Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Śivapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Buddhacarita
BCar, 4, 27.2 vāsitāyūthasahitaḥ karīva himavadvanam //
Carakasaṃhitā
Ca, Sū., 17, 53.1 hīnavātasya tu śleṣmā pittena sahitaścaran /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Śār., 2, 31.1 bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt /
Mahābhārata
MBh, 1, 1, 101.3 gāndhārarājasahitaśchadmadyūtam amantrayat //
MBh, 1, 2, 86.3 bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau //
MBh, 1, 2, 181.3 kṛtavarmaṇā ca sahitaḥ kṛpeṇa ca nijaghnivān //
MBh, 1, 2, 212.2 yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ /
MBh, 1, 13, 43.2 jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ //
MBh, 1, 17, 2.2 jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ //
MBh, 1, 25, 5.2 tataḥ sa vipro niṣkrānto niṣādīsahitastadā /
MBh, 1, 38, 28.1 niścitya mantribhiścaiva sahito mantratattvavit /
MBh, 1, 54, 7.2 viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ //
MBh, 1, 55, 35.2 bībhatsur vāsudevena sahito nṛpasattama //
MBh, 1, 57, 70.4 parāśaro 'pi bhagavān putreṇa sahito yayau /
MBh, 1, 59, 1.3 avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ //
MBh, 1, 68, 11.26 adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā /
MBh, 1, 70, 21.1 sa hi gandharvalokastha urvaśyā sahito virāṭ /
MBh, 1, 70, 44.4 viśvācyā sahito reme punaścaitrarathe vane /
MBh, 1, 76, 27.11 gaccha gacchāgrato bhadre gacchāmi sahitastvayā /
MBh, 1, 77, 4.1 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ /
MBh, 1, 80, 8.3 viśvācyā sahito reme vyabhrājan nandane vane /
MBh, 1, 80, 25.3 devayānyā ca sahitaḥ śarmiṣṭhayā ca bhārata /
MBh, 1, 94, 67.1 tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitastadā /
MBh, 1, 96, 24.2 kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati //
MBh, 1, 96, 59.3 ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṃgavaiḥ //
MBh, 1, 114, 33.2 bhrātṛbhiḥ sahito vīrastrīn medhān āhariṣyati //
MBh, 1, 114, 43.6 gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ //
MBh, 1, 116, 22.39 āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham /
MBh, 1, 116, 22.43 āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate /
MBh, 1, 116, 31.4 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 119, 38.36 bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 124, 12.6 raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ //
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.48 tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 143, 27.16 bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavastadā /
MBh, 1, 151, 25.64 bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane /
MBh, 1, 154, 24.6 brāhmaṇaiḥ sahito rājann ahicchatre vasāmyaham //
MBh, 1, 163, 21.2 patnyā tapatyā sahito yathā śakro marutpatiḥ //
MBh, 1, 168, 14.1 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha /
MBh, 1, 168, 16.2 viveśa sahitastena vasiṣṭhena mahātmanā //
MBh, 1, 181, 4.2 bhrātrā bhīmena sahitastasthau girir ivācalaḥ /
MBh, 1, 199, 25.37 mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 25.67 tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha /
MBh, 1, 199, 35.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 199, 36.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 201, 1.3 bhrātṛbhiḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira //
MBh, 1, 211, 7.1 tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ /
MBh, 1, 212, 1.67 sa tatheti pratijñāya sahito yatinā hariḥ /
MBh, 1, 212, 1.274 sahito nāradādyaistu munisiddhāpsarogaṇaiḥ /
MBh, 1, 212, 1.297 lokapālaistu sahitaḥ sarvair devair abhiṣṭutaḥ /
MBh, 1, 212, 1.319 yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata /
MBh, 1, 212, 1.389 pārthaḥ subhadrāsahito virarāja mahārathaḥ /
MBh, 1, 214, 7.1 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau /
MBh, 1, 214, 17.7 dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā /
MBh, 2, 2, 9.1 bhrātṝn abhyagamad dhīmān pārthena sahito balī /
MBh, 2, 2, 16.1 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī /
MBh, 2, 2, 23.5 dārukeṇa ca sūtena sahito devakīsutaḥ /
MBh, 2, 2, 23.11 mumoda puruṣavyāghro draupadyā sahito nṛpa /
MBh, 2, 5, 2.2 nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā //
MBh, 2, 12, 18.2 mantribhiścāpi sahito dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 12, 30.3 indrasenena sahita indraprasthaṃ yayau tadā //
MBh, 2, 12, 33.1 prītaḥ priyeṇa suhṛdā reme sa sahitastadā /
MBh, 2, 13, 39.2 sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaśāvaraiḥ //
MBh, 2, 16, 23.2 patnībhyāṃ sahito rājā sarvaratnair atoṣayat /
MBh, 2, 16, 23.10 so 'haṃ tapaścariṣyāmi patnībhyāṃ sahito vane /
MBh, 2, 16, 30.13 anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ /
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 23, 15.1 sa tena sahito rājan savyasācī paraṃtapaḥ /
MBh, 2, 23, 17.2 tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat //
MBh, 2, 24, 4.1 tair eva sahitaḥ sarvair anurajya ca tānnṛpān /
MBh, 2, 24, 9.1 sa tad rājyam avasthāpya kulūtasahito yayau /
MBh, 2, 24, 20.2 sahitaḥ sarvasainyena prāmathat kurunandanaḥ //
MBh, 2, 27, 15.2 tair eva sahitaḥ sarvair girivrajam upādravat //
MBh, 2, 27, 16.2 tair eva sahito rājan karṇam abhyadravad balī //
MBh, 2, 28, 9.2 tatastair eva sahito narmadām abhito yayau //
MBh, 2, 30, 17.2 bhīmārjunayamaiścāpi sahitaḥ kṛṣṇam abravīt //
MBh, 2, 30, 20.1 tad ahaṃ yaṣṭum icchāmi dāśārha sahitastvayā /
MBh, 2, 30, 35.2 pailo hotā vasoḥ putro dhaumyena sahito 'bhavat //
MBh, 2, 34, 23.2 niryayau sadasastasmāt sahito rājabhistadā //
MBh, 2, 42, 56.2 bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam //
MBh, 2, 44, 11.2 etaistvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām //
MBh, 2, 44, 12.2 tvayā ca sahito rājann etaiścānyair mahārathaiḥ /
MBh, 2, 47, 12.2 yanavaiḥ sahito rājā bhagadatto mahārathaḥ //
MBh, 2, 55, 17.2 marudbhiḥ sahito rājann api sākṣānmarutpatiḥ //
MBh, 3, 1, 32.1 tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ /
MBh, 3, 9, 9.2 pāṇḍavaiḥ sahito rājann eka evāsahāyavān //
MBh, 3, 12, 26.2 sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ //
MBh, 3, 13, 101.2 sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau //
MBh, 3, 25, 23.2 viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 45, 33.2 bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhatyariṃdama //
MBh, 3, 48, 26.1 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan /
MBh, 3, 56, 5.1 akṣadyūte nalaṃ jetā bhavān hi sahito mayā /
MBh, 3, 56, 15.2 mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ /
MBh, 3, 59, 5.2 vaidarbhyā sahito rājā niṣasāda mahītale //
MBh, 3, 76, 1.3 vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam //
MBh, 3, 78, 8.1 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava /
MBh, 3, 80, 9.1 yadi tvaham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 88, 30.1 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ /
MBh, 3, 89, 9.1 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tacchṛṇu /
MBh, 3, 91, 2.2 devarṣiṇā ca sahito lomaśena mahātmanā //
MBh, 3, 91, 16.2 tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī /
MBh, 3, 104, 12.1 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ /
MBh, 3, 104, 16.2 patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā //
MBh, 3, 108, 16.1 samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ /
MBh, 3, 114, 3.2 bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata //
MBh, 3, 117, 17.1 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ /
MBh, 3, 118, 6.1 sa teṣu tīrtheṣvabhiṣiktagātraḥ kṛṣṇāsahāyaḥ sahito 'nujaiś ca /
MBh, 3, 121, 14.1 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 121, 15.4 samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ //
MBh, 3, 127, 11.2 ṛtvijaiḥ sahito rājan sahāmātya upāviśat //
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 134, 37.2 pratyājagāmāśramam eva cāgryaṃ jitvā bandiṃ sahito mātulena //
MBh, 3, 134, 38.1 atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ /
MBh, 3, 141, 5.2 sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa //
MBh, 3, 145, 31.2 bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ //
MBh, 3, 155, 11.1 draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā /
MBh, 3, 157, 10.2 rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho //
MBh, 3, 160, 1.3 ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata //
MBh, 3, 161, 29.2 mādrīsutābhyāṃ sahitaḥ kirīṭī suṣvāpa tām āvasatiṃ pratītaḥ //
MBh, 3, 162, 6.2 bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat //
MBh, 3, 164, 53.1 tatrāhaṃ devagandharvaiḥ sahito bhūridakṣiṇa /
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 171, 17.3 bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha //
MBh, 3, 173, 19.1 samāptakarmā sahitaḥ suhṛdbhir jitvā sapatnān pratilabhya rājyam /
MBh, 3, 176, 47.2 sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ //
MBh, 3, 178, 46.2 dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt //
MBh, 3, 180, 7.1 maghavān iva paulomyā sahitaḥ satyabhāmayā /
MBh, 3, 180, 23.1 provāca kṛṣṇām api yājñasenīṃ daśārhabhartā sahitaḥ suhṛdbhiḥ /
MBh, 3, 188, 75.1 ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati /
MBh, 3, 195, 11.2 prāyād uttaṅkasahito dhundhos tasya niveśanam //
MBh, 3, 205, 24.2 sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ /
MBh, 3, 211, 14.2 caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ //
MBh, 3, 211, 16.2 parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ //
MBh, 3, 216, 7.1 siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ /
MBh, 3, 217, 11.2 chāgavaktreṇa sahito navakaḥ parikīrtyate //
MBh, 3, 221, 1.4 rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ //
MBh, 3, 221, 4.2 vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā //
MBh, 3, 221, 14.2 bhṛgvaṅgirobhiḥ sahito devaiś cāpyabhipūjitaḥ //
MBh, 3, 221, 23.1 ebhiḥ sa sahitas tatra yayau devo yathāsukham /
MBh, 3, 227, 13.1 sa saubalena sahitas tathā duḥśāsanena ca /
MBh, 3, 228, 23.1 anujñātas tu gāndhāriḥ karṇena sahitas tadā /
MBh, 3, 229, 15.2 draupadyā sahito dhīmān dharmapatnyā narādhipaḥ //
MBh, 3, 235, 22.1 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana /
MBh, 3, 235, 24.2 bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ //
MBh, 3, 242, 24.2 viveśa hāstinapuraṃ sahitaḥ karṇasaubalaiḥ //
MBh, 3, 243, 22.2 bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā //
MBh, 3, 246, 7.1 tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ /
MBh, 3, 261, 35.2 agre prasthāpya yānaiḥ sa śatrughnasahito yayau //
MBh, 3, 264, 60.2 saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati //
MBh, 3, 266, 19.2 tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam //
MBh, 3, 267, 15.2 prayayau rāghavaḥ śrīmān sugrīvasahitas tadā //
MBh, 3, 275, 50.2 sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ //
MBh, 3, 275, 53.2 tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ //
MBh, 3, 275, 55.2 sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat //
MBh, 3, 275, 56.1 vibhīṣaṇenānugataḥ sugrīvasahitas tadā /
MBh, 3, 275, 58.1 tatas tair eva sahito rāmaḥ saumitriṇā saha /
MBh, 3, 275, 69.1 tato devarṣisahitaḥ saritaṃ gomatīm anu /
MBh, 3, 282, 4.2 sāvitrīsahito 'bhyeti satyavān ityadhāvatām //
MBh, 3, 282, 30.2 pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ /
MBh, 4, 29, 23.1 trigartaiḥ sahito rājā samagrabalavāhanaḥ /
MBh, 5, 1, 16.2 tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām //
MBh, 5, 7, 36.2 evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitastadā /
MBh, 5, 16, 13.1 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ /
MBh, 5, 18, 15.2 bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho //
MBh, 5, 19, 12.2 pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt //
MBh, 5, 33, 104.1 pradāyaiṣām ucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ /
MBh, 5, 48, 13.2 tābhyāṃ ca sahitaḥ śakro vijigye daityadānavān //
MBh, 5, 49, 43.2 karakarṣeṇa sahitastābhyāṃ vaste 'bhyayuñjata //
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 54, 22.1 sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe /
MBh, 5, 56, 7.1 sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā /
MBh, 5, 56, 38.1 sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ /
MBh, 5, 93, 18.2 indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ //
MBh, 5, 93, 22.2 prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ //
MBh, 5, 93, 26.1 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata /
MBh, 5, 102, 18.1 so 'yaṃ mayā ca sahito nāradena ca pannagaḥ /
MBh, 5, 117, 10.1 gālavastaṃ tathetyuktvā suparṇasahitastataḥ /
MBh, 5, 127, 35.2 pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī //
MBh, 5, 128, 4.2 sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca //
MBh, 5, 135, 5.2 bhrātṛbhiḥ sahitaḥ śrīmāṃstrīnmedhān āhariṣyati //
MBh, 5, 146, 5.2 vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha //
MBh, 5, 153, 33.2 āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitastadā /
MBh, 5, 154, 22.2 yudhiṣṭhireṇa sahita upāviśad ariṃdamaḥ //
MBh, 5, 164, 20.1 svena sainyena sahitaḥ pratapañ śatruvāhinīm /
MBh, 5, 178, 30.2 tasmād yotsyāmi sahitastvayā rāma mahāhave /
MBh, 6, 3, 14.3 uttare tu parikramya sahitaḥ pratyudīkṣate //
MBh, 6, 17, 20.1 sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ /
MBh, 6, 19, 21.2 sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ //
MBh, 6, 22, 12.1 sa bhīmasenaḥ sahito yamābhyāṃ vṛkodaro vīrarathasya goptā /
MBh, 6, 41, 9.2 avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt //
MBh, 6, 42, 2.2 bhrātṛbhiḥ sahito rājan putro duryodhanastava /
MBh, 6, 46, 2.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ //
MBh, 6, 46, 22.1 kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ /
MBh, 6, 46, 47.2 niṣādaiḥ sahitaścāpi pṛṣṭham āsīd yudhiṣṭhiraḥ //
MBh, 6, 47, 15.1 tato duryodhano rājā sahitaḥ sarvasodaraiḥ /
MBh, 6, 48, 35.1 eṣa pāṇḍusutastāta kṛṣṇena sahito balī /
MBh, 6, 51, 37.1 eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī /
MBh, 6, 52, 10.2 dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge /
MBh, 6, 54, 37.2 karṇena sahitaḥ kṛtyaṃ cintayānastadaiva hi //
MBh, 6, 61, 32.1 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī /
MBh, 6, 62, 10.1 teṣāṃ vadhārthaṃ bhagavānnareṇa sahito vaśī /
MBh, 6, 64, 16.1 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī /
MBh, 6, 65, 12.2 bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ //
MBh, 6, 67, 14.2 jayadrathaśca nṛpatiḥ sahitaḥ sarvarājabhiḥ //
MBh, 6, 71, 8.2 dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ //
MBh, 6, 71, 16.1 kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ /
MBh, 6, 71, 18.1 prāgjyotiṣastu sahitaḥ madrasauvīrakekayaiḥ /
MBh, 6, 71, 19.1 svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ /
MBh, 6, 82, 4.1 yudhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 82, 46.1 yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitastadā /
MBh, 6, 93, 18.2 sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ //
MBh, 6, 98, 27.1 bhīṣmastu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ /
MBh, 6, 100, 11.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ //
MBh, 6, 104, 7.1 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 111, 26.1 cedibhiśca sapāñcālaiḥ sahito vānaradhvajaḥ /
MBh, 6, 112, 106.2 sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ //
MBh, 7, 10, 21.1 khāṇḍave pārthasahitastoṣayitvā hutāśanam /
MBh, 7, 12, 11.2 devair vā sahito daityair na tvāṃ prāpsyatyasau mṛdhe //
MBh, 7, 16, 11.2 bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt //
MBh, 7, 16, 20.1 mācellakair lalitthaiśca sahito madrakair api /
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 52, 20.2 duryodhanena sahito droṇaṃ rātrāvupāgamat //
MBh, 7, 60, 20.1 sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ /
MBh, 7, 60, 20.2 sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī //
MBh, 7, 115, 3.2 sahitaḥ kṛṣṇabhīmābhyāṃ śinīnām ṛṣabheṇa ca //
MBh, 7, 122, 32.2 kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ //
MBh, 7, 125, 11.2 pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati //
MBh, 7, 134, 12.2 yudhyasva sahito 'smābhir durātman puruṣādhama //
MBh, 7, 147, 29.1 etena sahito yudhya pāñcālaiśca mahārathaiḥ /
MBh, 7, 150, 14.3 sa tena sahitastasthāvaruṇena yathā raviḥ //
MBh, 7, 151, 12.2 abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ //
MBh, 7, 158, 60.1 bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiśca mahātmabhiḥ /
MBh, 7, 165, 75.2 hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ //
MBh, 7, 168, 12.1 tam adharmam apākraṣṭum ārabdhaḥ sahitastvayā /
MBh, 8, 4, 41.1 oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe /
MBh, 8, 27, 26.1 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ /
MBh, 8, 32, 19.1 duryodhano 'pi sahito bhrātṛbhir bharatarṣabha /
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 42, 4.1 dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ /
MBh, 8, 43, 5.1 jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī /
MBh, 8, 43, 15.2 sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ //
MBh, 8, 63, 56.2 sahito droṇabhīṣmābhyāṃ nākaloke mahīyatām //
MBh, 9, 3, 30.3 duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu //
MBh, 9, 7, 23.2 madrakaiḥ sahito vīraiḥ karṇaputraiśca durjayaiḥ //
MBh, 9, 22, 34.2 rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha //
MBh, 9, 28, 82.1 taiścaiva sahitaḥ kṣipram astaṃ gacchati bhāskare /
MBh, 9, 29, 5.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe /
MBh, 9, 29, 17.1 viśramyaikāṃ niśām adya bhavadbhiḥ sahito raṇe /
MBh, 9, 34, 1.3 āmantrya keśavaṃ yāto vṛṣṇibhiḥ sahitaḥ prabhuḥ //
MBh, 9, 34, 12.3 maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ //
MBh, 9, 34, 13.2 yuyudhānena sahito vāsudevastu pāṇḍavān //
MBh, 9, 36, 13.2 prayayau sahito vipraiḥ stūyamānaśca mādhavaḥ //
MBh, 9, 40, 16.1 mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā /
MBh, 9, 44, 5.2 rudraśca sahito dhīmānmitreṇa varuṇena ca //
MBh, 9, 53, 14.2 ṛṣibhiścaiva siddhaiśca sahito vai mahābalaḥ /
MBh, 9, 57, 12.2 ślokastattvārthasahitastanme nigadataḥ śṛṇu //
MBh, 9, 62, 69.1 etacchrutvā tu vacanaṃ gāndhāryā sahito 'bravīt /
MBh, 9, 62, 73.2 tacca tebhyaḥ samākhyāya sahitastaiḥ samāviśat //
MBh, 9, 63, 36.2 gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate //
MBh, 10, 4, 4.1 āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame /
MBh, 10, 10, 28.1 prasthāpya mādrīsutam ājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ /
MBh, 11, 11, 2.2 śocamāno mahārāja bhrātṛbhiḥ sahitastadā //
MBh, 11, 26, 27.2 sudharmā dhaumyasahita indrasenādayastathā //
MBh, 12, 3, 4.2 karṇena sahito dhīmān upavāsena karśitaḥ //
MBh, 12, 4, 1.3 duryodhanena sahito mumude bharatarṣabha //
MBh, 12, 4, 4.2 rathena kāñcanāṅgena karṇena sahito yayau //
MBh, 12, 30, 19.1 kṛtvā samayam avyagro bhavān vai sahito mayā /
MBh, 12, 38, 40.2 agrato dharmarājasya gāndhārīsahito yayau //
MBh, 12, 42, 4.2 drupadadraupadeyānāṃ draupadyā sahito dadau //
MBh, 12, 53, 19.2 śaineyasahito dhīmān ratham evānvapadyata //
MBh, 12, 84, 29.1 vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ /
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 121, 48.3 tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ //
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 139, 74.3 sarvān kāmān prāpnuvantīha vidvan priyasva kāmaṃ sahitaḥ kṣudhā vai //
MBh, 12, 164, 26.1 tair eva sahito rājño veśma tūrṇam upādravat /
MBh, 12, 166, 11.1 sa evam uktastvarito rakṣobhiḥ sahito yayau /
MBh, 12, 258, 75.2 samāḥ svargaṃ gato vipraḥ putreṇa sahitastadā //
MBh, 12, 351, 6.4 sūryeṇa sahito brahman pṛthivīṃ parivartate //
MBh, 13, 14, 194.1 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi /
MBh, 13, 15, 9.2 somena sahitaḥ sūryo yathā meghasthitastathā //
MBh, 13, 20, 57.1 sarvān kāmān vidhāsyāmi ramasva sahito mayā /
MBh, 13, 27, 2.2 bhrātṛbhiḥ sahito 'nyaiśca paryupāste yudhiṣṭhiraḥ //
MBh, 13, 27, 9.2 bhrātṛbhiḥ sahitaścakre yathāvad anupūrvaśaḥ //
MBh, 13, 126, 4.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 13, 137, 12.3 sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ //
MBh, 13, 152, 2.2 sahito bhrātṛbhiḥ sarvaiḥ pārthivaiścānuyāyibhiḥ //
MBh, 14, 5, 15.2 uvācedaṃ vaco devaiḥ sahito harivāhanaḥ //
MBh, 14, 10, 15.2 ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena /
MBh, 14, 10, 18.2 ayam indro haribhir āyāti rājan devaiḥ sarvaiḥ sahitaḥ somapīthī /
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 14, 15.2 sahito dhṛtarāṣṭreṇa pradadāvaurdhvadaihikam //
MBh, 14, 16, 2.2 kṛṣṇena sahitaḥ pārthaḥ svarājyaṃ prāpya kevalam /
MBh, 14, 16, 4.1 tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ /
MBh, 14, 65, 3.1 raukmiṇeyena sahito yuyudhānena caiva ha /
MBh, 14, 65, 4.2 baladevaṃ puraskṛtya subhadrāsahitastadā //
MBh, 14, 72, 17.2 prāyāt pārthena sahitaḥ śāntyarthaṃ vedapāragaḥ //
MBh, 14, 82, 24.2 tatrāgaccheḥ sahāmātyo mātṛbhyāṃ sahito nṛpa //
MBh, 14, 84, 15.2 sahito vasudevena mātulena kirīṭinaḥ //
MBh, 14, 85, 13.2 babhau tair eva sahitastrastaiḥ kṣudramṛgair iva //
MBh, 14, 88, 5.1 yuyudhānena sahitaḥ pradyumnena gadena ca /
MBh, 14, 89, 25.2 mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha //
MBh, 14, 91, 10.2 bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām //
MBh, 15, 2, 13.2 bhrātṛbhiḥ sahito dhīmān pūjayāmāsa taṃ nṛpam //
MBh, 15, 5, 20.2 cīravalkalabhṛd rājan gāndhāryā sahito 'nayā /
MBh, 15, 13, 18.2 upavāsakṛśaścāsmi gāndhārīsahito 'naghāḥ //
MBh, 15, 14, 16.2 kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ //
MBh, 15, 16, 27.1 tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ /
MBh, 15, 21, 2.1 gāndhārīsahito dhīmān abhinandya yathāvidhi /
MBh, 15, 21, 8.2 vaiśyāputraḥ sahito gautamena dhaumyo viprāścānvayur bāṣpakaṇṭhāḥ //
MBh, 15, 22, 17.1 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī /
MBh, 15, 25, 11.1 tenāsau sahito rājā yayau vyāsāśramaṃ tadā /
MBh, 15, 26, 16.2 gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām //
MBh, 15, 27, 11.1 tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ /
MBh, 15, 31, 19.2 gāndhāryā sahito dhīmān kuntyā ca pratyanandata //
MBh, 15, 33, 1.3 sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā //
MBh, 15, 39, 20.2 sahito muniśārdūlair gandharvaiśca samāgataiḥ //
MBh, 15, 40, 2.1 dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā /
MBh, 15, 44, 10.2 sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ //
MBh, 15, 45, 11.1 gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ /
MBh, 15, 47, 9.2 bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām //
MBh, 16, 4, 15.1 kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā /
MBh, 18, 1, 7.2 sahitaḥ kāmaye lokāṃllubdhenādīrghadarśinā //
MBh, 18, 3, 41.2 dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ //
MBh, 18, 4, 13.3 ādityasahito yāti paśyainaṃ puruṣarṣabha //
MBh, 18, 5, 12.2 patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau //
Rāmāyaṇa
Rām, Bā, 1, 53.2 kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā //
Rām, Bā, 1, 64.1 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ /
Rām, Bā, 1, 70.1 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ /
Rām, Bā, 19, 22.2 sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ //
Rām, Bā, 23, 4.2 tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām //
Rām, Bā, 38, 15.2 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham //
Rām, Bā, 45, 21.1 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata /
Rām, Bā, 47, 16.1 sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā /
Rām, Bā, 48, 21.1 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī /
Rām, Bā, 52, 7.1 sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā /
Rām, Bā, 63, 5.2 ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ //
Rām, Bā, 64, 22.2 yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika //
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 71, 1.2 uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam //
Rām, Bā, 72, 8.3 bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ //
Rām, Ay, 1, 3.2 gamanāyābhicakrāma śatrughnasahitas tadā //
Rām, Ay, 1, 4.2 mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau //
Rām, Ay, 2, 24.2 gatvā saumitrisahito nāvijitya nivartate //
Rām, Ay, 17, 1.2 jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī //
Rām, Ay, 64, 22.2 ratham āruhya bharataḥ śatrughnasahito yayau //
Rām, Ay, 65, 22.2 dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau //
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 69, 4.1 sa tu rāmānujaś cāpi śatrughnasahitas tadā /
Rām, Ay, 99, 15.2 śatrughnasahito vīra saha sarvair dvijātibhiḥ //
Rām, Ay, 99, 16.2 ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca //
Rām, Ay, 110, 43.2 viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ //
Rām, Ār, 6, 1.1 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ /
Rām, Ār, 37, 2.2 sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam //
Rām, Ār, 39, 19.1 ānayiṣyāmi cet sītām āśramāt sahito mayā /
Rām, Ār, 70, 12.1 sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ /
Rām, Ki, 1, 1.2 rāmaḥ saumitrisahito vilalāpākulendriyaḥ //
Rām, Ki, 24, 13.2 tārāṅgadābhyāṃ sahito vālino dahanaṃ prati //
Rām, Ki, 30, 22.1 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ /
Rām, Ki, 44, 5.1 tārāṅgadādisahitaḥ plavagaḥ pavanātmajaḥ /
Rām, Ki, 45, 8.3 mitraiś ca sahitas tatra vasāmi vigatajvaraḥ //
Rām, Su, 58, 4.1 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ /
Rām, Yu, 6, 8.1 sahito mantrayitvā yaḥ karmārambhān pravartayet /
Rām, Yu, 17, 5.1 tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 23, 35.1 amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ /
Rām, Yu, 50, 13.1 eṣa dāśarathī rāmaḥ sugrīvasahito balī /
Rām, Yu, 72, 28.1 vibhīṣaṇena sahito rājaputraḥ pratāpavān /
Rām, Yu, 110, 19.2 sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ //
Rām, Yu, 114, 31.1 sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ /
Rām, Utt, 12, 1.1 rākṣasendro 'bhiṣiktastu bhrātṛbhyāṃ sahitastadā /
Rām, Utt, 35, 64.1 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ /
Rām, Utt, 39, 11.1 ahaṃ ca nityaśo rājan sugrīvasahitastvayā /
Rām, Utt, 40, 1.2 bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham //
Rām, Utt, 64, 10.1 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi /
Rām, Utt, 74, 4.2 sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ //
Rām, Utt, 83, 6.2 bharataḥ saṃdadāvāśu śatrughnasahitastadā //
Rām, Utt, 99, 11.1 sāntaḥpuraśca bharataḥ śatrughnasahito yayau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 56.2 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 15, 89.2 svadārasahitas tasmād akṣato mucyatām iti //
BKŚS, 18, 35.1 tatas tatsahito gatvā puropavanapadminīm /
BKŚS, 18, 73.1 pītvā ca puṣkaramadhu prītayā sahitas tayā /
BKŚS, 18, 77.1 yadi te draṣṭum icchāsti mayaiva sahitas tataḥ /
BKŚS, 18, 200.1 dinastokeṣu yāteṣu sārthena sahito mayā /
BKŚS, 20, 288.2 āliṅgya sahitas tena saṃbhavagrāmam āsadam //
BKŚS, 20, 313.2 sa mayā sahito gatvā devyau dūrād avandata //
BKŚS, 22, 227.1 yajñaguptas tam utkhāya nidhiṃ tatsahitas tataḥ /
BKŚS, 23, 21.2 māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam //
BKŚS, 23, 98.1 sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ /
Divyāvadāna
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Harivaṃśa
HV, 9, 25.1 sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike /
HV, 9, 28.2 reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī //
HV, 9, 64.2 prāyād uttaṅkasahito dhundhos tasya nibarhaṇe //
HV, 19, 2.1 kadācid brahmadattas tu bhāryayā sahito vane /
HV, 21, 8.2 urvaśyā sahito rājā reme paramayā mudā //
HV, 22, 34.2 viśvācyā sahito reme vane caitrarathe prabhuḥ //
Kumārasaṃbhava
KumSaṃ, 4, 37.2 avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ //
Kūrmapurāṇa
KūPur, 1, 21, 10.2 rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ //
KūPur, 2, 1, 16.2 aṅgirā rudrasahito bhṛguḥ paramadharmavit //
Laṅkāvatārasūtra
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
Liṅgapurāṇa
LiPur, 1, 18, 39.3 virarāmeti saṃstutvā brahmaṇā sahito hariḥ //
LiPur, 1, 36, 1.3 śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ //
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 91, 53.1 akāro hyakṣaro jñeya ukāraḥ sahitaḥ smṛtaḥ /
LiPur, 1, 94, 11.1 śakrādyaiḥ sahito bhūtvā harṣagadgadayā girā /
LiPur, 1, 100, 11.2 romajaiḥ sahito bhadraḥ kālāgnirivacāparaḥ //
LiPur, 2, 1, 17.2 śiṣyaiśca sahito nityaṃ kauśiko hṛṣṭamānasaḥ //
LiPur, 2, 26, 12.1 nyāsas trinetrasahito hṛdi dhyātvā varāsane /
Matsyapurāṇa
MPur, 17, 60.2 bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ //
MPur, 20, 27.2 tayā cakāra sahitaḥ sa rājyaṃ rājanandanaḥ //
MPur, 21, 27.1 nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ /
MPur, 31, 4.1 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ /
MPur, 47, 221.2 tasmānnirutsukastvaṃ vai paryāyaṃ sahito'suraiḥ //
MPur, 51, 35.2 putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ //
MPur, 93, 52.3 brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te //
MPur, 100, 3.1 lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ /
MPur, 111, 14.3 svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha //
MPur, 112, 1.2 bhrātṛbhiḥ sahitaḥ sarvairdraupadyā saha bhāryayā /
MPur, 112, 5.1 yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ sahito'vasat /
MPur, 154, 133.1 tatra sthito munivaraḥ śailena sahito vaśī /
MPur, 154, 499.1 tadomāsahito devo vijahāra bhagākṣihā /
MPur, 162, 10.1 bhavāṃśca sahito'smābhiḥ sarvairdaityagaṇairvṛtaḥ /
Suśrutasaṃhitā
Su, Nid., 1, 80.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Su, Śār., 4, 59.1 ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ /
Su, Ka., 5, 74.1 cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ /
Su, Utt., 42, 45.1 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā /
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Tantrākhyāyikā
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
TAkhy, 1, 469.1 gacchatu svāmī snānam ācaritum yāvad ahaṃ kravyamukhasahitastiṣṭhāmi //
Viṣṇupurāṇa
ViPur, 1, 2, 59.1 avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān /
ViPur, 1, 9, 37.3 kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau //
ViPur, 3, 10, 26.1 sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā /
ViPur, 5, 7, 78.2 samastabhāryāsahitaḥ parityajya svakaṃ hradam //
ViPur, 5, 12, 26.1 kṛṣṇo 'pi sahito gobhirgopālaiśca punarvrajam /
ViPur, 5, 18, 21.1 eṣa rāmeṇa sahitaḥ prayātyatyantanirghṛṇaḥ /
ViPur, 5, 33, 12.2 balapradyumnasahito bāṇasya prayayau puram //
ViPur, 5, 34, 29.2 purohitena sahitastoṣayāmāsa śaṃkaram //
ViPur, 5, 37, 58.1 ityarjunena sahito dvāravatyā bhavāñ janam /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 40.1 vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ /
Bhāratamañjarī
BhāMañj, 1, 27.2 bhrātṛbhiḥ sahitastasthau nirvṛto janamejayaḥ //
BhāMañj, 1, 40.1 vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ /
BhāMañj, 1, 371.2 yayau tatpuṇyasaṃspṛṣṭastaireva sahito divam //
BhāMañj, 1, 517.2 prītyā ratyā ca sahito manobhava ivābabhau //
BhāMañj, 1, 653.1 aśvatthāmnā sa vibabhau sahitastejasāṃ nidhiḥ /
BhāMañj, 1, 1236.2 niyatairitihāsajñaiḥ sahito brahmavādibhiḥ //
BhāMañj, 1, 1318.1 kadācidatha kṛṣṇena sahitaḥ śakranandanaḥ /
BhāMañj, 5, 484.2 sahitastairvasumatīṃ bhuṅkṣva śakra ivāmaraiḥ //
BhāMañj, 5, 528.2 sahito 'bhyetya vinayāddevavratamabhāṣata //
BhāMañj, 5, 559.1 pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ /
BhāMañj, 5, 609.1 ityuktvā śiṣyasahitastāṃ samādāya bhārgavaḥ /
BhāMañj, 6, 188.2 bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ //
BhāMañj, 7, 143.1 jayadrathena sahito droṇo vyūhamukho 'bhavat /
BhāMañj, 7, 201.2 tato droṇaḥ samābhāṣya karṇena sahito yayau //
BhāMañj, 7, 521.2 upaviśya viśannantaḥ sahitaḥ sparśavṛttibhiḥ //
BhāMañj, 7, 608.1 bhīmārjunābhyāṃ sahitaḥ svayaṃ rājā yudhiṣṭhiraḥ /
BhāMañj, 10, 6.2 kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau //
BhāMañj, 11, 60.1 sa gatvā sahitastūrṇaṃ hārdikyena kṛpeṇa ca /
BhāMañj, 12, 88.1 dhṛtarāṣṭreṇa sahitaḥ sānugo 'tha yudhiṣṭhiraḥ /
BhāMañj, 13, 221.1 ityukto dharmarājena sahitaḥ phalguṇena ca /
BhāMañj, 13, 778.2 prāṇāpānādirūpeṇa vāyunā sahito 'nalaḥ //
BhāMañj, 13, 1145.1 sumantuḥ pailasahito vaiśampāyanajaiminī /
BhāMañj, 14, 124.2 sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ //
BhāMañj, 14, 196.2 kalatrasahito bhoktuṃ prasthito 'paśyadarthinam //
BhāMañj, 15, 30.1 yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ /
BhāMañj, 15, 34.1 athāgre sahitaḥ kuntyā dhṛtarāṣṭraḥ sahānujaḥ /
BhāMañj, 16, 33.1 dārukenaiva sahitaḥ prayayau śokamūrchitaḥ /
Garuḍapurāṇa
GarPur, 1, 131, 9.1 gṛhāṇārghyaṃ śaśāṅkeśa rohiṇyā sahito mama /
GarPur, 1, 166, 53.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Hitopadeśa
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Kathāsaritsāgara
KSS, 1, 2, 22.1 tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati /
KSS, 1, 4, 135.2 bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ //
KSS, 1, 6, 24.2 apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā //
KSS, 2, 2, 217.2 sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchaddhimagirim //
KSS, 2, 5, 110.2 svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau //
KSS, 3, 2, 122.1 gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam /
KSS, 4, 1, 4.2 padmāvatyā ca sahitaḥ saṃgītakam asevata //
KSS, 4, 2, 256.1 tatra pitṛbhyāṃ sahito mittrāvasunā ca malayavatyā ca /
KSS, 4, 3, 52.2 bhṛśaṃ tutoṣa sahito devyā vāsavadattayā //
KSS, 5, 1, 2.1 evaṃ sa devīsahitastasthau vatseśvarastadā /
KSS, 5, 1, 196.2 jahāsa mantrisahito rājā tasmai tutoṣa ca //
KSS, 5, 3, 255.1 devadatto 'pi sahitaḥ sa vidyutprabhayā tayā /
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 2.0 taiḥ sahito vipraḥ śuśrūṣakaiḥ śūdraiḥ kṛṣiṃ kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 11.0 svādhyāyārthisahitaḥ upatāpī svādhyāyārthyupatāpī tamiti madhyamapadalopī samāsaḥ //
Rasahṛdayatantra
RHT, 16, 4.2 mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //
RHT, 18, 23.2 sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena //
RHT, 19, 14.1 ghṛtasahitaḥ pittakṛtāntailayukto vātasaṃbhavān rogān /
RHT, 19, 14.2 guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ //
RHT, 19, 17.1 abhrakasahitaḥ pātyo vidhinā yāvatsthiro bhavati /
RHT, 19, 17.2 athavā mākṣikasahitaḥ pātyaḥ sūto vidhānena //
Rasaprakāśasudhākara
RPSudh, 1, 79.1 jalayaṃtrasya yogena viḍena sahito rasaḥ /
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
Rasaratnasamuccaya
RRS, 2, 70.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
RRS, 16, 54.2 vallatulyo raso jīravāriṇā sahitaḥ prage //
Rasendracūḍāmaṇi
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
Skandapurāṇa
SkPur, 13, 21.2 gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
SkPur, 13, 134.1 muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ /
SkPur, 18, 27.1 sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
SkPur, 25, 17.3 pārvatyā sahito dhīmann idaṃ ca śṛṇu me vacaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
Tantrāloka
TĀ, 5, 68.1 aṃa iti kuleśvaryā sahito hi kuleśitā /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 27.1 ḍākinīsahito brahmā mūlādhāre tu sundari /
ToḍalT, Saptamaḥ paṭalaḥ, 27.2 rākiṇīsahito viṣṇuḥ svādhiṣṭhāne vyavasthitaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 28.1 lākinīsahito rudro maṇipūre sureśvari /
ToḍalT, Saptamaḥ paṭalaḥ, 28.2 anāhate mahāpadme kākinīsahito haraḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 13.2 ḍākinīsahito brahmā tathaiva nivaset sadā //
Ānandakanda
ĀK, 1, 2, 99.2 yaṃbījasahito devi ṣaḍbinduparibhūṣitaḥ //
ĀK, 1, 7, 84.2 kalpānte tāṇḍavaṃ śaṃbhuḥ śarvāṇīsahitaḥ svayam //
ĀK, 1, 10, 128.2 aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ //
ĀK, 1, 19, 95.1 suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
Śukasaptati
Śusa, 23, 41.12 anyadā sa kalāvatyā sahitaḥ khaṭvāyāmupaviṣṭastayā dṛṣṭaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 2.1 ṛṣibhiḥ sahitaś cāpi śatānīko mahāmatiḥ /
GokPurS, 4, 65.2 pitṛbhiḥ sahitaḥ sarvaiḥ svargaṃ yātaḥ kurūttama //
GokPurS, 5, 69.2 ity uktvā tena sahitaḥ kutso gokarṇam āyayau //
GokPurS, 5, 70.1 snānaṃ kṛtvā pitṛsthālyāṃ vaiśyena sahito dvijaḥ /
GokPurS, 6, 46.2 tasmil liṅge hy āvirabhūt pārvatyā sahitaḥ śivaḥ //
GokPurS, 6, 58.1 tataḥ prasanno bhavati pārvatyā sahitaḥ śivaḥ /
GokPurS, 7, 11.1 gāyatryā caiva sāvitryā sahitaḥ svapadaṃ yayau /
GokPurS, 10, 20.2 ghaṇṭākarṇena sahito divyavarṣasahasrakam //
GokPurS, 11, 70.1 tato 'haṃ śiṣyasahitaḥ snātvā nadyāṃ samāhitaḥ /
GokPurS, 12, 27.1 tataḥ prasanno bhagavān umayā sahitaḥ śivaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 4.0 kumbhapuṭaiḥ gajapuṭaiḥ saśilaḥ manaḥśilayā sahitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 9.0 punarbījasahito rasendro 'dhike dāhe sati mriyata ityarthaḥ //
MuA zu RHT, 16, 5.2, 9.0 kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam //
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 19, 14.2, 1.0 yogāntaramāha ghṛtasahita ityādi //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 18.1, 5.0 sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 2.2 ṣaṭkarmasahito vipraḥ kṛṣikarma ca kārayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 66.2, 4.0 mākṣīkasahito naṣṭapiṣṭirūpaḥ pātanenāgnisthāyyapi pārado'pi āroṭa iti kathyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.2 evamuktā mahādeva umayā sahito vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 40, 12.2 tatastuṣṭo mahādeva umayā sahitaḥ kila //
SkPur (Rkh), Revākhaṇḍa, 40, 16.1 tathetyuktvā mahādeva umayā sahitas tadā /
SkPur (Rkh), Revākhaṇḍa, 45, 20.1 umayā sahito devo gatastatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 35.1 umayā sahito devo vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 53, 13.1 adhāvatsahitaḥ sarvaiḥ sa rājā rājaputrakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 29.1 bhāryayā sahito vyādho hariṃ dhyātvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 84, 29.1 yadā kanyāgataḥ paṅgurguruṇā sahito bhavet /
SkPur (Rkh), Revākhaṇḍa, 101, 3.2 umayā sahitaḥ śambhuḥ sthitastatraiva keśavaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 53.1 garutmānvāhanaṃ yasya śriyā ca sahito hariḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 174.2 muktapāpo gṛhāyātaḥ svabhāryāsahito nṛpa //
SkPur (Rkh), Revākhaṇḍa, 111, 28.2 umayā sahitaḥ kāle tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 129, 9.2 ṛgyajuḥsāmasahitaḥ sa bhavennātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 39.1 keśavo 'pi tadā devo rukmiṇyā sahito yayau /
SkPur (Rkh), Revākhaṇḍa, 150, 24.2 jagāma sahitas tatra yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 2.2 sahito devagandharvaiḥ kinnaraiśca mahoragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 3.3 bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 4.2 brahmaviṣṇvindrasahitaḥ śuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 5.1 mantribhiḥ sahitastasmiṃstaḍāge jalasannidhau /
SkPur (Rkh), Revākhaṇḍa, 172, 35.2 gato 'sāvṛṣisaṅghaiśca sahito 'maraparvatam //
SkPur (Rkh), Revākhaṇḍa, 181, 8.2 umayā sahitaḥ śrīmāṃstena mārgeṇa cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 62.2 śriyā ca sahitaḥ kāla idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 182, 47.1 vasiṣyāmi tayā devyā sahito bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 192, 91.2 tathā nareṇa sahito jagataḥ pālanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 8.1 reṇukāsahitaḥ śrīmānsarvabhūtābhayapradaḥ /
Sātvatatantra
SātT, 2, 68.1 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ /
Yogaratnākara
YRā, Dh., 282.2 yuktānupānasahitaḥ sarvānrogānvināśayet //