Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāśikāvṛtti
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 67, 20.6 sahitā kañcukivarair vāhinī sūtamāgadhaiḥ /
MBh, 1, 76, 2.3 tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam //
MBh, 1, 78, 11.2 yayātisahitā rājan nirjagāma mahāvanam //
MBh, 1, 112, 4.1 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā /
MBh, 1, 199, 22.5 dhṛtarāṣṭrasya putrāṇāṃ vadhūbhiḥ sahitā tadā /
MBh, 1, 209, 24.11 bāndhavaiḥ sahitā bhadre nandase tvam anindite /
MBh, 1, 212, 1.85 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī /
MBh, 3, 214, 3.2 sakhībhiḥ sahitā prāptā mantrayitvā viniścayam //
MBh, 3, 219, 23.2 paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ //
MBh, 5, 14, 9.1 padmasya bhittvā nālaṃ ca viveśa sahitā tayā /
MBh, 7, 55, 32.2 abhyapadyata pāñcālī vairāṭīsahitā tadā //
MBh, 11, 15, 15.1 tayaiva sahitā cāpi putrair anugatā pṛthā /
MBh, 12, 59, 77.1 daṇḍena sahitā hyeṣā lokarakṣaṇakārikā /
MBh, 15, 22, 16.2 gāndhārīsahitā vatsye tāpasī malapaṅkinī //
MBh, 18, 5, 12.1 dhṛtarāṣṭreṇa sahitā gāndhārī ca yaśasvinī /
Rāmāyaṇa
Rām, Ay, 51, 24.1 sumitrayā tu sahitā kausalyā patitaṃ patim /
Rām, Ār, 58, 20.2 mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet //
Rām, Yu, 99, 19.2 devodyāneṣu sarveṣu vihṛtya sahitā tvayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 139.1 adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī /
BKŚS, 20, 311.2 iyaṃ matsahitāgatya gatā rājāvarodhanam //
BKŚS, 20, 394.1 daśakṛtvo mayokteyaṃ bhavatī sahitā mayā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Matsyapurāṇa
MPur, 30, 3.1 tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam /
MPur, 68, 35.2 caruṃ ca putrasahitā praṇamya raviśaṃkarau //
MPur, 154, 501.1 sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 35.2, 1.2 ahaṃkāramanaḥsahitetyarthaḥ /
Viṣṇupurāṇa
ViPur, 5, 30, 26.2 tato 'nantaramevāsya śakrāṇī sahitāditim /
Bhāratamañjarī
BhāMañj, 1, 595.1 mātuḥ snuṣābhyāṃ sahitā tasmādbhaja tapovanam /
BhāMañj, 1, 596.2 snuṣābhyāṃ sahitā lebhe tapoyogātparaṃ padam //
BhāMañj, 1, 750.1 tārapralāpapramukhaiḥ sahitā pañcabhiḥ sutaiḥ /
Kathāsaritsāgara
KSS, 2, 5, 179.2 svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā //
KSS, 4, 1, 76.2 puruṣaṃ tena sahitā tatra tasthau yadṛcchayā //
Mātṛkābhedatantra
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
Rasaprakāśasudhākara
RPSudh, 3, 45.1 kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /
RPSudh, 3, 48.2 āruṣkareṇa sahitā sā tu sidhmavināśinī //
Rasaratnasamuccaya
RRS, 14, 94.2 vyoṣājyasahitā līḍhā guñjābījena saṃmitā //
Ānandakanda
ĀK, 1, 2, 97.2 śubhrā vaṃ bījasahitā vicintyā dravarūpikā //
ĀK, 1, 15, 347.1 bhujaṅgamāṃsasahitā tatra bījāni vāpayet /
ĀK, 1, 15, 383.1 muṇḍīcitrakanirguṇḍīsahitā kuṣṭhanāśinī /
ĀK, 1, 15, 388.1 vyāghātacūrṇasahitā kuṣṭharogavināśinī /
ĀK, 1, 15, 408.2 haridrayā ca sahitā sarvamehavināśinī //
ĀK, 1, 15, 409.1 maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā /
ĀK, 1, 15, 410.1 sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ /
ĀK, 1, 20, 144.2 brahmaṇā sahitā bhūmirdhyātavyā pañca nāḍikāḥ //
Āryāsaptaśatī
Āsapt, 2, 293.1 duṣṭasakhīsahiteyaṃ pūrṇendumukhī sukhāya nedānīm /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 14.1 gaurī tato bharttṛvaco niśamya kāruṇyabhāvāt sahitā sakhībhiḥ /
Śukasaptati
Śusa, 12, 2.3 sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati /
Śusa, 15, 6.1 anyadā sā śvaśureṇa narāntarasahitā suptā dṛṣṭā /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Mugdhāvabodhinī
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 25.2, 3.0 śikharākārapidhānakasahiteyameva cāndhamūṣābhidhīyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.1 sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 71.2 purā dākṣāyaṇī nāma sahitā śūlapāṇinā /
SkPur (Rkh), Revākhaṇḍa, 142, 25.2 sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane //
Sātvatatantra
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /