /
BKŚS, 23, 21.2 māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam //
BKŚS, 23, 98.1 sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 20.1 bhramaṃśca viśālopaśalye kamapyākrīḍamāsādya tatra viśaśramiṣur āndolikārūḍhaṃ ramaṇīsahitamāptajanaparivṛtamudyāne samāgatamekaṃ puruṣamapaśyat /
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 2, 90.1 jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā /
Divyāv, 2, 90.1 jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā /
Divyāv, 2, 128.0 yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ //
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Harivaṃśa
HV, 9, 25.1 sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike /
HV, 9, 28.2 reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī //
HV, 9, 64.2 prāyād uttaṅkasahito dhundhos tasya nibarhaṇe //
HV, 19, 2.1 kadācid brahmadattas tu bhāryayā sahito vane /
HV, 21, 8.2 urvaśyā sahito rājā reme paramayā mudā //
HV, 22, 34.2 viśvācyā sahito reme vane caitrarathe prabhuḥ //
Kirātārjunīya
Kir, 6, 43.1 tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ /
Kir, 8, 2.1 yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 37.2 avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ //
Kāmasūtra
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 77.1 sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ /
KātySmṛ, 1, 302.1 ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam /
Kāvyālaṃkāra
KāvyAl, 1, 16.1 śabdārthau sahitau kāvyaṃ gadyaṃ padyaṃ ca taddvidhā /
KāvyAl, 2, 11.2 sahitaṃ sahitaṃ kartuṃ saṃgataṃ saṃgataṃ janam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Kūrmapurāṇa
KūPur, 1, 1, 119.3 śakreṇa sahitāḥ sarve papracchurgaruḍadhvajam //
KūPur, 1, 2, 60.2 tasmājjñānena sahitaṃ karmayogaṃ samācaret //
KūPur, 1, 3, 23.1 karmaṇā sahitājjñānāt samyag yogo 'bhijāyate /
KūPur, 1, 3, 23.2 jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam //
KūPur, 1, 11, 265.2 adhyātmajñānasahitaṃ muktaye satataṃ kuru //
KūPur, 1, 11, 285.2 dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet //
KūPur, 1, 21, 10.2 rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ //
KūPur, 2, 1, 16.2 aṅgirā rudrasahito bhṛguḥ paramadharmavit //
KūPur, 2, 1, 19.2 nārāyaṇamanādyantaṃ nareṇa sahitaṃ tadā //
KūPur, 2, 6, 44.2 pravṛttāni padārthaughaiḥ sahitāni samantataḥ //
KūPur, 2, 37, 46.2 caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum //
KūPur, 2, 37, 128.2 yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam //
KūPur, 2, 44, 19.1 mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam /
Laṅkāvatārasūtra
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
LAS, 2, 101.46 atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede /
Liṅgapurāṇa
LiPur, 1, 5, 19.1 dakṣiṇāsahitaṃ yajñamākūtiḥ suṣuve tathā /
LiPur, 1, 18, 39.3 virarāmeti saṃstutvā brahmaṇā sahito hariḥ //
LiPur, 1, 36, 1.3 śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ //
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 64, 93.2 bhrātṛbhiḥ sahitaṃ dṛṣṭvā nanāma ca jaharṣa ca //
LiPur, 1, 71, 12.1 sahitā varayāmāsuḥ sarvalokapitāmaham /
LiPur, 1, 71, 14.1 tataste sahitā daityāḥ sampradhārya parasparam /
LiPur, 1, 72, 99.1 atha nirīkṣya sureśvaramīśvaraṃ sagaṇamadrisutāsahitaṃ tadā /
LiPur, 1, 74, 27.1 vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham /
LiPur, 1, 76, 2.1 skandomāsahitaṃ devamāsīnaṃ paramāsane /
LiPur, 1, 76, 3.1 skandomāsahitaṃ devaṃ sampūjya vidhinā sakṛt /
LiPur, 1, 76, 19.1 nandinā sahitaṃ devaṃ sāmbaṃ sarvagaṇairvṛtam /
LiPur, 1, 76, 22.1 nṛtyantaṃ devadeveśaṃ śailajāsahitaṃ prabhum /
LiPur, 1, 76, 23.2 śailajāsahitaṃ sākṣādvṛṣabhadhvajamīśvaram //
LiPur, 1, 76, 57.1 gaṅgayā sahitaṃ caiva vāmotsaṅge 'ṃbikānvitam /
LiPur, 1, 81, 6.1 ṣaḍaṅgasahitān vedānmathitvā tena nirmitam /
LiPur, 1, 84, 38.1 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt /
LiPur, 1, 91, 53.1 akāro hyakṣaro jñeya ukāraḥ sahitaḥ smṛtaḥ /
LiPur, 1, 91, 53.2 makārasahitauṃkāras trimātra iti saṃjñitaḥ //
LiPur, 1, 94, 11.1 śakrādyaiḥ sahito bhūtvā harṣagadgadayā girā /
LiPur, 1, 100, 11.2 romajaiḥ sahito bhadraḥ kālāgnirivacāparaḥ //
LiPur, 1, 103, 62.1 muktvā hastasamāyogaṃ sahitaiḥ sarvadaivataiḥ /
LiPur, 1, 107, 26.2 vāmena śacyā sahitaṃ surendraṃ kareṇa cānyena sitātapatram //
LiPur, 2, 1, 17.2 śiṣyaiśca sahito nityaṃ kauśiko hṛṣṭamānasaḥ //
LiPur, 2, 10, 46.2 pravṛttāni padārthaughaiḥ sahitāni samantataḥ //
LiPur, 2, 21, 25.1 pradhānasahitaṃ devaṃ pralayotpattivarjitam /
LiPur, 2, 21, 61.2 sadyādyaṣaṣṭhasahitaṃ śikhāntaṃ saphaḍantakam //
LiPur, 2, 23, 18.2 brahmāṅgamūrti vidyāṅgasahitāṃ śivaśāsane //
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
LiPur, 2, 24, 7.1 ṣaṣṭhasahitena sadyena tṛtīyena phaḍantena vāritattvaśuddhiḥ //
LiPur, 2, 24, 9.1 vāyavyacaturthena ṣaṣṭhasahitena phaḍantena vāyuśuddhiḥ //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 26, 11.1 aghoraṃ pañcadhā kṛtvā pañcāṅgasahitaṃ punaḥ /
LiPur, 2, 26, 12.1 nyāsas trinetrasahito hṛdi dhyātvā varāsane /
LiPur, 2, 26, 14.1 vāmādibhiśca sahite manonmanyāpyadhiṣṭhite /
LiPur, 2, 26, 15.1 aṣṭatriṃśatkalādehaṃ tritattvasahitaṃ śivam /
LiPur, 2, 26, 18.2 candrarekhādharaṃ śaktyā sahitaṃ nīlarūpiṇam //
LiPur, 2, 48, 38.2 ratnavinyāsasahitaṃ kautukāni harerapi //
Matsyapurāṇa
MPur, 17, 60.2 bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ //
MPur, 20, 27.2 tayā cakāra sahitaḥ sa rājyaṃ rājanandanaḥ //
MPur, 21, 27.1 nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ /
MPur, 27, 5.1 tato jalāt samuttīrya tāḥ kanyāḥ sahitāstadā /
MPur, 30, 3.1 tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam /
MPur, 31, 4.1 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ /
MPur, 32, 11.2 yayātisahitā rājañjagāma haritaṃ vanam //
MPur, 32, 16.3 ityuktvā sahitāstena rājānam upacakramuḥ //
MPur, 47, 221.2 tasmānnirutsukastvaṃ vai paryāyaṃ sahito'suraiḥ //
MPur, 51, 35.2 putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ //
MPur, 64, 3.3 mahādevena sahitāmupaviṣṭāṃ mahāsane //
MPur, 68, 35.2 caruṃ ca putrasahitā praṇamya raviśaṃkarau //
MPur, 69, 44.3 ariṣṭavargasahitānyabhitaḥ paripāṭhayet //
MPur, 81, 27.2 śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā //
MPur, 93, 52.3 brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te //
MPur, 100, 3.1 lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ /
MPur, 111, 14.3 svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha //
MPur, 112, 1.2 bhrātṛbhiḥ sahitaḥ sarvairdraupadyā saha bhāryayā /
MPur, 112, 2.2 pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ //
MPur, 112, 3.1 kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ /
MPur, 112, 5.1 yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ sahito'vasat /
MPur, 118, 67.2 himapātaṃ ghanā yatra kurvanti sahitāḥ sadā //
MPur, 132, 4.2 nemurūcuśca sahitāḥ pañcāsyaṃ caturānanam //
MPur, 132, 15.2 yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati //
MPur, 138, 54.2 gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ //
MPur, 148, 86.2 rājabhiḥ sahitāstasthurgandharvā hemabhūṣaṇāḥ //
MPur, 154, 133.1 tatra sthito munivaraḥ śailena sahito vaśī /
MPur, 154, 499.1 tadomāsahito devo vijahāra bhagākṣihā /
MPur, 154, 501.1 sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ /
MPur, 162, 10.1 bhavāṃśca sahito'smābhiḥ sarvairdaityagaṇairvṛtaḥ /
MPur, 168, 10.2 brahmaṇo janmasahitaṃ bahurūpo vyacintayat //
MPur, 175, 60.2 sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 35, 2.0 tayā dharmasmṛticodanādisahitayā vidyāgṛhītayā buddhyā chedyaṃ sthāpyaṃ cetyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 41.0 tato gītasahitameva nṛtyaṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
Suśrutasaṃhitā
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Sū., 46, 270.2 kirātatiktasahitāstiktāḥ pittakaphāpahāḥ //
Su, Sū., 46, 389.1 tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ /
Su, Sū., 46, 486.2 tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ //
Su, Nid., 1, 80.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 7, 17.1 yasyāntramannair upalepibhir vā vālāśmabhir vā sahitaiḥ pṛthagvā /
Su, Śār., 4, 59.1 ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 17, 40.1 eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt /
Su, Cik., 24, 21.2 sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham //
Su, Cik., 25, 28.3 bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya //
Su, Cik., 38, 107.1 pālikān pañcamūlālpasahitānmadanāṣṭakam /
Su, Ka., 5, 74.1 cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ /
Su, Ka., 8, 117.2 mahāsugandhisahitaiḥ pratyākhyāyāgadaḥ smṛtaḥ //
Su, Utt., 8, 9.2 śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu //
Su, Utt., 8, 11.1 saṃpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ /
Su, Utt., 22, 4.2 nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ //
Su, Utt., 27, 13.1 yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ /
Su, Utt., 39, 17.1 sahitā rasamāgatya rasasvedapravāhiṇām /
Su, Utt., 42, 45.1 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā /
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
SKBh zu SāṃKār, 35.2, 1.2 ahaṃkāramanaḥsahitetyarthaḥ /
Sūryasiddhānta
SūrSiddh, 1, 16.1 saṃdhyāsaṃdhyāṃśasahitaṃ vijñeyaṃ tac caturyugam /
SūrSiddh, 1, 55.2 rāśibhiḥ sahitāḥ śuddhāḥ ṣaṣṭyā syur vijayādayaḥ //
Tantrākhyāyikā
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
TAkhy, 1, 469.1 gacchatu svāmī snānam ācaritum yāvad ahaṃ kravyamukhasahitastiṣṭhāmi //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 5.0 dvitvāder ekatvebhyo 'nekaviṣayabuddhisahitebhyo niṣpattiḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 59.1 avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān /
ViPur, 1, 9, 37.3 kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau //
ViPur, 1, 9, 76.1 ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ /
ViPur, 1, 9, 83.1 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ /
ViPur, 2, 4, 8.2 vasanti devagandharvasahitāḥ satataṃ prajāḥ //
ViPur, 3, 10, 26.1 sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā /
ViPur, 5, 5, 9.2 gṛhītvā prāṇasahitaṃ papau kopasamanvitaḥ //
ViPur, 5, 6, 51.1 gopaiḥ samānaiḥ sahitau krīḍantāvamarāviva //
ViPur, 5, 7, 78.2 samastabhāryāsahitaḥ parityajya svakaṃ hradam //
ViPur, 5, 8, 1.2 gāḥ pālayantau ca punaḥ sahitau balakeśavau /
ViPur, 5, 11, 17.2 viśadhvamatra sahitāḥ kṛtaṃ varṣanivāraṇam //
ViPur, 5, 12, 26.1 kṛṣṇo 'pi sahito gobhirgopālaiśca punarvrajam /
ViPur, 5, 18, 21.1 eṣa rāmeṇa sahitaḥ prayātyatyantanirghṛṇaḥ /
ViPur, 5, 20, 72.1 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ /
ViPur, 5, 30, 26.2 tato 'nantaramevāsya śakrāṇī sahitāditim /
ViPur, 5, 33, 12.2 balapradyumnasahito bāṇasya prayayau puram //
ViPur, 5, 34, 29.2 purohitena sahitastoṣayāmāsa śaṃkaram //
ViPur, 5, 37, 58.1 ityarjunena sahito dvāravatyā bhavāñ janam /
ViPur, 6, 4, 33.2 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija //
ViPur, 6, 8, 26.1 śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija /
Viṣṇusmṛti
ViSmṛ, 5, 169.1 nikṣepāpahāryarthavṛddhisahitaṃ dhanaṃ dhanikasya dāpyaḥ //
ViSmṛ, 11, 4.1 tāni ca karadvayasahitāni sūtreṇa veṣṭayet //
ViSmṛ, 49, 9.1 dṛśyete sahitau yasyāṃ divi candrabṛhaspatī /
Yājñavalkyasmṛti
YāSmṛ, 3, 299.2 cīrṇavratān api sataḥ kṛtaghnasahitān imān //
Śatakatraya
ŚTr, 3, 51.2 śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhir nīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 40.1 vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ /
BhāgPur, 11, 19, 5.1 tasmāj jñānena sahitaṃ jñātvā svātmānam uddhava /
Bhāratamañjarī
BhāMañj, 1, 27.2 bhrātṛbhiḥ sahitastasthau nirvṛto janamejayaḥ //
BhāMañj, 1, 40.1 vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ /
BhāMañj, 1, 159.2 amantrayanta sahitāḥ sarpasatrapratikriyām //
BhāMañj, 1, 371.2 yayau tatpuṇyasaṃspṛṣṭastaireva sahito divam //
BhāMañj, 1, 486.2 tadā taṃ caurasahitaṃ te ninyuḥ pārthivāntikam //
BhāMañj, 1, 517.2 prītyā ratyā ca sahito manobhava ivābabhau //
BhāMañj, 1, 595.1 mātuḥ snuṣābhyāṃ sahitā tasmādbhaja tapovanam /
BhāMañj, 1, 596.2 snuṣābhyāṃ sahitā lebhe tapoyogātparaṃ padam //
BhāMañj, 1, 653.1 aśvatthāmnā sa vibabhau sahitastejasāṃ nidhiḥ /
BhāMañj, 1, 695.2 pāṇḍavaiḥ sahitā jagmurbhīṣmadroṇakṛpādayaḥ //
BhāMañj, 1, 748.2 svayamādīpayāmāsa tenaiva sahitaṃ gṛham //
BhāMañj, 1, 750.1 tārapralāpapramukhaiḥ sahitā pañcabhiḥ sutaiḥ /
BhāMañj, 1, 984.1 taṃ snuṣāsahitaṃ rājā saudāso rākṣasāvṛtaḥ /
BhāMañj, 1, 1015.1 sotsāhāstaṃ puraskṛtya te mātrā sahitāstataḥ /
BhāMañj, 1, 1226.2 draupadyā sahitaṃ jñātvā kṣapāṃ cintākulo 'bhavat //
BhāMañj, 1, 1236.2 niyatairitihāsajñaiḥ sahito brahmavādibhiḥ //
BhāMañj, 1, 1301.1 subhadrāsahitaṃ prāptaṃ dṛṣṭvā dharmasuto 'rjunam /
BhāMañj, 1, 1318.1 kadācidatha kṛṣṇena sahitaḥ śakranandanaḥ /
BhāMañj, 5, 484.2 sahitastairvasumatīṃ bhuṅkṣva śakra ivāmaraiḥ //
BhāMañj, 5, 528.2 sahito 'bhyetya vinayāddevavratamabhāṣata //
BhāMañj, 5, 559.1 pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ /
BhāMañj, 5, 609.1 ityuktvā śiṣyasahitastāṃ samādāya bhārgavaḥ /
BhāMañj, 6, 188.2 bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ //
BhāMañj, 6, 202.1 kṛtavarmaprabhṛtibhiḥ sahitaṃ bhīṣmamojasā /
BhāMañj, 7, 143.1 jayadrathena sahito droṇo vyūhamukho 'bhavat /
BhāMañj, 7, 201.2 tato droṇaḥ samābhāṣya karṇena sahito yayau //
BhāMañj, 7, 521.2 upaviśya viśannantaḥ sahitaḥ sparśavṛttibhiḥ //
BhāMañj, 7, 608.1 bhīmārjunābhyāṃ sahitaḥ svayaṃ rājā yudhiṣṭhiraḥ /
BhāMañj, 10, 6.2 kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau //
BhāMañj, 11, 60.1 sa gatvā sahitastūrṇaṃ hārdikyena kṛpeṇa ca /
BhāMañj, 12, 88.1 dhṛtarāṣṭreṇa sahitaḥ sānugo 'tha yudhiṣṭhiraḥ /
BhāMañj, 13, 154.2 cakratustatra sahitau prītyā praṇayaśālinau //
BhāMañj, 13, 221.1 ityukto dharmarājena sahitaḥ phalguṇena ca /
BhāMañj, 13, 778.2 prāṇāpānādirūpeṇa vāyunā sahito 'nalaḥ //
BhāMañj, 13, 1145.1 sumantuḥ pailasahito vaiśampāyanajaiminī /
BhāMañj, 14, 124.2 sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ //
BhāMañj, 14, 196.2 kalatrasahito bhoktuṃ prasthito 'paśyadarthinam //
BhāMañj, 15, 30.1 yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ /
BhāMañj, 15, 34.1 athāgre sahitaḥ kuntyā dhṛtarāṣṭraḥ sahānujaḥ /
BhāMañj, 15, 37.1 sarvābhirbharatastrībhiḥ sahitāste mahārathāḥ /
BhāMañj, 16, 33.1 dārukenaiva sahitaḥ prayayau śokamūrchitaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 36.1 bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
GarPur, 1, 127, 19.1 kanakakroḍasahitaṃ saṃnivedya paricchadam /
GarPur, 1, 131, 9.1 gṛhāṇārghyaṃ śaśāṅkeśa rohiṇyā sahito mama /
GarPur, 1, 166, 53.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Hitopadeśa
Hitop, 1, 115.7 sa ca bhojanāvaśiṣṭabhikṣānnasahitaṃ bhikṣāpātraṃ nāgadantake 'vasthāpya svapiti /
Hitop, 1, 156.3 tyāgaṃ sahitaṃ ca vittaṃ durlabham etac catur bhadram //
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Kathāsaritsāgara
KSS, 1, 2, 22.1 tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati /
KSS, 1, 4, 135.2 bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ //
KSS, 1, 6, 24.2 apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā //
KSS, 2, 2, 109.1 śrīdatto 'pi tataḥ kāṃcidduhitrā sahitāṃ striyam /
KSS, 2, 2, 217.2 sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchaddhimagirim //
KSS, 2, 5, 110.2 svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau //
KSS, 2, 5, 179.2 svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā //
KSS, 3, 1, 101.2 militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt //
KSS, 3, 2, 122.1 gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam /
KSS, 3, 5, 116.1 magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
KSS, 3, 6, 229.2 tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ //
KSS, 4, 1, 4.2 padmāvatyā ca sahitaḥ saṃgītakam asevata //
KSS, 4, 1, 61.1 avāptāḍhyavaṇikputrīsahitenātha tena saḥ /
KSS, 4, 1, 76.2 puruṣaṃ tena sahitā tatra tasthau yadṛcchayā //
KSS, 4, 2, 256.1 tatra pitṛbhyāṃ sahito mittrāvasunā ca malayavatyā ca /
KSS, 4, 3, 52.2 bhṛśaṃ tutoṣa sahito devyā vāsavadattayā //
KSS, 5, 1, 2.1 evaṃ sa devīsahitastasthau vatseśvarastadā /
KSS, 5, 1, 196.2 jahāsa mantrisahito rājā tasmai tutoṣa ca //
KSS, 5, 3, 255.1 devadatto 'pi sahitaḥ sa vidyutprabhayā tayā /
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 61.2 vidyādhareṇa kenāpi sahitāṃ nandanāntare //
KSS, 6, 1, 152.2 puruṣau dvāvapaśyacca vijane sahitasthitau //
Kālikāpurāṇa
KālPur, 53, 16.1 śabdena sahitaṃ jīvamākāśe sthāpayet tataḥ /
KālPur, 54, 5.1 daśadikpālasahitān dharmādharmādikāṃstathā /
KālPur, 55, 73.1 sahitairbilvapatraiśca aṣṭottaraśatatrayam /
Mātṛkābhedatantra
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 8.0 svakāryeṇa kalādinā sahiteyam apy anādikālīnā caturthaḥ pāśa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 2.0 kair bhuṅkte ityāha bhauvanadehasahitaiḥ karaṇairbuddhīndriyaiḥ karmendriyais trividhenāntaḥkaraṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 3.0 tacca puṃstattvaṃ pradhānādes tattvavrātasyāpūrakaṃ puruṣārthatvena kāryasahitasya pradhānasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
Narmamālā
KṣNarm, 3, 92.1 iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 2.0 taiḥ sahito vipraḥ śuśrūṣakaiḥ śūdraiḥ kṛṣiṃ kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 11.0 svādhyāyārthisahitaḥ upatāpī svādhyāyārthyupatāpī tamiti madhyamapadalopī samāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Rasahṛdayatantra
RHT, 2, 4.1 guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /
RHT, 4, 14.1 mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /
RHT, 4, 14.2 tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam //
RHT, 4, 22.1 iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /
RHT, 5, 20.1 abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /
RHT, 5, 37.2 gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati //
RHT, 5, 43.1 athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /
RHT, 5, 44.2 athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //
RHT, 7, 4.2 varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham //
RHT, 8, 6.1 tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /
RHT, 8, 10.1 tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ /
RHT, 8, 17.2 paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //
RHT, 12, 7.1 madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /
RHT, 12, 12.2 pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //
RHT, 14, 15.1 evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /
RHT, 16, 4.1 dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /
RHT, 16, 4.2 mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //
RHT, 18, 23.2 sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena //
RHT, 18, 37.2 ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //
RHT, 18, 49.2 puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //
RHT, 18, 50.1 taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /
RHT, 18, 58.2 paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya //
RHT, 18, 64.2 kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile //
RHT, 18, 71.1 tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /
RHT, 18, 71.2 ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe //
RHT, 19, 4.2 yāvakapathyaṃ tridinaṃ ghṛtasahitaṃ tatprayuñjīta //
RHT, 19, 7.2 pītvā payasā sahitaṃ yāvakamamunā bhavecchuddhaḥ //
RHT, 19, 14.1 ghṛtasahitaḥ pittakṛtāntailayukto vātasaṃbhavān rogān /
RHT, 19, 14.2 guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ //
RHT, 19, 17.1 abhrakasahitaḥ pātyo vidhinā yāvatsthiro bhavati /
RHT, 19, 17.2 athavā mākṣikasahitaḥ pātyaḥ sūto vidhānena //
RHT, 19, 53.2 sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe //
RHT, 19, 53.2 sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe //
RHT, 19, 60.2 piṣṭaṃ bhuñjīta rasaṃ balisahitaṃ siddhido bhavati //
Rasamañjarī
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
RMañj, 6, 85.2 śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam //
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
Rasaprakāśasudhākara
RPSudh, 1, 31.1 kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /
RPSudh, 1, 79.1 jalayaṃtrasya yogena viḍena sahito rasaḥ /
RPSudh, 1, 82.1 biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /
RPSudh, 1, 106.1 kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /
RPSudh, 1, 107.1 kalkenānena sahitaṃ sūtakaṃ ca vimardayet /
RPSudh, 3, 45.1 kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /
RPSudh, 3, 48.2 āruṣkareṇa sahitā sā tu sidhmavināśinī //
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 4, 30.1 tālenāmlena sahitāṃ marditāṃ hi śilātale /
RPSudh, 5, 74.1 viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam /
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 8, 9.1 māṣamātramuṣaṇaiḥ samaiḥ sadā parṇakhaṇḍasahitaiśca bhakṣitaḥ /
Rasaratnasamuccaya
RRS, 2, 70.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
RRS, 5, 62.2 rogānupānasahitaṃ jayeddhātugataṃ jvaram /
RRS, 5, 66.1 tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
RRS, 5, 187.1 madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
RRS, 13, 48.2 śarkarāsahitaṃ khāded ūrdhvaśvāsapraśāntaye //
RRS, 14, 94.2 vyoṣājyasahitā līḍhā guñjābījena saṃmitā //
RRS, 16, 54.2 vallatulyo raso jīravāriṇā sahitaḥ prage //
RRS, 16, 69.2 gaṃdhapāṣāṇasahitaṃ pātre lohamaye kṣipet //
RRS, 16, 136.1 paṭvamlatakrasahitaṃ pibettadanupānataḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 21.1 strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet /
RRĀ, Ras.kh., 8, 66.2 madhvājyasahitān bhakṣetpāṣāṇāṃstānvicakṣaṇaḥ //
Rasendracintāmaṇi
RCint, 3, 141.1 tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
RCint, 8, 97.1 kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya /
RCint, 8, 173.0 ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam //
RCint, 8, 175.2 jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca //
Rasendracūḍāmaṇi
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
RCūM, 13, 7.1 vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā /
RCūM, 13, 25.2 vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 75.1 etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /
RCūM, 14, 158.1 madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
RCūM, 15, 67.1 trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /
Rasendrasārasaṃgraha
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
RSS, 1, 361.2 madhye'pi takrasahitaṃ sthāpayettāṃ nirodhayet /
Rasādhyāya
RAdhy, 1, 56.1 khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
Rasārṇava
RArṇ, 2, 52.1 rasaliṅgaṃ nyasettatra hemnā ca sahitaṃ priye /
RArṇ, 11, 56.2 kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //
RArṇ, 11, 145.1 samajīrṇena vajreṇa hemnā ca sahitena ca /
RArṇ, 12, 19.1 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /
RArṇ, 12, 158.2 payasā sahitenaiva viśvabheṣajasaṃyutam //
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
RArṇ, 15, 35.1 kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat /
RArṇ, 18, 195.1 gandhābhrakāntasahitaṃ bhānukharparakāñcanam /
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Miśrakādivarga, 36.2 ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 71.2, 3.0 tatkvāthamaṣṭāṃśaśeṣaṃ kṣīrasahitaṃ śītaṃ pibet //
SarvSund zu AHS, Utt., 39, 78.2, 2.0 pādaśeṣadhṛtagālitaṃ śītaṃ ca tadrasaṃ punarapi kṣīradroṇasahitaṃ pacet //
Skandapurāṇa
SkPur, 4, 25.2 ūcur brahmāṇam abhyetya sahitāḥ karmaṇo 'ntare //
SkPur, 13, 21.2 gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
SkPur, 13, 134.1 muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ /
SkPur, 17, 26.2 tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija //
SkPur, 18, 27.1 sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
SkPur, 25, 17.3 pārvatyā sahito dhīmann idaṃ ca śṛṇu me vacaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
Tantrāloka
TĀ, 5, 68.1 aṃa iti kuleśvaryā sahito hi kuleśitā /
TĀ, 26, 12.2 gurvagniśāstrasahite pūjā bhūtadayetyayam //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 28.1 sahasrāre mahāpadme kuṇḍalyā sahitaṃ gurum /
ToḍalT, Saptamaḥ paṭalaḥ, 27.1 ḍākinīsahito brahmā mūlādhāre tu sundari /
ToḍalT, Saptamaḥ paṭalaḥ, 27.2 rākiṇīsahito viṣṇuḥ svādhiṣṭhāne vyavasthitaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 28.1 lākinīsahito rudro maṇipūre sureśvari /
ToḍalT, Saptamaḥ paṭalaḥ, 28.2 anāhate mahāpadme kākinīsahito haraḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 13.2 ḍākinīsahito brahmā tathaiva nivaset sadā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
Ānandakanda
ĀK, 1, 2, 97.2 śubhrā vaṃ bījasahitā vicintyā dravarūpikā //
ĀK, 1, 2, 99.2 yaṃbījasahito devi ṣaḍbinduparibhūṣitaḥ //
ĀK, 1, 3, 26.1 evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet /
ĀK, 1, 5, 53.1 samajīrṇena vajreṇa hemnā ca sahitena ca /
ĀK, 1, 7, 8.2 balāḍhyāḥ satvasahitā lohakramaṇahetavaḥ //
ĀK, 1, 7, 84.2 kalpānte tāṇḍavaṃ śaṃbhuḥ śarvāṇīsahitaḥ svayam //
ĀK, 1, 7, 163.2 nikṣipya dhānyasahitaṃ baddhvā tatkāñjike punaḥ //
ĀK, 1, 10, 128.2 aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ //
ĀK, 1, 14, 29.2 śarkarāsahitaṃ sevyaṃ kṣvelaṃ tadamṛtaṃ bhavet //
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 161.2 niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 252.2 madhunā sahitaṃ saptarātryante ca samuddharet //
ĀK, 1, 15, 347.1 bhujaṅgamāṃsasahitā tatra bījāni vāpayet /
ĀK, 1, 15, 383.1 muṇḍīcitrakanirguṇḍīsahitā kuṣṭhanāśinī /
ĀK, 1, 15, 388.1 vyāghātacūrṇasahitā kuṣṭharogavināśinī /
ĀK, 1, 15, 408.2 haridrayā ca sahitā sarvamehavināśinī //
ĀK, 1, 15, 409.1 maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā /
ĀK, 1, 15, 410.1 sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ /
ĀK, 1, 15, 472.2 madhutrayeṇa sahitaṃ bhuñjīta ca yathābalam //
ĀK, 1, 16, 37.2 tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ //
ĀK, 1, 19, 95.1 suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī /
ĀK, 1, 20, 144.2 brahmaṇā sahitā bhūmirdhyātavyā pañca nāḍikāḥ //
ĀK, 1, 20, 147.2 prāṇaṃ cittena sahitaṃ dhyātavyaṃ pañcanāḍikāḥ //
ĀK, 1, 20, 160.2 saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam //
ĀK, 1, 21, 80.2 ītihīnaṃ kālavṛṣṭisahitaṃ dhānyasaṅkulam //
ĀK, 1, 21, 110.2 vijayāsahitāṃ godhāṃ prativāsaramāpibet //
ĀK, 1, 23, 256.2 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet //
ĀK, 1, 23, 565.1 giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
ĀK, 1, 24, 28.2 kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca tat //
ĀK, 1, 26, 136.2 pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet //
ĀK, 1, 26, 201.1 oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate /
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
ĀK, 2, 9, 23.2 tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte //
Āryāsaptaśatī
Āsapt, 2, 293.1 duṣṭasakhīsahiteyaṃ pūrṇendumukhī sukhāya nedānīm /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 1.0 savidhim iti vidhānasahitam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 14.1 gaurī tato bharttṛvaco niśamya kāruṇyabhāvāt sahitā sakhībhiḥ /
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 11.0 prāguktavārttikāṃśena sahitaṃ vārttikāntaram //
Śukasaptati
Śusa, 11, 23.5 evaṃ sthite sā dugdhasahitaṃ bhaktamaḍhaṇḍholayat antike jvalinamajvālayat /
Śusa, 12, 2.3 sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati /
Śusa, 15, 6.1 anyadā sā śvaśureṇa narāntarasahitā suptā dṛṣṭā /
Śusa, 19, 3.8 taṃ ca prātarnijakāntāsahitaṃ dṛṣṭvā ārakṣakā vilakṣībabhūvuḥ /
Śusa, 23, 41.12 anyadā sa kalāvatyā sahitaḥ khaṭvāyāmupaviṣṭastayā dṛṣṭaḥ /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śyainikaśāstra
Śyainikaśāstra, 5, 65.1 pūrvaje māṃsasahitaṃ deyaṃ lepo'pi śasyate /
Abhinavacintāmaṇi
ACint, 1, 39.1 vāsā nimbapaṭolaketakībalā kuṣmāṇḍakendīvarī varṣābhūkuṭajāśvagandhasahitās tāḥ pūtigandhāmṛtāḥ /
Bhāvaprakāśa
BhPr, 7, 3, 184.2 taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //
Gheraṇḍasaṃhitā
GherS, 3, 39.2 jīvena sahitāṃ śaktiṃ samutthāpya parāmbuje //
GherS, 3, 70.1 yat tattvaṃ haritāladeśaracitaṃ bhaumaṃ lakārānvitaṃ vedāsraṃ kamalāsanena sahitaṃ kṛtvā hṛdi sthāyinam /
GherS, 3, 72.1 śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā /
GherS, 3, 77.1 yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā /
GherS, 3, 80.1 yat sindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam /
GherS, 5, 59.1 kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu /
GherS, 6, 9.2 vilagnasahitaṃ padmaṃ dvādaśair dalasaṃyutam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 2.1 ṛṣibhiḥ sahitaś cāpi śatānīko mahāmatiḥ /
GokPurS, 2, 44.1 ete vimānagatayaḥ sahitāḥ pārṣadaiḥ svakaiḥ /
GokPurS, 4, 65.2 pitṛbhiḥ sahitaḥ sarvaiḥ svargaṃ yātaḥ kurūttama //
GokPurS, 5, 69.2 ity uktvā tena sahitaḥ kutso gokarṇam āyayau //
GokPurS, 5, 70.1 snānaṃ kṛtvā pitṛsthālyāṃ vaiśyena sahito dvijaḥ /
GokPurS, 6, 46.2 tasmil liṅge hy āvirabhūt pārvatyā sahitaḥ śivaḥ //
GokPurS, 6, 58.1 tataḥ prasanno bhavati pārvatyā sahitaḥ śivaḥ /
GokPurS, 7, 11.1 gāyatryā caiva sāvitryā sahitaḥ svapadaṃ yayau /
GokPurS, 7, 38.3 śarīraṃ nāśasahitaṃ necchāmi surasattama //
GokPurS, 10, 20.2 ghaṇṭākarṇena sahito divyavarṣasahasrakam //
GokPurS, 10, 41.2 vināyakena sahitās tatraivāntardadhuḥ surāḥ //
GokPurS, 11, 70.1 tato 'haṃ śiṣyasahitaḥ snātvā nadyāṃ samāhitaḥ /
GokPurS, 12, 27.1 tataḥ prasanno bhagavān umayā sahitaḥ śivaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 4.0 kumbhapuṭaiḥ gajapuṭaiḥ saśilaḥ manaḥśilayā sahitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 1.0 kaṇaśaḥ khaṇḍaśastālaṃ haritālacūrṇaṃ kalicūrṇasahitakāñjike kṣipet //
Haribhaktivilāsa
HBhVil, 2, 38.1 khātaṃ trimekhalocchrāyasahitaṃ tāvad ācaret /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
HBhVil, 2, 89.2 ullikhya cāsmin yonyādisahitaṃ maṇḍalaṃ likhet //
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 4, 270.2 kṛṣṇena sahitaṃ tatra trailokyaṃ sacarācaram //
HBhVil, 5, 39.2 phalādisahitaṃ divyaṃ nyased bhagavato 'grataḥ //
HBhVil, 5, 145.6 ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ /
HBhVil, 5, 203.1 sakāntān patnīsahitān yakṣādīṃś ca smaret /
Janmamaraṇavicāra
JanMVic, 1, 22.1 svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 31, 1.0 idam ahaṃ mahumadasya bhūtikarṇaputrasyety anena mantreṇa darbhasahitaṃ nābhideśaṃ chinatti //
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 10.0 anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 4, 14.2, 3.0 mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 26.2, 9.0 punarbījasahito rasendro 'dhike dāhe sati mriyata ityarthaḥ //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 7, 7.2, 4.0 kiṃviśiṣṭā ete varṣābhūvṛṣamokṣakasahitāḥ varṣābhūḥ punarnavā vṛṣo vāsakaḥ mokṣako mokhāvṛkṣa iti pratītaḥ etaiḥ saṃyutā ityuddeśaḥ //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 11.2, 4.0 kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ //
MuA zu RHT, 8, 11.2, 4.0 kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 4.0 punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 12, 5.2, 2.0 evamuktavidhānena rasavaikrāntakaṃ dvandvānvitaṃ svakīyadvandvasahitaṃ milati pṛthagbhāvaṃ tyajati //
MuA zu RHT, 12, 7.2, 2.0 etaiḥ pūrvoktair yogaiḥ madhusahitaiḥ kṣaudrayutaiḥ tārābhraṃ rūpyagaganaṃ milati //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 14, 15.2, 3.0 ca punaḥ mākṣikarasakaistāpyakharparikaiḥ daradaśikhisahitaiśca hiṅgulaśikhimilitaiśca karaṇarūpairvimalaṃ ca punaḥ puṭayogād vahnisaṃparkāt dhmātaṃ mriyate //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 16, 5.2, 9.0 kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam //
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 59.1, 4.0 punaḥ paścāddhemnā kanakena sahitaṃ āvartya dhmātaṃ kuryāt //
MuA zu RHT, 18, 67.2, 3.0 punaḥ kaṅkuṣṭhapravālasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravālaṃ vidrumaṃ tābhyāṃ sahitaiḥ //
MuA zu RHT, 18, 67.2, 3.0 punaḥ kaṅkuṣṭhapravālasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravālaṃ vidrumaṃ tābhyāṃ sahitaiḥ //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 14.2, 1.0 yogāntaramāha ghṛtasahita ityādi //
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 18.1, 5.0 sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 60.2, 3.0 balisahitaṃ piṣṭaṃ rasaṃ bhuñjīta balinā gandhakena sahitam śatādārabhya sahasralakṣakoṭyarbudānāṃ krameṇa daśaguṇottaraṃ saṃkhyā jñātavyā //
MuA zu RHT, 19, 60.2, 3.0 balisahitaṃ piṣṭaṃ rasaṃ bhuñjīta balinā gandhakena sahitam śatādārabhya sahasralakṣakoṭyarbudānāṃ krameṇa daśaguṇottaraṃ saṃkhyā jñātavyā //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 2.2 ṣaṭkarmasahito vipraḥ kṛṣikarma ca kārayet //
ParDhSmṛti, 4, 6.2 anaḍutsahitāṃ gāṃ ca dadyur viprāya dakṣiṇām //
ParDhSmṛti, 12, 76.1 anaḍutsahitāṃ gāṃ ca dadyād vipreṣu dakṣiṇām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 22.0 aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate //
RRSṬīkā zu RRS, 2, 12.2, 2.0 sacandrikaṃ cākacikyasahitam //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 78.3, 4.0 mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena //
RRSṬīkā zu RRS, 8, 85.2, 8.0 ādiśabdena ṣaḍbindukīṭasahitamardanasṛṣṭitrayādisaṃgrahāḥ //
RRSṬīkā zu RRS, 8, 87.2, 9.1 tadapi ca daradena hataṃ hatvā vā mākṣikeṇa ravisahitam /
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 25.2, 3.0 śikharākārapidhānakasahiteyameva cāndhamūṣābhidhīyate //
RRSṬīkā zu RRS, 10, 27.2, 2.0 vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate //
RRSṬīkā zu RRS, 11, 66.2, 4.0 mākṣīkasahito naṣṭapiṣṭirūpaḥ pātanenāgnisthāyyapi pārado'pi āroṭa iti kathyate //
Rasārṇavakalpa
RAK, 1, 478.1 īśvarīsahitaṃ karma rasaṃ caiva rasāyanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 13.1 kena te sahitāstāta bhūmibhāgān anekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.1 sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.2 evamuktā mahādeva umayā sahito vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.1 candranakṣatrasahitā grahagrāmanadīnadāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 14.2 vastrālaṃkārasahitā digbhyo nūpurabhūṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 15.2 sīdanti bhūmyāṃ sahitā ye cānye talavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 24.1 kutra yāsyāma sahitā yāvatkālasya paryayaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 59.2 lokālokena sahitaṃ prākampata nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 15, 8.2 puṣkaradvīpasahitā ye ca parvatavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 21, 71.2 purā dākṣāyaṇī nāma sahitā śūlapāṇinā /
SkPur (Rkh), Revākhaṇḍa, 21, 73.1 sahitānucarībhistu indrāyudhanibhaṃ bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 33, 29.2 tathāpi yūyaṃ sahitā upāyaṃ cintayantviti /
SkPur (Rkh), Revākhaṇḍa, 38, 50.1 sametya sahitāḥ sarve brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 38, 54.2 sametya sahitāḥ sarve tamūcus tripurāntakam //
SkPur (Rkh), Revākhaṇḍa, 40, 12.2 tatastuṣṭo mahādeva umayā sahitaḥ kila //
SkPur (Rkh), Revākhaṇḍa, 40, 16.1 tathetyuktvā mahādeva umayā sahitas tadā /
SkPur (Rkh), Revākhaṇḍa, 45, 20.1 umayā sahito devo gatastatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 35.1 umayā sahito devo vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 53, 13.1 adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 29.1 bhāryayā sahito vyādho hariṃ dhyātvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 62, 5.1 indreṇa sahitāḥ sarve 'pūjayaṃllokasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 81, 4.2 annena sahitaṃ pārtha tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 82, 6.2 umayā sahitaṃ bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 84, 29.1 yadā kanyāgataḥ paṅgurguruṇā sahito bhavet /
SkPur (Rkh), Revākhaṇḍa, 101, 3.2 umayā sahitaḥ śambhuḥ sthitastatraiva keśavaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 53.1 garutmānvāhanaṃ yasya śriyā ca sahito hariḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 174.2 muktapāpo gṛhāyātaḥ svabhāryāsahito nṛpa //
SkPur (Rkh), Revākhaṇḍa, 103, 185.2 sīreṇa sahitau pārtha dhānyaṃ droṇakasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 111, 28.2 umayā sahitaḥ kāle tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 129, 9.2 ṛgyajuḥsāmasahitaḥ sa bhavennātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 25.2 sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane //
SkPur (Rkh), Revākhaṇḍa, 142, 39.1 keśavo 'pi tadā devo rukmiṇyā sahito yayau /
SkPur (Rkh), Revākhaṇḍa, 150, 24.2 jagāma sahitas tatra yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 2.2 sahito devagandharvaiḥ kinnaraiśca mahoragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 3.3 bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 109.2 annaṃ pānīyasahitaṃ dadate ye 'tra mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 4.2 brahmaviṣṇvindrasahitaḥ śuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 4.1 etatsarvaṃ kathaya me ṛṣibhiḥ sahitasya vai /
SkPur (Rkh), Revākhaṇḍa, 170, 5.1 mantribhiḥ sahitastasmiṃstaḍāge jalasannidhau /
SkPur (Rkh), Revākhaṇḍa, 172, 35.2 gato 'sāvṛṣisaṅghaiśca sahito 'maraparvatam //
SkPur (Rkh), Revākhaṇḍa, 176, 10.3 prāhuste sahitā devaṃ śaṅkaraṃ lokaśaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 176, 22.1 procuste sahitāḥ sarve virūpākṣapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 15.1 kuśāpāmārgasahitaiḥ kadambadroṇajairapi /
SkPur (Rkh), Revākhaṇḍa, 181, 8.2 umayā sahitaḥ śrīmāṃstena mārgeṇa cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 62.2 śriyā ca sahitaḥ kāla idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 181, 65.3 saṃmantrya sahitaṃ tena śobhanaṃ bhavatī kuru //
SkPur (Rkh), Revākhaṇḍa, 182, 47.1 vasiṣyāmi tayā devyā sahito bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 192, 91.2 tathā nareṇa sahito jagataḥ pālanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 74.1 rudreṇa sahitāḥ sarve devatā ṛṣayas tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 15.1 taṃ rājā sahitaiś corair anvaśād vadhyatām iti /
SkPur (Rkh), Revākhaṇḍa, 207, 8.2 suvarṇakoṭisahite gṛhe vai jāyate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 73.2 annaṃ pānīyasahitaṃ yāvattaddīyate viṣam //
SkPur (Rkh), Revākhaṇḍa, 209, 114.1 sahitāstatra gacchāmaḥ snātuṃ dātuṃ ca śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 8.1 reṇukāsahitaḥ śrīmānsarvabhūtābhayapradaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 57.2 snātvā dattvātra sahitāḥ śrutvā vai bhaktipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 227, 66.1 upavāsena sahitaṃ mahānadyāṃ hi majjanam /
SkPur (Rkh), Revākhaṇḍa, 231, 9.1 saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca /
Sātvatatantra
SātT, 2, 10.2 yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham //
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
SātT, 2, 68.1 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 41.2 dhātrīkhadiranimbāni śarkarāsahitāni ca //
UḍḍT, 3, 9.3 āmalakyāś ca cūrṇena strīdugdhasahitena ca //
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 15, 8.3 tiryaka bhūmau nārikelaphalam asthisahitaṃ mukhena karṇikāyām ekena prahāreṇa dvidhā bhavati /
Yogaratnākara
YRā, Dh., 19.2 hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam //
YRā, Dh., 41.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
YRā, Dh., 282.2 yuktānupānasahitaḥ sarvānrogānvināśayet //